Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

dvipañcāśo'dhyāyaḥ - 52
śrīḥ---
atha mantramayaṃ mārgaṃ śṛṇu vatsa puraṃdara|
prakāśānandarūpāhaṃ pūrṇāhaṃtā hareraham || 1 ||
mantramāteti māṃ viddhi prāṇākhyāṃ śuddhacinmayīm|
udyanti matta evaite yānti cāstaṃ mayi dhruvam || 2 ||
ahaṃ ca balameteṣāṃ madrūpatvaṃ vidanti te|
ekadhā ca dvidhā caiva tridhā caivāhamūrjitā || 3 ||
caturdhā pañcadhā ṣoḍhā saptadhā cāṣṭadhā tathā|
tathā ṣoḍaśadhā caiva pañcaviṃśatidhā tathā || 4 ||
pañcāśaddhā punaścaiva punaścāhaṃ triṣaṣṭidhā|
udemi bahudhā caiva cintāmaṇiriveśvarī || 5 ||
svarāśca vyañjanāścaiva svaravyañjanasaṃhatiḥ|
akṣarāṇi padānyevaṃ vākyaprakaraṇaiḥ saha || 6 ||
āhnikādhyāyayoścaiva śāsratantravyavasthitiḥ|
āgamā bahudhā caiva bāhyābāhyavyavasthitiḥ || 7 ||
laukikā vaidikāścaivaṃ bhāṣāśca vividhāstathā|
mantrarūpamidaṃ viddhi sarvaṃ madrūpavedinām || 8 ||
bhāvanātāratamyena grāhyagrāhakasaṃsthitiḥ|
āsattiviprakarṣau ca bhāvanātāratamyataḥ || 9 ||
bījaṃ piṇḍaṃ padaṃ saṃjñetyevaṃ mantrāścaturvidhāḥ|
teṣāṃ pradhānato viddhi pañca ratnāni vāsava || 10 ||
matsūkte tāni bījāni dadhni sarpirivāhitam|
sūryasomāgnikhaṇḍotthaṃ nādavat pākaśāsana || 11 ||
yadatra sūryarūpaṃ tajjāgratpadamudāhṛtam|
vahniḥ svāpnaṃ suṣiptiśca somo māyā parāhvayā || 12 ||
khaṇḍaṃ yadindukhaṇḍākhyaṃ turyaṃ nādastataḥ param|
śaktiḥ śāntātmikāvasthā nādasyaiva tu saṃsthitiḥ || 13 ||
tataḥ paraṃ tu yadbrahma lakṣmīnārāyaṇaṃ tu tat|
svarāṇāṃ ṣaṭcatuḥṣaṭkaṃ sūryāgnīndusamudgatam || 14 ||
śeṣā varṇāḥ svarotpannā itīyaṃ varṇasaṃsthitiḥ|
itīdaṃ paramaṃ bījaṃ sarvakāmaphalapradam || 15 ||
putradaṃ putrakāmānāṃ rājyakāmasya rājyadam|
bhūtidaṃ bhūtikāmānāṃ mokṣakāmasya mokṣadam || 16 ||
vidhvaṃsayati śatrūṃścāpyākarṣayati vāñchitam|
cintāmaṇaridaṃ nāma naiva cintāmaṇirmaṇiḥ || 17 ||
tasyaiva cānugaṃ bījaṃ śakādyaṃ sarvakāmadam|
yugmairmāyākṣarādeśairādyantasvaraṣaṭkayoḥ || 18 ||
aṅgaklṛptiriyaṃ kāryā jātimudrāsamanvitā|
śiṣṭabījacatuṣkasyāpyevameva vyavasthitiḥ || 19 ||
pūrṇāhaṃtāsamāveśādādibījasamanvayāt|
nānāvidho mantragaṇo madīyatvaṃ prapadyate || 20 ||
mantrāṇāṃ devatā macchaktyadhiniṣṭhitā|
madbhāvabhāvinī caiva tasmāddhyeyāsmi tatra vai || 21 ||
tāṃ tāṃ vai devatāṃ tatra nārīrūpāmanusmaret|
tattadvarṇāyudhākārabhūṣaṇādisamanvitāḥ || 22 ||
madīyatvaṃ samāsādya tāḥ śīghraphaladāstathā|
iti te mantramārgo'yaṃ leśataḥ śakra varṇitaḥ || 23 ||
iti śrīpāñcarātrasāre lakṣmītantroddhāre tantrārthasaṃgrahe dvipañcāśo'dhyāyaḥ
********iti dvipañcāśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 52

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: