Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
viṣṇuḥ sarvaguṇopetaḥ sarvapoṣaṇaśaktimān |
sarvāścaryanidhiḥ śrīmān kundanābhimahojjvalaḥ || 1 ||
[Analyze grammar]

prāntabhugnapiśaṃgābhasnigdhakeśāktamastakaḥ |
naikaratnamaṇiprotasauvarṇamukuṭāvahaḥ || 2 ||
[Analyze grammar]

śaṣkulyākṛtisatkarṇadhṛtasauvarṇakuṇḍalaḥ |
viśālojjvalarekhātrayayugbhālasthacandrakaḥ || 3 ||
[Analyze grammar]

kaisaraṃ tilakaṃ bibhrat lalāṭe'gurucandanaḥ |
kāmabāṇaprarohā'rhavakrabhrūkuṭibhaṃguraḥ || 4 ||
[Analyze grammar]

aravindadalā''śubhraprāntaraktā''bhanetrakaḥ |
kajjalā'ñjanasaṃsiktā''karṇāntā'kṣiprakoṇakaḥ || 5 ||
[Analyze grammar]

tilapuṣpapraphullābhanāsiko dīrghagaṇḍakaḥ |
suvartulasamākāraraktadvayakapolakaḥ || 6 ||
[Analyze grammar]

sugandhapadmakeyūro divyapuṣpāvataṃsakaḥ |
śuddhacāmīkarakarṇapūrakarṇaṭibhūṣaṇaḥ || 7 ||
[Analyze grammar]

sūkṣmanīlahiraṇyāgrodbhavacchmaśruprasundaraḥ |
raktabimbā''bhasaddhāsyasamāśritasamauṣṭhakaḥ || 8 ||
[Analyze grammar]

kambukaṇṭhaḥ sucibukastejomaṇḍalakaṃdharaḥ |
dedīpyamānavapuṣā hṛttimirapraṇāśakaḥ || 9 ||
[Analyze grammar]

pauṣpān hārāṃśca sauvarṇān gale bibhratsukaustubham |
supuṣṭāṃsaḥ supralambabhogapūvārdhabāhukaḥ || 10 ||
[Analyze grammar]

ājānulambahastaśca suprakoṣṭhaścaturbhujaḥ |
vidyotaccandrasadṛśanakharaktakaradvayaḥ || 11 ||
[Analyze grammar]

svarṇāṃgulīyasattejoratnanaddhasupadmakaḥ |
dhanuścakradhvajasvastikenamīnāṃkahastakaḥ || 12 ||
[Analyze grammar]

śaṃkhacakragadāpadmahetirhāradharaḥ prabhuḥ |
śrīvatsāṃkaḥ suraśanaḥ kundadantaḥ supṛṣṭhakaḥ || 13 ||
[Analyze grammar]

viśālonnatasadvakṣāḥ puṣṭakaṭisuliṅgakaḥ |
karihastoruyugalaḥ samavartulajānukaḥ || 14 ||
[Analyze grammar]

kramavṛttā''puṣṭajaghaḥ samanimnasupattalaḥ |
madhyanimnonnataraktacārudṛśyapadāmbujaḥ || 15 ||
[Analyze grammar]

sarvatīrthāśrayapuṇyaprapadaḥ pāṇḍuracchaviḥ |
aṅgulyuparisatsūkṣmaromarājivirājitaḥ || 16 ||
[Analyze grammar]

sūkṣmaromāvalirājattattadvīryasukukṣikaḥ |
trigulphacaraṇaḥ śrīmān sarvābharaṇabhūṣaṇaḥ || 17 ||
[Analyze grammar]

amlānamadhusatsaurabhā''rdravividhapuṣpayā |
virājito vaijayantyā divyayā vanamālayā || 18 ||
[Analyze grammar]

padmaketvaṃkuśavajrasvastikajavajambavaḥ |
aṣṭakoṇordhvarekhe'ṅkāni pade dakṣiṇe nava || 19 ||
[Analyze grammar]

mīnā'rdhacandrakalaśatrikoṇavyomagoṣpadam |
dhanuśceti pade vāme sapta cihnāni saṃdadhat || 20 ||
[Analyze grammar]

āprāntadvayasaṃlagnavistīrṇabhālarekhayā |
ṣaḍvidhaṃ bhagamaiśvaryaṃ vyañjayan sāttvikīṃ janim || 21 ||
[Analyze grammar]

vāme sakthini sattejaḥpāṇḍurāṃ'kaṃ tu sundaram |
sahajāyāstu lakṣmyāstaccandrābhaṃ cihnamudvahan || 22 ||
[Analyze grammar]

etādṛśo'bhavadviṣṇurbahurūpaguṇāśrayaḥ |
dṛṣṭvā brahmā svayaṃbhūstaṃ sṛṣṭinetrabhimānavān || 23 ||
[Analyze grammar]

ko'yamanyo'bhavadrūpaguṇavīryabalādhikaḥ |
itikṛtvā'pṛcchadenaṃ viṣṇuṃ lokaprapoṣakam || 24 ||
[Analyze grammar]

kastvametādṛśo vidvan matpratidvandvarūpakaḥ |
sṛṣṭeḥ kartā'hameko'smi sarvaiśvaryavibhūtimān || 25 ||
[Analyze grammar]

sarvadhātā sarvapoṣṭā sarvanetṛtvamāvahan |
matto nā'nyo'sti kaścidvai sṛṣṭeḥ saṃhārapoṣakaḥ || 26 ||
[Analyze grammar]

ko vai hetustavotpattau kiṃkartā kiṃvidhāyakaḥ |
madvirodhaṃ prakurvan vai na kaścitsukhabhāgbhavet || 27 ||
[Analyze grammar]

bhūtvā prahasya viṣṇustaṃ brahmāṇaṃ pratyuvāca ha |
sṛṣṭirmayi tvaha sṛṣṭau cāhaṃ sṛṣṭimayo vibhuḥ || 28 ||
[Analyze grammar]

tvādṛśāḥ padmajā naike mayi līnāḥ samāsate |
ahamanādinidhano dhātā'haṃ viśvatomukhaḥ || 29 ||
[Analyze grammar]

vyāpyavyāpakabhāvena viśvamāvṛtya yaḥ sthitaḥ |
sarvasṛṣṭimayo devo'nantabrahmādisaṃstutaḥ || 30 ||
[Analyze grammar]

so'haṃ nārāyaṇo viṣṇurnā'nyaḥ kaścitparaḥ samaḥ |
gaccha dūramito no cedvināśaṃ yāsyasi dhruvam || 31 ||
[Analyze grammar]

iti viṣṇuvacaḥ śrutvā brahmā lokapitāmahaḥ |
prāha viṣṇuṃ ca mā garva kuru darśanabāliśaḥ || 32 ||
[Analyze grammar]

mā'vamaṃsthāśca māṃ deva eṣa tvāṃ nāśayāmyaham |
ityuccārya tu saṃrabdhau parasparajighāṃsayā || 33 ||
[Analyze grammar]

ahameva varo natvamahamekaḥ paraḥ prabhuḥ |
itibruvau hantukāmau cakraturyuddharaṃbhaṇam || 34 ||
[Analyze grammar]

yuyudhāte parau vīrau mānavyājau mahāyudhau |
ahaṃkāraniveśādvai yuddhaṃ tayorbabhūva ha || 25 ||
[Analyze grammar]

īśvarāstatsamakakṣāḥ samājagmurdidṛkṣavaḥ |
kṣipantaḥ puṣpavarṣāṇi paśyanto yuddhavartinau || 36 ||
[Analyze grammar]

tāvat kruddho haristatra bāṇānmumoca duḥsahān |
astrāṇi vividhān kṣepān brahmavakṣasi pāragān || 37 ||
[Analyze grammar]

atha brahmā paraṃ kruddhau viṣṇorvakṣasi duḥsahān |
bāṇān vidyutsatejaskānastrāṇi vividhāni ca || 38 ||
[Analyze grammar]

mumoceti tayoryuddhaṃ drāgāścaryakaraṃ hyabhūt |
prasamīkṣyeśvarāḥ sarve praśaśaṃsuḥ samākulāḥ || 39 ||
[Analyze grammar]

viṣṇurvegavaśo bhūtvā'gnyastraṃ mumoca vedhase |
parjanyāstreṇa vidhinā tadastraṃ sannivāritam || 40 ||
[Analyze grammar]

viṣṇunā preritaṃ tatra vidyudastraṃ sameghakam |
brahmaṇā nāśitaṃ tadvai vāyvastreṇa mahāmbare || 41 ||
[Analyze grammar]

viṣṇuryuyoja giryastraṃ ko vajrāstraṃ mumoca ha |
harirnāgāstramasṛjad brahmā cikṣepa gāruḍam || 42 ||
[Analyze grammar]

hariṇā prahitaṃ bhāraṃ laghimnā brāhmaṇā hṛtam |
viyogaśaktimudyamya viṣṇurjaghāna korasi || 43 ||
[Analyze grammar]

brahmā śūlena tāṃ chitvā jṛmbhaṇāstraṃ mumoca ha |
viṣṇurnidrāpramantreṇa jṛmbhaṇaṃ pravilayya ca || 44 ||
[Analyze grammar]

jagrāha yāvadbrahmāstraṃ brahmā cāpi ca tad dadhe |
dvayorbrahmāstrayoryuddhaṃ praghoraṃ cā'mbare'bhavan || 45 ||
[Analyze grammar]

mahānalāstato jātā īśasṛṣṭipradāhakāḥ |
viṣṇustvāvat svakaṃ cakraṃ saṃjagrāha sudarśanam || 46 ||
[Analyze grammar]

koṭisūryasamānograṃ tīkṣṇadhāraṃ vināśakam |
īśāstāvattu santrastā hāhākāraṃ pracakrire || 47 ||
[Analyze grammar]

brahmaṇastu vināśāya yāvatprerayati prabhuḥ |
tāvad brahmā viṣṇunāmabhaktyākhyaṃ kavacaṃ dadhau || 48 ||
[Analyze grammar]

viṣṇurnārāyaṇo devo mayyāvasatu duḥkhahāḥ |
paraṃbrahma śiraḥ pātu brahma pātu galaṃ mama || 49 ||
[Analyze grammar]

vāsudeva uraḥ pātu kaṭiṃ pātvaniruddhakaḥ |
pradyumna udaraṃ pātu saṃkarṣaṇastu pṛṣṭhakam || 50 ||
[Analyze grammar]

bhūmā śiśnaṃ tu me pātu mahāviṣṇustu sakthinī |
hiraṇyagarbho me jānū jaṃghe vairājapūruṣaḥ || 51 ||
[Analyze grammar]

gulphau pradhānapuruṣaḥ pādau prakṛtipūruṣaḥ |
kṛṣṇaḥ pūrvaṃ hariḥ paścād vaikuṇṭhaścottare'vatu || 52 ||
[Analyze grammar]

nārāyaṇastu paścānme'ntaryāmī sarvato'vatu |
viṣṇustvaṃ mayi sarvāṃge praviśyā'vatu māṃ vibho || 53 ||
[Analyze grammar]

sattvāśrayastu me sattvaṃ pātu nārāyaṇaḥ svayam |
raktāśrayastu me raktaṃ pātu śrībhagavān svayam || 54 ||
[Analyze grammar]

bhayāśrayaṃ tu māṃ pātu cakrī cā'bhayadānadaḥ |
nālasthitaṃ tu māṃ pātu nālodbhavakaraḥ prabhuḥ || 55 ||
[Analyze grammar]

ākasmikamahāduḥkhātpāhi māṃ śaraṇāgatam |
brahmāstre śāntaya cakraṃ saṃharā'dya dyāṃ kuru || 56 ||
[Analyze grammar]

stutvetthaṃ paramaṃ devaṃ brahmā tūṣṇīṃ babhūva ha |
brahmabhaktiṃ samajñāya viṣṇuścakraṃ mumoca na || 57 ||
[Analyze grammar]

paraṃ brahmāstrayostejaḥ saṃhārārthaṃ mano dadhe |
saṃkarṣaṇasvarūpo yaḥ paraṃbrahma janārdanaḥ || 58 ||
[Analyze grammar]

mahājyotirmayastambho dvayormadhye babhūva saḥ |
brahmāstre cāpi te tāvatsarvasaṃhārasakṣame || 99 ||
[Analyze grammar]

nililyāte kṣaṇenaiva mahājyotirmaye'nale |
astraśāntikaraṃ tejaḥ paraṃ dṛṣṭvā tadadbhutam || 60 ||
[Analyze grammar]

brahmā viṣṇustatheśā ye tatra santi samāgatāḥ |
lebhire vismayaṃ mugdhāḥ kimetajjyotirityaho || 61 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne brahmaviṣṇvorvivādabhaktikavacādinirūpaṇanāmā navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 9

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: