Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

saptacatvāriṃśo'dhyāyaḥ - 47
śrīḥ---
vyūhānāṃ prathamā lakṣmī rmatsaṃjñaivoditā hi |
tasyāḥ siddhiriyaṃ proktā dvitīyāyā niśāmaya || 1 ||
nyāsopāyaṃ padmayāgaṃ sarvaṃ viddhi puroditam|
pūrvoktaṃ maṇḍalaṃ kṛtvā sitapītaṃ tadantare || 2 ||
kiṃtu vai paṅkajaṃ kuryādvinyasettadanantaram|
vibhorutsaṅgagāṃ kīrtiṃ hṛdādīni yathā purā || 3 ||
kramāddhyānaṃ sakhīnāṃ ca yathā tadavadhāraya|
dvibhujā hemavarṇā ca {1}kīrtirūpā smitānanā || 4 ||
{1. G. omits this and the next quarter. }
supustakaṃ kare vāme dakṣiṇe cāmaraṃ kare|
dhyāyet kiṃśukavarṇābhaṃ kāntarūpaṃ manoramam{2} || 5 ||
{2. haram C. }
tatrānugacatuṣkaṃ tu caturhastaṃ sitāmbaram|
vāmadakṣiṇahastābhyāṃ mukhyābhyāṃ teṣu cintayet || 6 ||
śaṅkhaminduśatābhaṃ ca kadambākhyaṃ mahādrumam|
sapuṣpaṃ ṣaṭpadopetamaparābhyāṃ nibodha me || 7 ||
pūrṇacandropamaṃ vāme darpaṇaṃ dakṣiṇe kare|
mayūravyajanaṃ śubhraṃ dhyātvaivaṃ darśayettataḥ || 8 ||
mudrāḥ sarvāḥ pratisvaṃ yāḥ sādhakaḥ pūjayettataḥ|
arghyapuṣpādinā samyagjaptvā śaktyātha homayate || 9 ||
tilāni cājyasiktāni gandhaśālyanvitāni ca|
devīrūpaṃ tu homānte kṛtvā puṣpāñjanāmbaraiḥ || 10 ||
ekānte vijane sthitvā maunī mūlaphalāśanaḥ|
japellakṣatrayaṃ {3}mantraṃ japānte homamācaret || 11 ||
{3. mantrī B. F. }
lakṣaikasaṃkhyaṃ devendra taṇḍulaistilamiśritaiḥ|
kāpilena ghṛtenaiva tādṛkkṣīrayutena ca || 12 ||
ekaikaṃ ca hṛdādīnāṃ sahasraṃ cātha homayet|
dadyātpūrṇāhutiṃ paścāt kṣīreṇājyānvitena ca || 13 ||
patitāyāṃ tu pūrṇāyāmāyāti parameśvarī|
sādhu sādhviti vai brūte sthitvāgre sādhakasya tu || 14 ||
ehyehi paramaṃ dhāma tyajedaṃ bhautikaṃ puram|
upabhuṅkṣvāmarān bhogān martyamadhyagato'pi ca || 15 ||
madīyenākhilaṃ karma mantreṇa kuru sādhaka|
evamuktvā tu devī gaganaṃ ca vrajettataḥ || 16 ||
sādhakaḥ kīrtimantreṇa kuryāt karma yathepsitam|
dadāti yasya yatkiṃcittattasyāpyakṣayaṃ bhavet || 17 ||
tenāsau labhate kīrtiṃ yāvaccandrārkatārakam|
{4}pracaṇḍānāṃ manuṣyāṇāṃ madhyastho yadi budhyate || 18 ||
{4. B. C. omit three lines from here. }
vakti saṃsadi kiṃcit prāpnuyādvipulaṃ yaśaḥ|
abhibhūya janān sarvānutkṛṣṭatvaṃ prapadyate || 19 ||
japtvā siddhānnabhāṇḍaṃ tu svalpakāle'nnasaṃkaṭe|
yadecchati janānāṃ tu yathecchamaśanaṃ bhavet || 20 ||
dadāti cākṣayaṃ tasya saptāhamaniśaṃ yadi|
prāpnuyānmahatīṃ kīrtiṃ yāvadābhūtasaṃplavam || 21 ||
subhikṣe lavamātraṃ tu ādāya kanakasya ca|
parijapya sahasraṃ tu vidhinā paritaḥ sthitam || 22 ||
prayāti tat prabhūtatvaṃ dīyate'rthijanasya ca|
avyucchinnaṃ dvisaptāhaṃ saṃśayaṃ nādhigacchati || 23 ||
tenāsau mahatīṃ kīrtiṃ prāpnuyāllokasatkṛtām{5}|
ādāya toyakalaśaṃ nāgendrabhavanahradāt || 24 ||
{5. viśrutām B. F. }
prayāyānmarūbhūmiṃ vai tatra nimne tu bhūtale|
nikṣipet parvatāgre sahasraparimantritam || 25 ||
sa pannageśvarastatra parivārasamanvitaḥ|
rakṣannudakamātiṣṭhedyāvattiṣṭhati medinī || 26 ||
tenāsau mahatīṃ loke kīrtimāpnoti vāsava|
kāle tu bījarohī ca yadi devo na varṣati || 27 ||
ādāya mṛtkaṇaṃ haste taṭākajalamarditam|
tanmadhyasthaṃ ca {6}klinnaṃ parijapya śatatrayam || 28 ||
{6. kumbhaṃ B. }
mukhavātaistu saṃtaptaṃ kṛtvā kīrtimanuṃ smaret{7}|
prakṣipedgagane tadvai maghatvaṃ pratipadyate || 29 ||
{7. kīrtimanusmaret B. F. }
{8}pūrayenmedinīṃ sarvāṃ jalena jaladastu saḥ|
tadājñayā vasettāvattasmin deśe sa megharāṭ || 30 ||
{8. pūrayan A. B. }
varṣaṃstadupayogyaṃ ca yāvat saṃpadyate jalam{9}|
tenāsau mahatīṃ kīrtiṃ prāpnuyācca trilokagām || 31 ||
{9. akhilam G. }
saṃpādayati tattasya yasya yanmanasepsitam|
prabhāvaṃ mantrarājasya kīrtyākhyasya surottama || 32 ||
likhitaṃ pūrvavadbaddhvā haste dakṣiṇe kare|
prāpnuyānmahatīṃ kīrtiṃ {10}pūjāmṛddhiṃ sarasvatīm || 33 ||
{10. F. omits eight quarters from here. }
etat saṃkṣepataḥ proktaṃ kīrtermantrasya vāsava|
dvitīyāyā vidhānaṃ me tanvāstanubhṛtāṃ vara || 34 ||
etadvidhānamātiṣṭhan kīrtimantrasya śobhanam|
prāpnuyādvimalāṃ kīrtiṃ saṃtaterapi bhūtidām || 35 ||
iti {11}śrīpāñcarātrasāre lakṣmītantre kīrtimantrasiddhiprakāśo nāma saptacatvāriṃśo'dhyāyaḥ
{11. śrīpāñcarātra A. śrīpa़ñcarātre B. }
********iti saptacatvāriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 47

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: