Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
athā'kṣarasvarūpasya harervāmā'ṅgasaṃsthiteḥ |
vāmārūpeṇa sevecchā saphalāṃ kartumicchatā || 1 ||
[Analyze grammar]

nārāyaṇeva vāmāṃgātsvātmaśaktimayaṃ śubham |
sarvamāṃgalyasaubhāgyapremasnehadravāśrayam || 2 ||
[Analyze grammar]

rūpānurūpaṃ svādhānaṃ svakṣetraṃ svāśrayaṃ svakam |
svaguṇaiśvaryasāmarthyarajobalaguhāśrayam || 3 ||
[Analyze grammar]

mūrtaṃ lakṣmyātmakaṃ rūpaṃ dhṛtaṃ ratiguṇāśrayam |
amogharatisāphalyaṃ lakṣmyā icchan kṛpānidhiḥ || 4 ||
[Analyze grammar]

amoghavīryavadrūpaṃ vāsudevākhyamādadhat |
so'yaṃ nārāyaṇo vāsudevaḥ śrīharirīritaḥ || || 9 ||
[Analyze grammar]

dvedhā'bhavat sa lakṣmīnārāyaṇetisamāhvayaḥ |
lakṣmīrdṛṣṭvā brahmaloke sarvānmuktāṃstu pūruṣān || 6 ||
[Analyze grammar]

svāṃ tvekāṃ svasamākārāṃ nā'nyāṃ tatra vyalokayat |
tadā tvaprārthayad devaṃ svapatiṃ śrīhariṃ mudā || 7 ||
[Analyze grammar]

patipatnīkṛte sthānaṃ yogyaṃ prakalpaya prabho |
tasyā bhāvaṃ samājñāya priyāyāḥ śubhavāṃcchayā || 8 ||
[Analyze grammar]

vaikuṇṭhākhyaṃ dhāma divyaṃ brahmalokaṃ hyakalpayat |
sevārthaṃ dāsadāsīśca tatrā'pyavāsayatprabhuḥ || 9 ||
[Analyze grammar]

tadarthaṃ divyabhogāṃśca divyopakaraṇānyapi |
divyāṃ tadīśvarīṃ sṛṣṭiṃ pūrṇāṃ pūrṇamanorathām || 10 ||
[Analyze grammar]

sarvasādhanasampannāṃ smṛddhisaukhyasamanvitām |
cakāra śrīhariḥ sākṣānmene tadīyapūrṇatām || 11 ||
[Analyze grammar]

so'haṃ sā tvamayaṃ lokau vaikuṇṭhaścāvayoriti |
dṛṣṭvā cainaṃ mahāyogaṃ patipatnīmayaṃ navam |
triguṇā'jā hareḥ śaktirnityā yā tattvasūtikā || 12 ||
[Analyze grammar]

anādinidhanā māyā cakame śrīhariṃ patim |
yathā tattvātmikā sṛṣṭirjāyate yatra līyate || 13 ||
[Analyze grammar]

sā vai lakṣmīsamaṃ rūpaṃ dhartumiṣṭaṃ tadā''rthayat |
prabhuṃ sarveśvaraṃ nāthaṃ śrīhariṃ tu tadā punaḥ || 14 ||
[Analyze grammar]

prabhuṇā tu samājñaptā rūpaṃ mohakaraṃ navam |
rādhārūpaṃ hi subhagaṃ hyasaṃkhyaratibhājanam || 15 ||
[Analyze grammar]

dadhārā'bhinnapatnītve sthitā cāpi tadicchayā |
śrīharistu tadarthaṃ śrīkṛṣṇarūpo babhūva ha || 16 ||
[Analyze grammar]

sarvakāmāśrayaḥ sarvarasavarṣī pumānparaḥ |
amoghā'meyavīryaśrīsaundaryabalakāntimān || 17 ||
[Analyze grammar]

rādhāramaṇayogyārthayuvamūrtidharaḥ prabhuḥ |
rādhā vilokya subhagaṃ svānuyogyaṃ varaṃ patim || 18 ||
[Analyze grammar]

svā''vāsamārthayad divyaṃ svatantraṃ tatra dhāmani |
madvihārakṛtodyānaṃ madratyarthamahāśrayam || 19 ||
[Analyze grammar]

madvibhūtiparākāṣṭhaṃ matsāmagrīsamāhitam |
saccidānandarūpāṇi sarvopaskaraṇāni ca || 20 ||
[Analyze grammar]

śrīkṛṣṇasya kṛte tatra sarvāṇi saṃbhavantviti |
rādhā'bhilāṣayā sarvaṃ jātaṃ dāsyaśca koṭiśaḥ || 21 ||
[Analyze grammar]

susmṛddhaṃ tatparaṃ divyaṃ dhāma golokamakṣaram |
prasīmnā lokyate yattad brahmaloke samāyatam || 22 ||
[Analyze grammar]

cāru golokasaddhāma rādhākṛṣṇo hyakalpayat |
śrīhariṇā samājñaptaṃ rādhākṛṣṇasabhājitam || 23 ||
[Analyze grammar]

śāśvataṃ brahmaloke taddhāma golokamāhitam |
tatra rādhākṛtāṃ sevāṃ gṛhṇāti kṛṣṇarūpadhṛk || 24 ||
[Analyze grammar]

brahmaloke ca goloke vaikuṇṭhe bhogyasañcayāḥ |
samānāḥ śrīhareḥ santi bhaktānandakarāḥ sadā || 25 ||
[Analyze grammar]

yathāliṃgaṃ yathārūpaṃ yathāyogaṃ yathārhaṇam |
yathājoṣaṃ yathāpekṣaṃ hareḥ kāmādbhavanti tai || 26 ||
[Analyze grammar]

divyaṃ ratisukhaṃ nitya divyā''nandastadātmanām |
divya prema hareryogānnityaṃ tatrā''bhijāyate || 27 ||
[Analyze grammar]

svapriyāsu sadā nātho vaikuṇṭhe ramate yathā |
goloke'pi tathā bhartā preyasīṣu pramodate || 28 ||
[Analyze grammar]

akṣare tu pare dhāmni mukteṣu ramate hariḥ |
muktān bhaktān sakhīn dāsīḥ svayaṃ krīḍayati prabhuḥ || 29 ||
[Analyze grammar]

ekaṃ vā yugalaṃ rūpaṃ yathā māṃ samupāsate |
tathā te māṃ prapadyante svāminaṃ sukhadaṃ patim || 30 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne lakṣmīrādhākṛte vaikuṇṭhagolokadhāmadvayaklṛptinirūpaṇanāmā tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 3

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: