Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
etadbrahmāṇḍamānaṃ tu pañcāśatkoṭiyojanam |
bhūmyāvaraṇamityetat kaṭāhaṃ prathamaṃ matam || 1 ||
[Analyze grammar]

athotpanneṣvasaṃkhyeṣu brahmāṇḍeṣu ca teṣu vai |
madhyotpannoṣmaṇā bhaumaṃ kaṭāhaṃ śīrṇatonmukham || 2 ||
[Analyze grammar]

dṛṣṭvā tu brahmaṇā tattacchāntyarthaṃ cāparaṃ tataḥ |
tādṛgguṇaṃ kaṭāhaṃ tu salilāvaraṇātmakam || 3 ||
[Analyze grammar]

āhitaṃ tatsamāvṛttaṃ pañcā'bjayojanāvṛtam |
jalātiśaityaniyamakṛte taijasamāvṛtam || 4 ||
[Analyze grammar]

tṛtīyaṃ jalatastadvai daśottaraguṇaṃ matam |
tanniyamakṛte vāyostato'pi daśapuṣṭikam || 5 ||
[Analyze grammar]

tasyākāśaṃ tatastasyā'haṃkārastasya vai mahān |
mahataḥ prakṛtiḥ proktā cā'ṣṭamā'varaṇātmikī || 6 ||
[Analyze grammar]

etānyaṣṭakaṭāhāni brahmāṇḍā'varaṇāni vai |
pratyekaṃ tatra lagnāni teṣāṃ dārḍhyakarāṇi hi || 7 ||
[Analyze grammar]

brahmāṇḍānāṃ ca sṛṣṭīnāṃ vairājādeśca kṛtsnaśaḥ |
āyuṣyaniyamārthaṃ tu parabrahma svayaṃ hariḥ || 8 ||
[Analyze grammar]

mahākālaṃ svamūrtestu prakaṭīkṛtavāṃstataḥ |
mahākālasya rūpaṃ vai samayaḥ parikathyate || 9 ||
[Analyze grammar]

kālaḥ kalayate lokān kālaḥ saṃharate prajāḥ |
kṣaṇādārabhya ca mahāpralayā'vadhikāryakṛt || 10 ||
[Analyze grammar]

sa evā''yuṣyasaṃkṣeptā hariṇā parikalpitaḥ |
kṣaṇaḥ syād yā paramāṇvorvibhāgajanikā kriyā || 11 ||
[Analyze grammar]

kriyāviśiṣṭakālaḥ saḥ kṣaṇākhyāṃ labhate tataḥ |
vibhāgenā'pyabhivyāptaḥ kālaḥ kṣaṇo dvitīyakaḥ || 12 ||
[Analyze grammar]

pūrvasaṃyoganāśāḍhyaḥ kālaḥ kṣaṇastṛtīyakaḥ |
uttaradeśasaṃyogavyāptaḥ kṣaṇaścaturthakaḥ || 13 ||
[Analyze grammar]

caturbhiśca kṣaṇaiḥ kālaḥ kūṭa ityabhidhīyate |
tribhiḥ kūṭaistruṭiḥ proktā tisrastruṭayo lavo mataḥ || 14 ||
[Analyze grammar]

lavatrayaṃ nimeṣaḥ syānnimeṣā daśa paṃca ca |
kāṣṭhā proktā tathā pañcadaśakāṣṭhāstu nāḍikā || 15 ||
[Analyze grammar]

te dve muhūrtaḥ saṃproktaḥ praharaḥ ṣaṇmuhūrtakāḥ |
praharāḥ sapta yāmaḥ syāt divā yāmacatuṣṭayam || 16 ||
[Analyze grammar]

tathā yāmāśca catvāro niśā rātryahanī hyubhe |
pañcadaśa bhavetpakṣaḥ dvau pakṣau māsa ucyate || 17 ||
[Analyze grammar]

māso'yantu manuṣyāṇāṃ pitṝṇāṃ tadaharniśam |
dvau tāvṛtuḥ ṣaḍayanaṃ dakṣiṇaṃ cottaraṃ matam || 18 ||
[Analyze grammar]

dakṣiṇantu niśā proktottaraṃ tu divaso divi |
ayane dve tu māsānāṃ dvādaśa vatsaro'pi saḥ || 19 ||
[Analyze grammar]

divyavarṣapramāṇena yugāḥ samanukīrtitāḥ |
kṛtaṃ tretā dvāparaṃ ca kaliśceti yugāḥ smṛtāḥ || 20 ||
[Analyze grammar]

catvāri trīṇi dve caikaṃ varṣāṇāṃ tu yathākramam |
tattadyugānāṃ samayo varṣadaśasahasrakam || 21 ||
[Analyze grammar]

tathā sandhyaṃśayosteṣāṃ samayo dvisahasrakam |
aṣṭa ṣaḍatha catvāri dve varṣāṇi yathākramam || 22 ||
[Analyze grammar]

tādṛśaṃ yugasāhasraṃ brahmaṇo dinamucyate |
tāvatyeva niśā tasya yatra triloki naśyati || 23 ||
[Analyze grammar]

prātaḥ punaḥ samudeti sāyaṃ nāśo yathākramam |
brahmaṇastu dine yānti manavo vai caturdaśa || 24 ||
[Analyze grammar]

manuḥ svaṃ samayaṃ bhuṃkte catuṣkīmekasaptatim |
indro'pi samayaṃ bhuṃkte svacatuṣkyekasaptatim || 25 ||
[Analyze grammar]

brahmaṇo'pi svadivasaiḥ paramāyurvayaḥśatam |
pañcāśadvarṣamānantu pūrvārdhamiti tanmatam || 26 ||
[Analyze grammar]

evameva parārdhaṃ tatpañcāśadvarṣamānakam |
brahmaṇo yadbhavedvarṣaṃ vairājasya divā hi saḥ || 27 ||
[Analyze grammar]

vairājasya ca yadvarṣaṃ mahāviṣṇordivā tu saḥ |
mahāviṣṇostu yadvarṣaṃ pradhānapuruṣasya saḥ || 28 ||
[Analyze grammar]

divaso'thā'sya yadvarṣaṃ prakṛtipūruṣasya saḥ |
divasastatpramāṇena varṣāṇāṃ śatamityayam || 29 ||
[Analyze grammar]

sṛṣṭimayaḥ samayaḥ sa unmeṣo'kṣarabrahmaṇaḥ |
tasya pratinimeṣastu mahāpralaya ucyate || 30 ||
[Analyze grammar]

nimeṣonmeṣayostasya sṛṣṭayo'nantarītayaḥ |
vilīyante ca jāyante tatpravāhasya nā'ditā || 31 ||
[Analyze grammar]

athavā kālamānaṃ tu sūkṣmaṃ kṣaṇacatuṣṭayam |
ṣaṣṭiḥ kṣaṇacatuṣkāṇāṃ vipalaḥ parikīrtitaḥ || 32 ||
[Analyze grammar]

vipalānāṃ tu yā ṣaṣṭiḥ palaḥ sa samayo mataḥ |
palānāṃ tu ca yā ṣaṣṭiḥ sā ghaṭiketi sammatā || 33 ||
[Analyze grammar]

sārdhadvayaghaṭikānāṃ ghaṇṭākālaḥ prakīrtitaḥ |
caturviśatighaṇṭānāṃ rātridinaṃ tu mānuṣam || 34 ||
[Analyze grammar]

varṣantvahnāṃ ca rātrīṇāṃ pañcaṣaṣṭiḥ śatatrayam |
evaṃ kālaḥ sadā sarvān svāyattīkṛtya vartate || 35 ||
[Analyze grammar]

pakṣo yo mānuṣaścātra cāndraḥ sa divaso mataḥ |
rātriśca tādṛśī lambā māso rātridivaṃ tataḥ || 36 ||
[Analyze grammar]

cāndraṃ bodhyaṃ tathā sauryaṃ rātriśūnyaṃ tu maṇḍalam |
dhruve'ti divaso nityo yataḥ sṛṣṭarvibhinnagā || 37 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne āyuḥpramāpakasamayavyavacchedādinirūpanāmā trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 13

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: