Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ahau tejomayaṃ bimbaṃ staṃbhākāraṃ kimutthitam |
asyordhvaṃ ca tathā'dhastād brahmatejomayaṃ nvidam || 1 ||
[Analyze grammar]

ititarkayatostatra paśyatośca kṣaṇāntare |
tayostu devayoryuddhyad brahmāstre dve layaṃ gate || 2 ||
[Analyze grammar]

staṃbhatejasi līnatvādastrayorbrahmarūpiṇoḥ |
dvayormadhye mahān kaḥ syādityanirṇayataḥ punaḥ || 3 ||
[Analyze grammar]

brahmāstragrāsasāmarthyāśrayasyā'sya tu yo dvayoḥ |
adhaḥprāntaṃ paraṃ prāntaṃ nayet so'stu mahāniti || 4 ||
[Analyze grammar]

evaṃ saṃketamāsthāya militau vīramāninau |
pratasthāte'tha kāryantu dvayorekaṃ na saṃbhavet || 5 ||
[Analyze grammar]

vicāryeti harirviṣṇuḥ gāruḍaṃ rūpamāptavān |
brahmā haṃsatanurbhūtvā tadantaṃ vīkṣituṃ gataḥ || 6 ||
[Analyze grammar]

viṣṇurvarṣaśataṃ divyaṃ dūrād dūrataraṃ gataḥ |
nā'paśyattu yadā tasya staṃbhasya mūlamityataḥ || 7 ||
[Analyze grammar]

atiśrāntaśca nirviṇṇaḥ prāpa pūrvaṃ raṇājiram |
brahmā varṣaśataṃ divyamūrdhvādūrdhvataraṃ gataḥ || 8 ||
[Analyze grammar]

agatvā'ntaṃ kṣaṇaṃ sthitvā cintāmagno hyajāyata |
tadānīmeva samaye jyotirūpaḥ paraḥ prabhuḥ || 9 ||
[Analyze grammar]

vyacintayadaho devau kīdṛśau bālavanmatau |
anantasyā'prameyasya me mānaṃ kartumudyatau || 10 ||
[Analyze grammar]

naikasyā'pi gabhasterme prāntaṃ prāptumapi svayam |
vāsudevo'pi saṃśaktaḥ kā vārtā'nyeśamāninām || 11 ||
[Analyze grammar]

parihāsaṃ vidhāyetthaṃ śiraḥkampaṃ cakāra ha |
tāvajjyotiśśirobhāgātpuṣpaṃ vai patitaṃ śubham || 12 ||
[Analyze grammar]

ketakyāḥ saurabhaṃ puṣpaṃ divyayugaśatacyutam |
brahmā dadarśa tatpuṣpaṃ patamānaṃ tadagrataḥ || 13 ||
[Analyze grammar]

papraccha ca vidhiḥ kiṃ tvaṃ kasmātpatasi puṣparāṭ |
śrutvā prāha vidhiṃ puṣpaṃ dhṛto'haṃ paramātmanā || 14 ||
[Analyze grammar]

svena jyotiḥsvarūpeṇa mūrdhni tasmātpatāmyaham |
vyatītaṃ me yugaśataṃ patatastasya mūrdhataḥ || 15 ||
[Analyze grammar]

tathā'pyalpapramāṇo vai mārgaḥ prollaṃghito mayā |
na paśyāmi gabhastestu kadā prānto bhaviṣyati || 16 ||
[Analyze grammar]

tasmāttvamapi jahyāśāmanantasyā'ntadarśane |
parāvṛtya tadā brahmā ketakyā saha mantraṇām || 17 ||
[Analyze grammar]

kṛtavān yat sakhe me'dya tvayā kartavyamīpsitam |
viṣṇostu sannidhau vācyaṃ tvayaitadvai mayā saha || 18 ||
[Analyze grammar]

dhātrā dṛṣṭo jyotiṣo'ntastatra sākṣyahamacyuta |
itikṛtvā ketakaṃ tu brahmā nanāma vai muhuḥ || 19 ||
[Analyze grammar]

asatyamapi śastaṃ syādāpatkāle hi śāsanāt |
brahmapuṣpe samāyāte yatrā'bhūdvai raṇāṃgaṇam || 20 ||
[Analyze grammar]

brahmā samīkṣya viṣṇuṃ ca jayahīnaṃ nanarta ha |
uvāca kapaṭī ṣaṇḍhaḥ satyādhāraṃ tu keśavam || 21 ||
[Analyze grammar]

jyotiḥsvarūpasya paraṃ tu cāntaṃ |
dṛṣṭvā nu devā'tra samāgato'ham |
athā'tra sākṣī khalu ketako'yaṃ |
papracchaviṣṇo nu mahānahaṃ hi || 22 ||
[Analyze grammar]

kūṭasākṣye kṛtaṃ tadvai ketakena mṛṣāpi san |
brahmā cāntaṃ jagāmeti viṣṇuḥ satyamamanyata || 23 ||
[Analyze grammar]

namaskṛtvā vedhase ca matvā svasya śiromaṇim |
ṣoḍaśairupacāraiśca pūjayāmāsa vedhasam || 24 ||
[Analyze grammar]

brahmaṇā tu prasahyāptaṃ mahattvaṃ kūṭasākṣiṇā |
brahmaketakayostatra daṇḍaṃ kartuṃ mahāprabhuḥ || 25 ||
[Analyze grammar]

parabrahma svayaṃ kṛṣṇaḥ svajyotīrūpamadhyataḥ |
prādurbabhūva sākāraḥ sa sadāśivarūpadhṛk || 26 ||
[Analyze grammar]

saṃkarṣaṇāṃśa ityukto layakṛtsa sadāśivaḥ |
parabrahmasvarūpasya saṃkarṣaṇamahātmanaḥ || 27 ||
[Analyze grammar]

śirasaḥ kiraṇaṃ caikaṃ jyotiḥstaṃbho'bhavat khalu |
tasya bāṇasvarūpatvaṃ liṃgarūpatvamityapi || 28 ||
[Analyze grammar]

brahmatejaḥsvarūpatvamarcimārgatvamityapi |
suṣumṇātejaso rāśirbrahma cāpi nirākṛti || 29 ||
[Analyze grammar]

anākāraṃ śaṃbhutattvaṃ kīrtyate bahunāmabhiḥ |
parabrahmalalāṭotthakiraṇāntarato janeḥ || 30 ||
[Analyze grammar]

lalāṭācchivasaṃbhūtiriti vedaḥ pravaktyapi |
sākāraṃ saccidānandaṃ śivaṃ dṛṣṭvā tu padmajaḥ || 31 ||
[Analyze grammar]

sakampaḥ prāṃjalirbhūtvā parigṛhya ca tatpadam |
satriśūlaṃ śivaṃ prāha kṣamasva parameśvara || 32 ||
[Analyze grammar]

mama kalmaṣanāśāya bhavān daṇḍadharaḥ prabhuḥ |
prādurbhūto mahādeva prasīda karuṇākara || 33 ||
[Analyze grammar]

śādhi māṃ mohamāpannaṃ mṛṣā gauravamāśritam |
śaraṇya śaraṇāyātaṃ trāhi māṃ bhrātaraṃ tava || 34 ||
[Analyze grammar]

mohabuddhyā mayā tatra kṛtaṃ viṣṇoramānanam |
viṣṇurasti parabrahma mahān mānyo'sti me sadā || 35 ||
[Analyze grammar]

tasmāt kṣamasva deveśā'nṛtaṃ māṃ daṇḍamāvaha |
parabrahmasvarūpatvaṃ parabrahmātmako hariḥ || 36 ||
[Analyze grammar]

dvayorbhedaṃ na kurvīta bhedadraṣṭā patatyadhaḥ |
ajānatā mayā cedṛṅmahimā śrījanārdanaḥ || 37 ||
[Analyze grammar]

atīvā'vamataścā'pyanṛtaṃ proktaṃ tathā punaḥ |
atastaddoṣapātratvād daṇḍyo'haṃ bhagavaṃstvayā || 38 ||
[Analyze grammar]

śiraśchindhyanṛtaṃ chindhi chindhi vā kalmaṣaṃ mama |
bhedadṛṣṭiṃ ca me chindhi yatheṣṭaṃ kuru śaṃkara || 39 ||
[Analyze grammar]

tvaṃ viṣṇustvaṃ pareśānastvaṃ devaḥ parameśvaraḥ |
tvaṃ jyotistvaṃ nirākāro vyāpako brahma ityapi || 40 ||
[Analyze grammar]

tvaṃ sākāraḥ parabrahma jyotiṣo mūlameva ca |
tava brahmanmukhatejaḥparidheḥ kiraṇaṃ tu yat || 41 ||
[Analyze grammar]

anantapāraṃ sandṛṣṭaṃ tasya te mahimā mahān |
śāntiṃ dehi kṣamāṃ dehi trāhi tvaccharaṇāgatam || 42 ||
[Analyze grammar]

prārthayitvetthamīśeśaṃ brahmajyotiḥsthamacyutam |
parabrahmākṛtiṃ devaṃ mahādevaṃ sadāśivam || 43 ||
[Analyze grammar]

namaskṛtya punarnatvā muhurnatvā'patat pade |
tūṣṇīmāsa yadā brahmā tamutthāpyā'bravīcchivaḥ || 44 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne tejomayabrahmaliṃgāvirbhāvapūrvakaśaṃkaraprāvirbhāvavarṇananāmā daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 10

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: