Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
līnamarthaṃ yato gacchettato liṃgamudīritam |
līno brahmaparaḥ śrīmān puruṣottamakeśavaḥ || 1 ||
[Analyze grammar]

taṃ vai gamayate tasya tejomaṇḍalamātrakam |
tadvai tejo bhavelliṃgaṃ bāṇaṃ ceti prakīrtitam || 2 ||
[Analyze grammar]

tejastejasvinostatrā'bhedāttejo hariḥ svayam |
tasmācchivastathā liṅgaṃ parabrahmeti vaidikāḥ || 3 ||
[Analyze grammar]

vadantyapunarāvṛttipradaḥ svecchā''ttavigrahaḥ |
śivaḥ provāca namraṃ taṃ vidhiṃ mā bhaiṣṭa cā'graja || 4 ||
[Analyze grammar]

śiraśchedādvaraṃ manye mahatāmavamānanam |
mānahānirmahābhaṃgo mahatāṃ maraṇaṃ matam || 5 ||
[Analyze grammar]

śiraśchedasamaṃ daṇḍaṃ dāsye tvāṃ kalmaṣāpaham |
brahmaṃstvaṃ pūjyatākāṃkṣī kitavatvaṃ samagrahīḥ || 6 ||
[Analyze grammar]

tato loke na vai te syādiṣṭadevotsavādikam |
iṣṭadevatayā tvaṃ vai pūjyo naiva bhaviṣyasi || 7 ||
[Analyze grammar]

kintu yajñeṣu gṛhyeṣu bhavatsthānaṃ bhaviṣyati |
sarvāṃgadakṣiṇo yajñastvadṛte niṣphalo bhavet || 8 ||
[Analyze grammar]

ato daivabaliprāptau yajñe bhāgastavā'stviti |
pitāmahaṃ hi sarveṣāṃ mānyasthānasthitaṃ tvayi || 9 ||
[Analyze grammar]

tvaṃkāreṇa vyavahariṣyanti tvāṃ tu janā vidhe |
athāha bhagavān devaḥ ketakaṃ kūṭasākṣiṇam || 10 ||
[Analyze grammar]

matpūjāyāmanarhastvaṃ bhaviṣyasi na saṃśayaḥ |
nāpi devāḥ svapūjāyāṃ tvāṃ grahīṣyanti kecana || 11 ||
[Analyze grammar]

iti śrutvā mahādevaṃ ketakaḥ samatoṣayat |
devadeva mahādeva namaste'khilanāyaka || 12 ||
[Analyze grammar]

prasādaṃ kuru deveśa kṣamasva kilbiṣaṃ mama |
vidhehi saphalaṃ nātha janma me te namo namaḥ || 12 ||
[Analyze grammar]

prāha śaṃbhustadā taṃ tu karuṇālaya īśvaraḥ |
madgaṇāstvāṃ dhariṣyanti janma te saphalaṃ bhavet || 14 ||
[Analyze grammar]

madālaye vitāne te sthānaṃ dāsyāmi śaṃ labha |
ityādiśya mahādevo yāvadviramate svayam || 15 ||
[Analyze grammar]

tāvajjyotirmayaṃ liṃgaṃ śanaiḥ saṃkocatāṃ gatam |
svalpaṃ bhūvā''viśat tatra sadāśivatanau sphuṭam || 16 ||
[Analyze grammar]

tadā tu vedhasā caiva viṣṇunā ca sadāśivaḥ |
sākāraḥ pūjito devaḥ parabrahmasvarūpakaḥ || 17 ||
[Analyze grammar]

brahmākṛtimayaṃ liṅgaḥ nirākārasvarūpakam |
parabrahmapratīkākhyaṃ tābhyāṃ tatra prapūjitam || 18 ||
[Analyze grammar]

sthāpitaṃ cāpi tatraiva yatra ceśvarasṛṣṭayaḥ |
tamādikālamārabhyaḥ liṅgapūjā pravartitā || 19 ||
[Analyze grammar]

brahmaviṣṇūbhayābhyāṃ vai viṣṇupūjā tu vedhasā |
śivapūjā'pyubhābhyāṃ vai tadānīmevamāsthitā || 20 ||
[Analyze grammar]

asadvāgvedhasaḥ pūjā na kenā'pyādṛtā yataḥ |
viṣṇuśivau prapūjyete na vedhāstu kadācana || 21 ||
[Analyze grammar]

tatra sthitaistadeśairvai śivaviṣṇū prapūjitau |
bhaviṣyatsṛṣṭilābhāya pūjanaṃ tatpravartitam || 22 ||
[Analyze grammar]

atha jyotirmayaṃ liṅgaṃ yadā cā'dṛśyatā gatam |
tāvajjijñāsitaṃ mūlaṃ puṃrūpaṃ samadṛśyata || 23 ||
[Analyze grammar]

dvibhujaṃ saccidānandaṃ parabrahmākhyameva yat |
tattejaḥparidhipreryaliṃgākhyakiraṇāttu vai || 24 ||
[Analyze grammar]

prakṛtipuruṣastasmātpradhānapuruṣastataḥ |
mahāviṣṇustataḥ sākṣādvairājapuruṣaḥ pitā || 25 ||
[Analyze grammar]

dṛṣṭo devatrayeṇāpi trayo yatra samāsate |
nābhau brahmā hṛdi viṣṇurlalāṭe śaṃkaraḥ svayam || 26 ||
[Analyze grammar]

svaṃ svaṃ vyalokayanpaścād bhrātaraśceti menire |
prasammīlya pariṣvajya trayo devāstamīḍire || 27 ||
[Analyze grammar]

namo'dbhutasvarūpāya janakāya namo namaḥ |
svecchayā cātidūrāya kṛpayā'ntikavartine || 28 ||
[Analyze grammar]

nārāyaṇāya vairājapūruṣāya namo namaḥ |
vayaṃ trayo bhavatputrā bhavadājñāvahā yataḥ || 29 ||
[Analyze grammar]

śādhi tātetikartavyaṃ kariṣyāmo na saṃśayaḥ |
vairājena tadā kāya sṛṣṭikārye samarpitam || 30 ||
[Analyze grammar]

viṣṇave sṛṣṭipuṣṭyākhyaṃ śivāya pralayastviti |
tadālokya tadānīṃ vai samasteśvarakoṭibhiḥ || 31 ||
[Analyze grammar]

abhiṣiktāstathā te'pi tattaddhiṣṇyeṣvavasthitāḥ |
kirīṭahāranupūrakeyūramaṇikuṇḍalaḥ || 32 ||
[Analyze grammar]

kṣaumamālyottarīyasragyajñasūtrāṃgulīyakaiḥ |
puṣpatāmbūlakarpūracandanāttarabhūṣaṇaiḥ || 33 ||
[Analyze grammar]

dhūpakuṃkumadīpācchacchatravyañjanacāmaraiḥ |
rājādhirājasaccihnadhvajadivyopahārakaiḥ || 34 ||
[Analyze grammar]

divyaistattadvyaktiyogyairvāṅmano'tītavaibhavaiḥ |
pūjitāste trayo devāḥ sarvaiḥ samyak sabhājitāḥ || 35 ||
[Analyze grammar]

viṣṇostu vaiṣṇavī lakṣmīḥ śaṃkarasya tu śāṃkarī |
brahmāṇī brahmaṇaścaivotpannā teṣāṃ tu vāmataḥ || 36 ||
[Analyze grammar]

viṣṇubrahmamaheśānāṃ svapatnīsahitātmanām |
nivāsā īśalokeṣu vairājenāpi kalpitāḥ || 37 ||
[Analyze grammar]

viṣṇorvaikuṇṭhamanyattat kailāso'nyo harasya saḥ |
vedhasaḥ satyadhāmā'nyat svasvadhāmni gatāśca te || 38 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne parameṣṭhiketakayorapūjyatāśikṣākaraṇaliṅgamūladarśanādināmā ekādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 11

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: