Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

madrapurīrājakīyaprācyalikhitapustakālayasthe (I) iti saṃketite kośe adho nirdiṣṭā adhyāyā adhikāḥ paṭhyante----
ekapañcāśo'dhyāyaḥ - 51
śakraḥ---
{1}utpattipralayau caiṣāṃ phalaṃ caivāvadhāritam|
pratipattiviśeṣāśca yeṣu teṣu yathā tathā || 1 ||
{1. Evidently one or two verses are missiong in the beginning. }
nityāni pañca kṛtyāni kādācitkāni caiva te|
caryāpādakriyāpādau pādau ca jñānayogayoḥ || 2 ||
iti nānāvidhaṃ tantraṃ catuṣpādopabṛṃhitam|
purākṛtyā purākalpairitihāsaiśca saṃmitam || 3 ||
rahasyānekasaṃbhedaṃ nānāvākyopaśobhitam|
lakṣmītantrāhvayaṃ samyak sadyaḥ pratyāyakaṃ nṛṇām || 4 ||
mayā samāhitainaiva yathāvadavadhāritam|
asya vistṛtarūpatvāt samyakkālaviparyayāt || 5 ||
cetaso'lpabalatvācca yathāvannaiva bhāsate|
asmānmahārṇavāddevi tvajjñānaparipūritāt || 6 ||
sarvataḥ sāramuddhṛtya lokānāṃ hitakāmyayā|
tantrasaṃkṣepamākhyāhi namaste pdamasaṃbhave || 7 ||
nāradaḥ---
iti saṃcoditā devī vatseneva payasvinī|
snihyatā manasā padmā pākaśāsanamabravīt || 8 ||
śrīḥ---
sādhu saṃbodhitā samyag vatsa vṛtraniṣūdana|
śṛṇu saṃkṣepamākhyāmi tantrādasmāt samuddhṛtam || 9 ||
ahaṃtā sarvabhūtānāmahamasmi sanātanī|
āroheṇāvaroheṇa viśvasiddhikarī smṛtā || 10 ||
paramaṃ yadahaṃtākhyaṃ turyātītaṃ taducyate|
paraṃ brahma paraṃ dhāma lakṣmīnārāyaṇaṃ tu tat || 11 ||
na tatra pravibāgo nau bhavadbhāvavyavasthitau|
unmeṣastatra yo nāma yathā candrodaye'mbudhau || 12 ||
ahaṃ nārāyaṇī śaktiḥ sisṛkṣālakṣaṇā tathā|
turyāvasthā ca me syāt pariṇāmodbhavātmikā || 13 ||
śuddhāśuddhamayo bhāvaḥ sarvo'pyantargatastadā|
vyūhāśca vibhavāścaiva tathā vyūhāntarādikāḥ || 14 ||
ayaṃ śuddhamayo bhāvo yaccānyadbhagavanmayam|
vyūhe ca vibhave caiva tathā vyūhāntarādike || 15 ||
suṣuptādyā avasthā me pratyekaṃ caivamunnayet|
avyaktamahadādyāśca tathā vaikārikaṃ jagat || 16 ||
śuddhetarastvayaṃ bhāvastisro'vasthāśca tatra vai|
pratyekamunnayeccaivaṃ tatra tatra divaspate || 17 ||
bhūte sthite ca vijñeyā dasā etāścaturvidhāḥ|
aparo'sti kramastvevaṃ śuddhāśuddhamaye'dhvani || 18 ||
pramātṛkaraṇajñeyeṣvāroheṣu madātmake|
śūnyaprāṇādibhedena kramānmātṛgaṇā daśa || 19 ||
karaṇaṃ dvividhaṃ viddhi bāhyamābhyantaraṃ tathā|
ubhayorapi tāvaddhi tūṣṇīṃbhāvādike krame || 20 ||
jñeyaṃ bahuvidhaṃ proktaṃ tatrāpyevaṃ samunnayet|
turyātītatvameteṣāṃ bhagavadbhāvavedanam || 21 ||
avaroho'yamuddiṣṭa ārohamapi me śṛṇu|
caramāṃ koṭimārabhya madanto'bhūdvyavasthitaḥ || 22 ||
ārohaḥ sa tu vijñeyaḥ śuddhāśuddhamaye'dhvani|
ārohamavarohaṃ ca saṃtataṃ bhāvayannaraḥ || 23 ||
maccitto madgataprāṇo madbhāvaṃ samupāśnute|
ākārakāladeśānme paricchedo'sti naiva ca || 24 ||
mayaiva jñānarūpiṇyā vyāptāste pākaśāsana|
ātmabhittau jagat sarvamicchayonmīlayāmyaham || 25 ||
tadrūpatāratamyena grāhyagrāhakasaṃsthitiḥ|
vācyātmapariṇāmo'yaṃ leśataste pradarśitaḥ || 26 ||
vācakātmānamasya tvaṃ samāhitamanāḥ śṛṇu|
śuddhasaṃvinmayī pūrvaṃ vivarte prāṇarūpataḥ || 27 ||
tattatsthānaprasaṅgena vivarte śabdatastathā|
śāntā sūkṣmā tathā madhyā vaikharīti vivekinī || 28 ||
catūrūpaṃ catūrūpavāci vācyaṃ svanirmitam|
śāntā vivartamānāhaṃ prapadye sūkṣmasaṃsthitim || 29 ||
śaktirnāda iti dvedhā sūkṣmarūpavyavasthitiḥ|
sūkṣmā vivartamānāhaṃ prapadye madhyamāṃ sthitim || 30 ||
bindusaṃskārasaṃpattiḥ sāvasthākṣarasaṃtateḥ|
madhyā vivartamānāhaṃ prapadye vaikharīsthitim || 31 ||
pañcāśadādibhedena sāvasthākṣarasaṃtateḥ|
ārohamavarohaṃ ca saṃtataṃ bhāvayannimau|
śabdabrahmaṇi niṣṇātaḥ śabdātītaṃ prapadyet || 32 ||
iti śrīpāñcarātrasāre lakṣmītantroddhāre tantrārthasaṃgrahe ekapañcāśo'dhyāyaḥ
********iti ekapañcāśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 51

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: