Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

paraṃbrahmāṃḍaparaṃbrahma śriyaṃ nārāyaṇaṃ harim |
sarvā'ntaryāmiṇaṃ vande devaṃ sarvā'vatāriṇam || 1 ||
[Analyze grammar]

śrīśca lakṣmīśca yatpatnyau viprāgnī yanmukhaṃ matam |
santo yaddhṛdayaṃ śaśvat tasmai cā'nvayine namaḥ || 2 ||
[Analyze grammar]

diviṣadbarhiṣat triṣat pitṛsadbhūtasacca yaḥ |
dhyānalabhyasvarūpāya tasmai śaṃvarṣiṃṇe namaḥ || 3 ||
[Analyze grammar]

himavacchikhare ramye svāśrame parvatottame |
nārāyaṇena vai lakṣmyai yā proktā nijasaṃhitā || 4 ||
[Analyze grammar]

badrikāśramatīrthe tāṃ tato labdhvā''dirūpadhṛk |
śvetavyāso divyadṛṣṭiścatuḥśiṣyānuvāca ha || 5 ||
[Analyze grammar]

śvaitiṃ ca suśikhaṃ cāpi śvetāśvaṃ śvetalohitam |
catvāraste mahātmāno brahmiṣṭhā brahmapāragāḥ || 6 ||
[Analyze grammar]

bhūtvā dhāma hareḥ prāpuḥ punarāvṛttivarjitam |
anādiśrīkṛṣṇanārāyaṇapatnyastu tāḥ kathāḥ || 7 ||
[Analyze grammar]

patiṃ nārāyaṇaṃ premṇā papracchurlomaśā''śrame |
saurāṣṭre kuṃkumavāpīkṣetre'śvapaṭṭasārase || 8 ||
[Analyze grammar]

nārāyaṇaśca tābhyo vai jagādemāṃ hi saṃhitām |
lakṣmīnārāyaṇasaṃhitākhyāṃ sarvārthasaṃbhṛtām || 9 ||
[Analyze grammar]

pañcaviṃśatisāhasrā'dhikalakṣaṃ hi vartate |
ślokānāṃ yatra saṃkhyānaṃ mokṣadaṃ pāṭhamātrataḥ || 10 ||
[Analyze grammar]

ekadā nāradaḥ prāyāt kartuṃ vaikuṇṭhidarśanam |
sabhā tena samāsīnā dṛṣṭā śrīviṣṇvadhiṣṭhitā || 11 ||
[Analyze grammar]

divyā muktāstvakṣarākhyā golokasthāstathā'pare |
vaikuṇṭhavāsino muktāḥ śvetadvīpanivāsinaḥ || 12 ||
[Analyze grammar]

avyākṛtā'mṛtavāsāḥ śrīlakṣmīdhāmavāsinaḥ |
badrīkṣīrā'bdhimāścāpi tadanyaddhāmavartinaḥ || 13 ||
[Analyze grammar]

ṛṣayaḥ pitaro devāḥ siddhā gāndharvacāraṇāḥ |
lokapālāśca manavastāpasāḥ sādhavaśca ye || 14 ||
[Analyze grammar]

munayo divyagatayo divyā'hatasuvigrahāḥ |
āsan sarve tatra yoge nārāyaṇaparāyaṇāḥ || 15 ||
[Analyze grammar]

lakṣayojanavistīrṇā''prāntasaṃkulitā sabhā |
nāradena tu saṃdṛṣṭā hyardhā puṃbhiḥ prakāśitā || 16 ||
[Analyze grammar]

vāmabhāge yatra lakṣmīstatra devyastu saṃsthitāḥ |
muktānyo vāsudevānyo gopyaḥ sakhyastathā parāḥ || 17 ||
[Analyze grammar]

īśvariṇyo bhagavatyaḥ pārṣadāṇyaśca sevikāḥ |
brahmāṇyo mātaro devyo mānavyaḥ siddhavigrahāḥ || 18 ||
[Analyze grammar]

nāradena sabhā dṛṣṭā hyardhā nārīprakāśitā |
kṛṣṇanārāyaṇaṃ devaṃ hariṃ viṣṇuṃ sanātanam || 19 ||
[Analyze grammar]

śriyaṃ lakṣmīṃ mahāmāyāṃ nāradaḥ prāṇaman mudā |
sarvāṃ sabhāṃ praṇamyā'tha viṣṇudatte suviṣṭare || 20 ||
[Analyze grammar]

nyaṣīdannāraṭastatra taiḥ sarveḥ satkṛtaḥ ṛṣiḥ |
vyāso'haṃ śvetasaṃjño vai sūtaḥ suśikhanāmakaḥ || 21 ||
[Analyze grammar]

vyākhyātārastathā cānye bṛhaspatipurogamāḥ |
divyarūpāstu te sarvai nārāyaṇasamīhayā || 22 ||
[Analyze grammar]

kathāstu vividhāstatra cakrurbhaktivivardhanāḥ |
tatra nārāyaṇenoktaṃ nārado'yaṃ mahāmuniḥ || 23 ||
[Analyze grammar]

bahuśruto bahujñātā samākhyānanidhirmahān |
lokavṛttāntakuśalaḥ praṣṭavyo vṛttavittaye || 24 ||
[Analyze grammar]

lakṣmīruvāca |
bho tapasvin mahāyogin viṣṇoraṃśa mahāmune |
kutastādāgamyate kiṃ vartate viṣṇusṛṣṭiṣu || 25 ||
[Analyze grammar]

kathaṃvratā janā bhūmau samayaścāpi kīdṛśaḥ |
tīrthānāṃ susatāṃ pṛthvyāṃ bhūsurāṇāṃ gavāṃ tathā || 26 ||
[Analyze grammar]

dīnānāṃ sukṛtasyāpi sādhvīnāṃ nyāsināṃ sthitiḥ |
kīdṛśī sāmprataṃ cāsti mokṣādhvā kaccidakṣataḥ || 27 ||
[Analyze grammar]

jñānaṃ vijñānasahakṛt kaccidvipreṣu rājate |
nārāyaṇasya sadbhaktirlokaṣu vartate nviti || 28 ||
[Analyze grammar]

śrīnārada uvāca |
pitarau sarvadā vande kṛpālū muktidāyakau |
svalpaṃ nā'viditaṃ cāpi pitroḥ sarvajñayoḥ kila || 29 ||
[Analyze grammar]

tathāpi śiṣyadharmatvāt kathayāmi yathākramam |
paryaṭan subahūn lokān dṛṣṭvā kṛtayugasthitim || 30 ||
[Analyze grammar]

vilokya viṣṇusṛṣṭau vai viṣṇubhaktiyutān janān |
hṛṣyāmi ca muhurmātaḥ pātivratyaparāḥ prajāḥ || 31 ||
[Analyze grammar]

dhanyo'yaṃ bhagavān vipṇurdhanyā mā parameśvarī |
yatpratāpād dhruvā muktirlabhyate mānavaiḥ kila || 32 ||
[Analyze grammar]

śravaṇātkīrtanādviṣṇoḥ smaraṇātpādasevanāt |
arcanādvandanāt sakhyāddāsyādvā''tmānivedanāt || 33 ||
[Analyze grammar]

jñānā'jñānakṛtādvāpi saṃsāramalavarjanāt |
sadyaḥ saṃprāpyate mokṣastasmādbhāgyaṃ nu kiṃ param || 34 ||
[Analyze grammar]

sakṛjjapanti ye jāpyaṃ gṛṇanti nāma vā hareḥ |
divyabhāvanayā mātarmuktiṃ yānti tu te dhruvām || 35 ||
[Analyze grammar]

sāmānyāmathavā mukhyāṃ viṣṇordīkṣāṃ hi ye janāḥ |
gṛhṇantyābālavṛddhādyāste syurvaikuṇṭhavāsinaḥ || 36 ||
[Analyze grammar]

ānukūlyaṃ sadā viṣṇoḥ prātikūlyavivarjanam |
viṣṇau pūrṇo hi viśvāsastavā'smītivareṣaṇā || 37 ||
[Analyze grammar]

dehendriyamanaḥ prāṇā'bhimatidhīṣaṇātmanām |
nyāso viṣṇau tathā dīnā'dhīnatā ca hareḥ sadā || 38 ||
[Analyze grammar]

sarvasvaṃ me hariḥ sākṣānnānyaśceti matiḥ sthirā |
ityevaṃ ṣaḍvidhā viṣṇau prapantiḥ śaraṇāgatiḥ || 39 ||
[Analyze grammar]

tadekaṃ vā samāsādya nārāyaṇaparāyaṇaḥ |
bhāvaikyaṃ vā kriyaikyaṃ vā hyātmaikyaṃ vā prasādhayet || 40 ||
[Analyze grammar]

tathā tu śrīhareraikyaṃ yathā yāvatprajāyate |
tāvattathā svayaṃ nārāyaṇānandaṃ samaśnute || 41 ||
[Analyze grammar]

prematattvaṃ dravarūpaṃ cātmāpi dravatāṃ bhajet |
dravadvayaṃ samāsādya svayaṃ viṣṇurdravo bhavet || 42 ||
[Analyze grammar]

ānandaghanacidghanavijñānaghanamiṣṭatāḥ |
nityatṛptanityaśaityanityasukhasupuṣṭatāḥ || 43 ||
[Analyze grammar]

nārāyaṇaikyamāpannaḥ sarvān kāmān samaśnute |
kvacitpārśve kvacinmūrtau kvacittasmin pralīyate || 44 ||
[Analyze grammar]

kvacinmuktaḥ kvacillakṣmīḥ kvaciddāsaḥ pravartate |
śarīravaccendriyavanmanovattasya jāyate || 45 ||
[Analyze grammar]

ahaṃ tu nārado mātarviṣṇormana itīritaḥ |
tvaṃ tu lakṣmīstasya cā'rdhaṃ śarīrātmeti kathyase || 46 ||
[Analyze grammar]

sanpadārthaṃ hariḥ sākṣāccidardhastvaṃ nu sammatā |
tayordrave mahānandaḥ saccidānanda ucyate || 47 ||
[Analyze grammar]

yena kenāpi bhāvena tvātmā vai dravatāṃ vrajet |
tadbhāvadravamāsādya muktiṃ viṣṇumayī vrajet || 48 ||
[Analyze grammar]

śrīśvetavyāsa uvāca |
ityuktvā dravarūpeṇa nārado līnatāṃ gataḥ |
viṣṇau premaparākāṣṭhāsukhānubhavavāridhau || 49 ||
[Analyze grammar]

paśyatāṃ tu sabhāsthānāṃ sarveṣāmidamadbhutam |
camatkṛtikaraṃ jātam aho bhaktasya bhaktatā || 50 ||
[Analyze grammar]

lakṣmīrjijñāsamānā vai nārāyaṇaparāyaṇā |
papraccha paramātmānaṃ lokopakārasattaye || 51 ||
[Analyze grammar]

śrīlakṣmīruvāca |
aho bhaktāstu bahavā dṛṣṭāste paramātmanaḥ |
na kaścidīdṛśo dṛṣṭo yo'yaṃ tvayi gato dravam || 52 ||
[Analyze grammar]

manye tu kāraṇaṃ tatra karuṇā śrīmatastava |
yasyopari bhaved deva niḥsīmānugrahastava || 53 ||
[Analyze grammar]

tasyaiva nātha no bhinno bhavasīti matirmama |
etādṛśātmalābhārthe yathā yad bhavato matam || 54 ||
[Analyze grammar]

yadvā'nugrahalabdhyarthaṃ kiṃ kartavyaṃ tvayeṣyate |
śrīśvetavyāsa uvāca |
nārāyaṇastu tacchrutvā sarveṣāṃ hitakāmyayā || 55 ||
[Analyze grammar]

uvāca paramaprītyā svalpamapyatulārthabhṛt |
yena sādhāraṇā jīvā api yāntīdṛśīṃ gatim || 56 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vaikuṇṭhe lakṣmīnārāyaṇīyasabhāyāṃ nāradīyadravībhāvabhakticamatkṛtinirūpaṇātmakaḥ |
prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 1

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: