Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
namaḥ parasmai devāya bhūmne śaktitrayāya ca |
sākṣiṇe dehināṃ madhye'nupalakṣyātmavartmane || 1 ||
[Analyze grammar]

namo bhūyaḥ satāṃ gottre'satāṃ nāśāptabhūtaye |
namo nirastasāmyā'tiśayāya dhāmni raṃsyate || 2 ||
[Analyze grammar]

kuyogināṃ vidūrāya sannikṛṣṭāya te namaḥ |
nārāyaṇaparā vedā nārāyaṇaparā makhāḥ || 3 ||
[Analyze grammar]

nārāyaṇaparaṃ jñānaṃ sṛjirnārāyaṇātmikā |
nārāyaṇa idaṃ sarvaṃ nārāyaṇaparā gatiḥ || 4 ||
[Analyze grammar]

guṇatrayaṃ samāgṛhya nirguṇo'pi hariḥ svayam |
vairājapuruṣo bhūtvā sasarjā''paḥ svadehataḥ || 5 ||
[Analyze grammar]

āpo nārā iti bodhyā āpastu naraputrikāḥ |
kṛtvā tāsvayanaṃ śete tato nārāyaṇaḥ svayam || 6 ||
[Analyze grammar]

jale tatra śayānasyā'tītāḥ sahasravatsarāḥ |
tadā tannābhito nālaṃ pādmaṃ prādurbabhūva ha || 7 ||
[Analyze grammar]

padmoparyabhavadbrahmā nārāyaṇasamīhayā |
sa dadarśā'bhito vāri nānyatsa pramumoha ca || 8 ||
[Analyze grammar]

kathaṃ kasmātkutaścāhaṃ kiṃ karomyatra kevale |
tasmānmūlaṃ madīyaṃ vai didṛkṣāmyanunālataḥ || 9 ||
[Analyze grammar]

niścityaivaṃ svayaṃ nāle brahmā saṃpraviveśa ha |
caturyugasahasraṃ taccacālāntaṃ na cāptavāna || 10 ||
[Analyze grammar]

tadā viśramya tannāle nyavartata yadā tu saḥ |
yogasiddhisahāyena vegādupari saṃsthitaḥ || 11 ||
[Analyze grammar]

kimarthaṃ vā kathaṃ cāhaṃ samutpanno jale kaje |
vicārayati yāvatsa vāguvācā'śarīriṇī || 12 ||
[Analyze grammar]

tapaḥ kuru sthitastatra kāle jñānaṃ bhaviṣyati |
vetsyasi svajanerarthaṃ śrutvā tāṃ tapa āsthitaḥ || 13 ||
[Analyze grammar]

tato jñānaṃ hyabhūttasya sṛṣṭyarthaṃ me janistviyam |
sṛṣṭistu kīdṛśī kāryā mayetyarthe mano dadhau || 14 ||
[Analyze grammar]

tāvannārāyaṇamūrtau sṛṣṭiṃ pūrvāṃ dadarśa ha |
pūrvātpūrvatarāṃ cāpi dṛṣṭvā saṃmumude sa ca || 15 ||
[Analyze grammar]

tapomahimnā svaguruṃ hariṃ sa vai samādhimāpyā'nudadarśa kāraṇam |
kṛtvā jale vai śayanaṃ mahāprabhuṃ samastasṛṣṭyanvitacitrarūpakam || 16 ||
[Analyze grammar]

divyena cakṣuṣā tatra vairāje jaḍacetanam |
bhāvi sṛṣṭyātmakaṃ sarvaṃ dṛṣṭavān nāmarūpakam || 17 ||
[Analyze grammar]

pādamūle'sya pātālaṃ pārṣṇibhāge rasātalam |
dadarśa gulphayorasya lokaṃ brahmā mahātalam || 18 ||
[Analyze grammar]

talātalaṃ tathā lokaṃ jaṃghayoḥ sa dadarśa vai |
jānvostu sutalaṃ lokamurvostu vitalā'tale || 19 ||
[Analyze grammar]

bhūtalaṃ sakthimūle'tha nābhau bhuvardivaṃ hṛdi |
grīvāyāntu maharlokamāsye janaṃ dadarśa saḥ || 1820 ||
[Analyze grammar]

lalāṭe'sya tapolokaṃ satyaṃ śirṣṇi vyacaṣṭa saḥ |
bāhvorindrādidevāṃśca karṇayordiśa eva ca || 21 ||
[Analyze grammar]

śrotre śabdaṃ ca nāsatyau nāsārandhre dadarśa saḥ |
ghrāṇe gandhaṃ mukhe vahniṃ dyāṃ tu netradvayāṇḍayoḥ || 22 ||
[Analyze grammar]

cakṣuṣoḥ sūryacandrau tatpakṣmaṇordivasaṃ niśām |
bhrūvilāse parameṣṭhipadaṃ tālau jalaṃ tathā || 23 ||
[Analyze grammar]

jihvāyāntu rasāṃstasya daṃṣṭrāyāṃ yamamityapi |
medhāyāṃ cā'sya chandāṃsi kaṭākṣe kālaviplavam || 24 ||
[Analyze grammar]

uttarauṣṭhe tathā vrīḍāmadharauṣṭhe tu gardhanam |
stanayorubhayordharmaṃ pṛṣṭhe'dharmaṃ tu dṛṣṭavān || 25 ||
[Analyze grammar]

śiśne prajāpatiṃ mitrāvaruṇau tu tadaṇḍayoḥ |
kukṣiṣvasya mamudrāṃśca girīnasthiṣu dṛṣṭavān || 26 ||
[Analyze grammar]

nadīrnāḍīsu vṛkṣāṃstu vyācaṣṭe sa hi romasu |
śvāse vāyuṃ gatau kālaṃ meghānkeśeṣu tasya vai || 27 ||
[Analyze grammar]

sandhyāṃ vāsasi hṛdaye māyāṃ manasi candrakam |
citte mahadahaṃkāre rudraṃ nakhe gajāśvakān || 28 ||
[Analyze grammar]

naipuṇye pakṣiṇaḥ sarvān buddhau svāyaṃbhuvaṃ manum |
nitambayormṛgānsarvānsmṛtau gandharva gāyakān || 25 ||
[Analyze grammar]

vīrye tvāsurasainyāni mukhe'sya brāhmaṇāṃstathā |
bhujayoḥ kṣatriyānūrvorvaiśyānaṃghrau tu śūdrakān || 1830 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ yāvat sṛjya svenaṃ bhavettu yat |
sarvaṃ vairājadehe'yaṃ brahmā samyak dadarśa ha || 31 ||
[Analyze grammar]

kāryaṃ yasya yathā yāvat karaṇaṃ yasya yad yathā |
kāryayogasamākṛṣṭiśleṣāvirbhāvavaibhavam || 32 ||
[Analyze grammar]

hastāmalakavatsarvaṃ dṛṣṭavān sa prajāpatiḥ |
tattvādhīnāṃ mano'dhīnāṃ dvedhā jñātvā'tha padmajaḥ || 33 ||
[Analyze grammar]

bījajāṃ mānasī ceti sṛṣṭiṃ pratiṃ mumoda ha |
pūrvaṃ naṣṭāṃ smṛtiṃ labdhvā brahmā tuṣṭāva keśavam || 34 ||
[Analyze grammar]

namaḥ sṛṣṭisvarūpāya namo vairājamūrtaye |
namo'vāntarasargāya namo brahmādirūpiṇe || 35 ||
[Analyze grammar]

namo hiraṇyagarbhāya mahāviṣṇutvarūpiṇe |
namaḥ pradhānapataye prakṛtisvāmine namaḥ || 26 ||
[Analyze grammar]

namo bhūmne'niruddhāya pradyumnāya ca te namaḥ |
namaḥ saṃkarṣaṇākhyāya vāsudevāya te namaḥ || 27 ||
[Analyze grammar]

namo mahāpūruṣāya mahākālāya te namaḥ |
namo'kṣaranivāsāya muktāntaryāmiṇe namaḥ || 30 ||
[Analyze grammar]

vyāpakāya pareśāya naikarūpāya te namaḥ |
sati tvayi viparyāso vivartaḥ pariṇāmakaḥ || 29 ||
[Analyze grammar]

jagato'sya bhavennūnaṃ tadabhinnāya te namaḥ |
sākṣiṇe sarvanetrāya svarāje ca namo namaḥ || 1840 ||
[Analyze grammar]

nānāścaryanivāsāya nānārūpadharāya ca |
bhinnātmadarśine pūrvaṃ paścādekātmadarśine || 41 ||
[Analyze grammar]

anvitā'nanvitārthāya namaḥ sadasadātmane |
paramāṇusvarūpāya vyāpakāya ca te namaḥ || 42 ||
[Analyze grammar]

tridhācchedavihīnāya srīpuṃrūpātmane namaḥ |
namo jñānāya divyāya jñeyāya jñātṛrūpiṇe || 43 ||
[Analyze grammar]

namo mānasvarūpāya mānāya mitaye namaḥ |
pramātre ca namaste'stu satkāryāya ca te namaḥ || 44 ||
[Analyze grammar]

phalavyāptisvarūpāya śrutivādāya te namaḥ |
vaptivaśrāntisvarūpāya namo jñaptilayātmane || 47 ||
[Analyze grammar]

prakāśā'kāśatanave divyā'divyaguṇātmane |
sarve yasmādyatra sarva yaśca sarvātmakaḥ prabhuḥ || 46 ||
[Analyze grammar]

svapnā'svapnobhayārthāya śāstre te'stu namo namaḥ |
tvayā kṛpālunā deva hṛtkapāṭa pravodhitam || 47 ||
[Analyze grammar]

yadartha tatkariṣye'haṃ tatra mā vismara prabho |
tvatpradattaprabodhena kariṣye sargaghaṭṭanām || 48 ||
[Analyze grammar]

tatra me bandhanaṃ mā syātsāhāyyaṃ prārthaye tava |
sarvakāryasamutpāde klṛptidarśakaro bhava || 49 ||
[Analyze grammar]

iti stutvā svayaṃ brahmā tūṣṇīmāsa kṣaṇāntare |
tāvannārāyaṇenā'pi saṃhṛtaṃ naikabhāvanam || 1850 ||
[Analyze grammar]

vairājasya svarūpantu yāvatpaśyati padmajaḥ |
tāvadvairājahṛddeśādviṣṇuḥ prādurbabhūva ha || 51 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne brahmaṇaḥ saṣṭijñānaprāptyādinirūpaṇanāmā aṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 8

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: