Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
nibodha lakṣmi vakṣyāmi bahūpāsanatatparāḥ |
rudrasyā'saṃkhyadāsīśca gaṇāṃścā''yudharūpiṇaḥ || 1 ||
[Analyze grammar]

ramyāḥ saumyāḥ surūpāḥ sudṛḍhabandhanagātrikāḥ |
samasakthikaṭijaṃghāḥ samasūkṣmasumadhyamāḥ || 2 ||
[Analyze grammar]

kāścit kubjā vāmanikā varagātrāḥ śubhānanāḥ |
puṇḍrāśca vikaṭāścaiva karālāścipiṭānanāḥ || 3 ||
[Analyze grammar]

lagbodarā hrasvabhujāstrinetrāśca hayānanā |
mṛgendravadanā hrasvapādikāśca gajānanāḥ || 4 ||
[Analyze grammar]

gajavaktrodarāścānyāḥ siṃhavyāghrānanāstathā |
lohitākṣā mahāstanyaḥ subhagāścārulocanāḥ || 5 ||
[Analyze grammar]

hrasvakuṃcitakeśāśca sundaryaścārugaṇḍakāḥ |
sarvāstāḥ kāmarūpiṇyo dṛḍhamadhyā varāḥ striyaḥ || 6 ||
[Analyze grammar]

pūrṇapriyasusadbhāṣā hāvabhāvānvitāḥ sadā |
ramate bhagavāṃstābhirdaśabāhurmaheśvaraḥ || 7 ||
[Analyze grammar]

nandinā ca gaṇaiḥ sārdhaṃ viśvarūpairmahātmabhiḥ |
tathā rudragaṇaiścāpi tulyaudāryaparākramaiḥ || 8 ||
[Analyze grammar]

pāvakātmajasaṃkāśairyūpadaṃṣṭrotkaṭānanaiḥ |
vandyamāno vimānasthaiḥpūjyamānaśca tatparaiḥ || 9 ||
[Analyze grammar]

sarvartukusumāṃ mālāṃ prasaṃjighrannurasthitām |
nīlotpaladalaśyāmaṃ pṛthutāmrāyatekṣaṇam || 10 ||
[Analyze grammar]

iṣatkarālalamboṣṭhaṃ tīkṣṇadaṃṣṭragaṇāśritam |
ṣaḍūrdhvanetraṃ duṣprekṣyaṃ ruciraṃ divyavāsasam || 11 ||
[Analyze grammar]

āhaveṣvaparikliṣṭaṃ sarveṣāmarināśanam |
bāhunā bāhumāveśya pārśve savye'ntare sthitam || 12 ||
[Analyze grammar]

rājate paṭṭiśaṃ tasya vāmāgrakaragocaram |
mahābhairava nirghoṣaṃ balenā'pratimaujasam || 13 ||
[Analyze grammar]

daśavarṇadhanuścaiva vicitraṃ śobhate'dhikam |
triśūlaṃ vidyutābhāsamamoghaṃ śatrunāśanam || 14 ||
[Analyze grammar]

jājvalyamāno vapuṣā paraśustattviṣāyutaḥ |
asiścaivaujasāṃ śreṣṭhaḥ śītaraśmiḥ śaśī tathā || 15 ||
[Analyze grammar]

tejasā vapuṣā kāntyā deveśasya mahātmanaḥ |
sthitaḥ purastād devasya śātakuṃbhamayo mahān |
śobhate ruciraḥ śrīmān sarvārisukamaṇḍaluḥ || 16 ||
[Analyze grammar]

asimāveśya kośe ca pāṇḍurāmbaradhāriṇī |
vakṣaḥsthitena mahatā mauktikena virājitā |
caturbhujā mahābhāgā vijayā lokasammatā || 17 ||
[Analyze grammar]

devyā ādyapratīhārī śrīrivā'pratimā parā |
bhrājamānā sthitā caiva kṛtvā devasya cāṃjalim || 18 ||
[Analyze grammar]

tasyā pṛṣṭhā'nugāścānyāḥ striyo'psarogaṇānvitāḥ |
tāḥ khalvabhinavaiḥ kāntairupatiṣṭhanti śaṃkaram || 19 ||
[Analyze grammar]

sarvalakṣaṇasampannā vāditrairupabṛṃhitāḥ |
upagāyanti deveśaṃ gaṇā gandharvayonayaḥ || 20 ||
[Analyze grammar]

abhyunnato mahoraskaḥ śaranmeghasamadyutiḥ |
śobhate nadamānaśca gopatistasya veśmani || 21 ||
[Analyze grammar]

parivārayutaḥ skandaḥ putro'syā'mitavīryavān |
raktāmbaradharaḥ śrīmān varā'mbujadalekṣaṇaḥ || 22 ||
[Analyze grammar]

tasya śākho viśākhaśca naigameyaśca cāṣṭavān |
vyapetavyasanāḥ śiṣyāḥ prajānāṃ pālane ratāḥ || 23 ||
[Analyze grammar]

taiḥ sārdhaṃ sa mahāvīryaḥ śobhate śikhivāhanaḥ |
bālakrīḍanakaiḥ saṃkrīḍati vai viśvatomukhaḥ || 24 ||
[Analyze grammar]

vyāghrāścaivānugāstatra kāñcanābhāstarasvinaḥ |
svacchandacāriṇaḥ sarve svayaṃ devena nirmitāḥ || 25 ||
[Analyze grammar]

mṛtyormṛtyusamāste tu yamadarpā'pahāriṇaḥ |
siṃhā rudragaṇāḥ santi rudrecchāvaśavartinaḥ || 26 ||
[Analyze grammar]

mandarādriprakāśānāṃ balenā'pratimaujasām |
hārakundenduvarṇānāṃ vidyudghananinādinām || 27 ||
[Analyze grammar]

cūḍāmaṇidharāṇāṃ vai meghasannibhavāsasām |
śrīvatsāṃkitavajrāṇāmaṃgulīśūlapāṇinām || 28 ||
[Analyze grammar]

evaṃvidhasurūpāṇāṃ devānāṃ daivaśālinām |
siṃhānāṃ tasya prāsādamukhyastaṃbheṣvavasthitiḥ || 29 ||
[Analyze grammar]

yadvai sahasra siṃhānāmīśvareṇa mahātmanā |
nija krodhātkṛtaṃ krodhāste sarve siṃhavigrahāḥ || 30 ||
[Analyze grammar]

atha rudramaheśasya bhaktiryairanukalpitā |
hrīmantaḥ sūrjitā dāntāḥ śauryayuktā hyalolupāḥ || 31 ||
[Analyze grammar]

karmaṇā manasā vācā viśuddhenāntarātmanā |
ananyamanaso bhūtvā prapannā ye maheśvaram || 32 ||
[Analyze grammar]

tairlabdhaṃ rudrasālokyaṃ śāśvataṃ padamavyayam |
bhavasya rūpasādṛśyaṃ nītāścaiva hyanuttamam || 33 ||
[Analyze grammar]

sarve vaiśvānaramukhyā viśvarūpāḥ kapardinaḥ |
nīlakaṇṭhāḥ sitagrīvāstīkṣṇadaṃṣṭrāstrilocanāḥ || 34 ||
[Analyze grammar]

ardhacandrakṛtoṣṇīṣā jaṭāmukuṭadhāriṇaḥ |
sarve daśabhujā vīrāḥ padmāntarasugandhinaḥ || 35 ||
[Analyze grammar]

taruṇādityasaṃkāśāḥ sarve te pītavāsasaḥ |
pinākapāṇayaḥ sarve śvetagovṛṣavāhanāḥ || 36 ||
[Analyze grammar]

śriyānvitāḥ kuṇḍalino muktāhāravibhūṣitāḥ |
tejaso'pyadhikā daivātsarvajñāḥ sarvadarśinaḥ || 37 ||
[Analyze grammar]

vibhajya bahudhā''tmānaṃ jarāmṛtyuvivarjitāḥ |
krīḍanti vividhairbhāvairbhogānprāpya sudurlabhān || 38 ||
[Analyze grammar]

svacchandagatayaḥ siddhāḥ siddhaiścānyairvibodhitāḥ |
ekādaśānāṃ rudrāṇāṃ koṭyo'nekāstataḥ kṛtāḥ || 39 ||
[Analyze grammar]

ebhiḥ saha mahātmā sa devadevo maheśvaraḥ |
bhaktānukampī bhagavān modate bhaktasatpatiḥ || 40 ||
[Analyze grammar]

ābhūtasaṃplave ghore sarvaprāṇabhṛtāṃ kṣaye |
mahābhūtavināśānte pralaye samupasthite || 41 ||
[Analyze grammar]

anekarudrakoṭyaścā'nekadāsīgaṇāstathā |
anekagaṇavyāghrādyā naikasiddhādayaśca ye || 42 ||
[Analyze grammar]

rudralokagatāḥ sarve mahātmāno maheśvare |
rudre yānti layaṃ sarve rudro brahmaṇi līyate || 43 ||
[Analyze grammar]

prapadya parayā bhaktyā jñānayuktena cetasā |
prāpnoti rudrasālokyaṃ śāśvataṃ padamavyayam || 44 ||
[Analyze grammar]

ajaputrasya rudrasya sṛṣṭī rudrātmikī tviyam |
dāsadāsīgaṇavyāghrayānavāhanarūpiṇī || 45 ||
[Analyze grammar]

āyudhasiddhagandharvā'psaromāgadhasevikā |
gṛhodyānamahāsaudhanadīpadmādimaṇḍanā || 46 ||
[Analyze grammar]

sarvā sattvamayākārā sattvarūpā susaukhyadā |
rudrasya raudrabhāvo yaḥ sa na vai vartate'tra yat || 47 ||
[Analyze grammar]

tasmāttu brahmaṇā ceyaṃ satyalokanivāsinī |
raudrī tu sāttvikī sṛṣṭiḥ sarvadā vai sthirīkṛtā || 48 ||
[Analyze grammar]

dṛṣṭvemāṃ sukhadāṃ sṛṣṭiṃ brahmā tuṣṭiṃ jagāma ha |
kintu sāttvikadevāste rudrāstaddāsadāsikāḥ || 49 ||
[Analyze grammar]

sukhaṃ sāttvikamāsādya prāpyaiśvaryāṇi kṛtsnaśaḥ |
aiśvaryeṣu sukheṣvāsan līnā vai vodhadurbalāḥ || 50 ||
[Analyze grammar]

ataste vañcitā yatsyurjñānena pāramārthinā |
tathāsati kadācidvā mokṣamārgasya rodhanam || 51 ||
[Analyze grammar]

āpatteścā'narthaprāptirityevaṃ mā bhavediti |
vicāryyaiva svayaṃ brahmā sṛṣṭiṃ jñānabharāṃ śubhām || 52 ||
[Analyze grammar]

mokṣadāṃ brahmasaṃlagnāṃ mānasīṃ brahmarūpiṇīm |
kartuṃ mano dadhe paścāt dhyātuṃ cakrāma siddhaye || 53 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne sāttvikarudradāsadāsīgaṇādisṛṣṭikathananāmā saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 17

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: