Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

pañcacatvāriṃśo'dhyāyaḥ - 45
śrīḥ---
ahaṃ nārāyaṇī devī pūrveṣāmapi pūrvajā|
sākṣādbhagavato viṣṇorlakṣmīḥ śrīranapāyinī || 1 ||
1. - - - - - - - - - - - -
vibhajāmi svayā śaktyā caturdhātmānamātmanā|
lakṣmīḥ kīrtirjayā māyā catasro mūrtayaśca tāḥ || 2 ||
2. - - - - - - - - - - - - - -
{1}śaktiḥ parā lakṣmīrahaṃtāhaṃ vibhorhareḥ|
vibhajantī svamātmānaṃ caturdhā jagato hite || 3 ||
3. - - - - - - - - - - - -
{1. lakṣmīḥ parā śaktiḥ F. G. }
ahameva parāhaṃtā bhavāmi prathamā tanuḥ|
lakṣmīrnāma mahābhāgā sarvaiśvaryaphalapradā || 4 ||
4. - - - - - - - - - - - -
kītirnāma dvitīyā me tanuḥ satkīrtidāyinī|
jayā nāma tṛtīyā me tanurvijayadāyinī || 5 ||
5. - - - - - - - - - - - -
māyā nāma caturthī me sarvāścaryakarī tanuḥ|
lakṣmīḥ kītirjayā māyetyevaṃ nārāyaṇāśrayāḥ || 6 ||
6. - - - - - - - - - - - -
nārāyaṇāśrayāyā me mūrtayaḥ paramojjvalāḥ|
svaśaktinicayopetā nirākārāstu niṣkalāḥ || 7 ||
7. - - - - - - - - - - - -
sūryasya raśmayo yadvadūrmayaścāmbudheriva|
sarvaiśvaryaprabhāve tu lakṣmīrlakṣmīpateḥ sthitā || 8 ||
8. lakṣmīpateḥ sarvaiśvaryaṃ prabhāva ityādikaṃ lakṣmyāyattamityarthaḥ| na caitāvatā bhagavataḥ pāratantryaṃ nyūnatā | guṇāhito hyatiśayo guṇini prāśastyaṃ vardhayati| āhuścābhiyuktāḥ---"svataḥ śrīstvaṃ viṣṇoḥ svamasi tata evaiṣa bhagavāṃstvadāyattarddhitve'pyabhavadaparādhīnavibhavaḥ| svayā dīptyā ratnaṃ bhavadapi mahārghaṃ na viguṇaṃ na kuṇṭhasvātantryaṃ bhavati ca na cānyāhitaguṇam||" iti|
nānāviśeṣalakṣmībhiḥ koṭisaṃkhyābhirāvṛtā|
kīrtistathāvidhā naiva vibhinnā vigrahe vibhoḥ || 9 ||
9. - - - - - - - - - - - -
tannāsti yanna hi tayā vyāptaṃ sāmānyadehayā|
yasya yatra ca kīrtiḥ svasāmarthyātprajāyate || 10 ||
10. - - - - - - - - - - - - - -
rūpaviśeṣo'syāḥ sāmānyātmana utthitā|
jayā jayeśvarasyaivaṃ vyāptibhāvena saṃsthitā || 11 ||
11. - - - - - - - - - - - - -
kācidvidyate māyā jagatyasmin surādiṣu|
bhagavanmāyayodbhūtāṃ tāṃ māṃ viddhi sureśvara || 12 ||
12. - - - - - - - - - - - -
tadīyaṃ niṣkalaṃ rūpaṃ madīyaṃ ca vihāya vai|
ko'smiṃstattvodadhau cāsti{2} caturdhā surasattam || 13 ||
13. caturdhā; vāsudevasaṃkarṣaṇādyātmanā lakṣmīkīrtyādyātmanā ca|
{2. tattvodadhāvasti F. I. }
bhagavacchaktibhiḥ samyagābhiryogavibhāvitāḥ|
svālokajñānasāmarthyāt sākāratvamupāgatāḥ || 14 ||
14. yogavibhāvitā lakṣmīkīrtyādayaḥ dhyātavyā ityanvayaḥ|
dhyātavyāḥ sādhakaśreṣṭhairijyāḥ pūjyāśca siddhaye|
tāsāṃ mamādibhūtāyā lakṣmyā mūrtiṃ{3} niśāmaya || 15 ||
15. prathamaṃ lakṣmīrūpamāha---tāsāmityādinā|
{3. mūrtīḥ F. }
saumyavaktrā saumyanetrā dvibhujā cārukuṇḍalā|
padmagarbhopamā kāntyā mekhalādāmamaṇḍitā || 16 ||
16. - - - - - - - - - - - -
śvetamālyāmbaradharā hārakeyūramaṇḍitā|
sarvalakṣaṇasaṃpannā pīnatuṅgaghanastanī || 17 ||
17. - - - - - - - - - -
prabuddhotpalavistīrṇalocanā susmitānanā|
{4}caradvirephapaṭalatulyairyuktā tathālakaiḥ || 18 ||
18. carantīti carāḥ| bhramaṇaśīlā ityartaḥ|
{4. cala I. }
lalāṭe tilakaṃ citraṃ vahantī ca manoharam|
āraktādhararatnā ca vaṃśamuktāphaladvijā || 19 ||
19. - - - - - - - - - - -
ardhacandralalāṭā ca nīlakuñcitamūrdhajā|
pāśāṅkuśadharā devī dharmakāmārthamokṣadā || 20 ||
20. - - - - - - - - - - - -
baddhapadmāsanā caiva makuṭottamaśobhitā|
evaṃ dhyeyāhamīśānā lakṣmīvyūhasthitā satī || 21 ||
21. - - - - - - - - - - - -
mantramasyāḥ pravakṣyāmi taṃ me nigaditaṃ{5} śṛṇu|
tārikā nāma yadbījaṃ hṛdayaṃ tatparaṃ mama || 22 ||
22. tārikā hrīṃmantraḥ|
{5. nigadataḥ A. }
pūrvaṃ praṇavamādāya tadanto tāṃ niyojayet|
dvyakṣaraṃ tu tato lakṣmayai namaschānte niyojayet || 23 ||
tataḥ paramaśabdaṃ tu tadante puruṣeśvaram|
ānandinaṃ ca garuḍaṃ varuṇaṃ ca samuddharet || 24 ||
sthitāyaipadamasyānte bhūyo maddhṛdayaṃ paṭhet|
anubījaṃ tadante ca madbījaṃ punaruttamam || 25 ||
vahnijāyāṃ tadante ca mūrtimantro mamedṛśaḥ|
viṃśatyarṇaḥ smṛtaḥ so'yaṃ sākṣāllakṣmīsamāhvayaḥ || 26 ||
23-26. oṃ hrīṃ lakṣmyai namaḥ paramalakṣāvasthitāyai hrīṃ śrīṃ hrīṃ svāhā iti viṃśatyakṣaro mūrtimantraḥ|
aṅgamantraṃ nibodhāsyā yathāvad vṛtrasūdana|
śāntamādāya tasyānte vinyaset puruṣeśvaram || 27 ||
analaṃ tadadhaḥsthaṃ ca piṇḍametattrayaṃ smṛtam|
{6}ante yugādimāyojya {7}hyādyantasvaraṣaṭkayoḥ || 28 ||
candriṇaṃ vyāpinaṃ caiva sarveṣāmupari nyaset|
viddhi ṣaḍhṛdayādīni tānyasrāntāni vāsava || 29 ||
27-29. aṅgamantra iti| hṛdayādyaṅgamantra ityarthaḥ| mantrānuddharati---śāntamityādinā| ślraṃ, ślriṃ, ślruṃ, ślllaṃ, ślreṃ, ślroṃ ityetaiḥ pratyekaṃ ṭaṃ iti saṃyojanena mantrā uddhṛtā bhavanti|
{6. antaryāgādi B. C. }
{7. hṛdyante B. }
lakṣmīsakhīnāmadhunā mantrānetānniśāmaya|
satyaṃ tatsthaṃ varāhaṃ ca {8}māyāntamamṛtaṃ tathā || 30 ||
30. ṛddhiḥ, vṛddhiḥ, samṛddhiḥ, vibhūtiriti catasro lakṣmīsakhyaḥ| tāsāṃ bījamantrāḥ ṛṃ, vṛṃ, siṃ, viṃ iti pratyekaṃ ṭaṃ iti sahitāḥ|
{8. māyāktaṃ I. }
varuṇaṃ rāmayuktaṃ ca catvāro bījanāyakāḥ|
candrī vyāpī kramādyojyau sarveṣāṃ mūrdni vai tataḥ || 31 ||
31. - - - - - - - - - - - - - -
ṛddhirvṛddhiḥ samṛddhiśca vibhūtiśca sakhīgaṇaḥ|
tāraṃ bījaṃtataḥ saṃjñā svāhā cāsāṃ manuḥ smṛtaḥ || 32 ||
32. oṃ ṛṃ ṭaṃ ṛddhyai svāhā ityādayo mantrāḥ|
sakhyaścatasra etāḥ syurdvibhujāḥ saumyadarśanāḥ|
padmakośapratīkāśāḥ śrīvṛkṣacamaraṅkitāḥ || 33 ||
33. - - - - - - - - - - - -
padmāsanopaviṣṭāśca prekṣamāṇā madānanam|
evaṃ dhyeyāstu sakhyastāscaturo'nucarāñśṛṇu || 34 ||
34. - - - - - - - - - - - -
lāvaṇyaḥ subhagaścaiva saubhāgyaśca tṛtīyakaḥ|
caturthaḥ saumanasyaśca catvāro'nucarā mama || 35 ||
35. lakṣmyanucarā lāvaṇyādayaḥ|
caturbhujāḥ saumyavaktrā nīlakauśeyavāsasaḥ|
dadhataḥ padmakumbhau ca nalinīdvajameva ca || 36 ||
36. - - - - - - - - - - - -
praphullāmalavṛkṣaṃ ca caturbhiḥ svabhujaiḥ śubhaiḥ|
mantrāneṣāṃ pravakṣyāmi tattvatastānnibodha me || 37 ||
37. - - - - - - - - - - - -
vibudhastvādidevāḍhyaḥ somo'tha bhuvanasthitiḥ{9}|
dvidhāmṛtaṃ samādāya bhūdharābhyāṃ niyojayet || 38 ||
38. anucaramantrā ucyante---vibudha ityādinā| lāṃ suṃ, sau, sau, ṭaṃ iti bījamantrāḥ|
{9. sthitaḥ B. I. }
candrivyāpisametāni smaredbījāni tattvataḥ|
tāraṃ bījaṃ tataḥ saṃjñā namascānte manoḥ smṛtaḥ || 39 ||
39. oṃ lāṃ ṭaṃ lāvaṇyāya namaḥ ityādayo mantrāḥ|
etat sāṅgaparīvāraṃ lakṣmīrūpaṃ nidarśitam|
kīrtyākhyāyā dvitīyāyā mūrte rūpādikaṃ śṛṇu{10} || 40 ||
40. - - - - - - - - - - - - - - -
{10. rūpādi tacchṛṇu A. G. }
rūpeṇa sadṛśī lakṣmyā varṇataścampakaprabhā|
śeṣe lakṣmīsamā rūpe mūrtimantrānnibodha me || 41 ||
41. - - - - - - - - - - - -
tāraṃ maddhṛdayaṃ paścāt karālo viṣṇusaṃyutaḥ|
sragdharaścānalārūḍha aiśvaryaparibhūṣitaḥ || 42 ||
42. oṃ hrīṃ krīṃ traiṃ namaḥ sadoditānandavigrahāyai hrīṃ krīṃ svāhā iti viṃśatyarṇo mantraḥ|
namaḥ sadoditānandavigrahāyaipadaṃ tataḥ|
madbījaṃ kamalārūḍhamanalaṃ viṣṇubhūṣitam || 43 ||
43. - - - - - - - - - - - -
vyāpinā ca samāyuktamante bījamidaṃ smaret|
svāhāpadaṃ manuḥ so'yaṃ viṃśatyarṇastu kīrtitaḥ || 44 ||
44. - - - - - - - - - - - - -
aṅgamantrānnibodhādya gadantyā me niśāmaya|
karālamanalārūḍhaṃ kṛtvā saṃyojya pūrvavat || 45 ||
45. aṅgamantrāḥ krāṃ krīṃ ityādikā lakṣmyā iva jñeyāḥ|
ānandādyaiḥ svaraiścandrivyāpiyuktaiḥ śriyo yathā|
aṅgamantrā ime kīrteḥ sakhīrūpamanūñchṛṇu || 46 ||
46. sakhītyādi| sakhīḥ tāsāṃ rūpāṇi manūṃśca śṛṇvityarthaḥ|
dyutiḥ sarasvatī medhā śrutiḥ sakhya imāḥ smṛtāḥ|
dvibhujā hemavarṇābhāḥ kīrtirūpāḥ smitānanāḥ || 47 ||
47. - - - - - - - - - - - - -
supustakaṃ kare vāme dakṣiṇe cāmaraṃ kare|
mantrān kīrtisakhīnāṃ tu gadantyā me niśāmaya || 48 ||
48. - - - - - - - - - - - - -
madanaṃ cāmṛtaṃ caiva pradhānaṃ śaṃkaraṃ tathā|
etān kṛtvānalārūḍhān māyayā paribhūṣayet || 49 ||
49. madanamityādi| mrīṃ, srīṃ, mrīṃ, śrīṃ, ṭaṃ iti mantrāḥ|
candriṇaṃ vyāpinaṃ dadyāt sakhīmantrānimān smaret|
kīrteranucarāṇāṃ {11}tu nāmarūpādikaṃ śṛṇu || 50 ||
50. - - - - - - - - - - - - -
{11. ca B. C. F. }
vāgīśo jayadaścaiva{12} prasādasrāṇa eva ca|
dhyeyāḥ kiṃśakavarṇābhāḥ {13}kāntarūpā manoharāḥ || 51 ||
51. kīrteranucarāḥ---vāgīśādayaḥ|
{12. abhayadaścaiva B. C. F. }
{13. kānti B. F. }
śvetāmbarāscaturhastāḥ sarvābharaṇabhūṣitāḥ|
vāmadakṣiṇahastābhyāṃ mukhyābhyāṃ teṣu cintayet || 52 ||
52. - - - - - - - - - - - - -
śaṅkhaminduśatābhaṃ ca kadambākhyaṃ mahādrumam|
sapuṣpaṃ ṣaṭpadopetamaparābhyāṃ nibodha me || 53 ||
53. - - - - - - - - - - -
pūrṇacandropamaṃ vāme darpaṇaṃ dakṣiṇe kare|
mayūravyajanaṃ śubhraṃ dadhataścārulocanāḥ || 54 ||
54. - - - - - - - - - - -
varāhamādidevāḍhyamaprameyaṃ ca kevalam|
pavitramanalārūḍhaṃ sragdharaṃ ca tathāvidham || 55 ||
55. varāho vakāraḥ| pavitraṃ pakāraḥ| sragdharaḥ takāraḥ|
ādidevānvitaṃ kṛtvā teṣāmūrdhvaṃ suyojayet{14}|
candriṇaṃ vyāpinaṃ cānte mantrā anucarāśritāḥ || 56 ||
56. - - - - - - - - - - - - -
{14. mūrdhasu yojayet A. G. }
kīrterdvitīyamūrtervai kramo'yaṃ parikīrtitaḥ|
rūpādikaṃ tṛtīyāyā jayāyā me niśāmaya || 57 ||
57. - - - - - - - - - - - -
rūpeṇa sadṛśī lakṣmyā jayā paramaśobhanā|
tāraśca tārikā caiva janmahantā caturgatiḥ || 58 ||
58. tāraḥ praṇavaḥ| tārikā hrīṃ mantraḥ| janmahantā jakāraḥ| caturgatiḥ yakāraḥ|
ādidevānvitaḥ paścāt sa evaiśvaryasaṃyutaḥ|
{15}tāramādāya tasyānte kālaṃ saparameśvaram || 59 ||
59. kālaḥ makāraḥ| parameśvaraḥ visargaḥ|
{15. naram A. B. F. }
vyāpako janmahantā sarāmo'tha sragdharastathā|
ādidevānvito dhartā pradhānaśca tathāvidhaḥ || 60 ||
60. vyāpakaḥ akāraḥ| rāmaḥ ikāraḥ| dhartā dhakāraḥ| pradhānaḥ makāraḥ|
varuṇo'thāmṛtasthaśca dhanvī rāmavibhūṣitaḥ|
vairājaścādidevāḍhyaḥ śaṅkha aisvaryabhūṣitaḥ || 61 ||
61. dhanvī thakāraḥ| vairājaḥ takāraḥ| śaṅkhaḥ yakāraḥ|
tārikā śāśvato'śeṣabhuvanādhāraviṣṇumān|
vyomeśabhūṣitaścātha vahnipatnī tataḥ param || 62 ||
62. śāśvataḥ jakāraḥ| viṣṇuḥ ikāraḥ| vyomeśaḥ anusvāraḥ| vahnipatnī svāhākāraḥ|
jayāyā mūrtimantro'yamaṅgamantrān nibodha me|
janmahantāramādāya kālapāvakabhūṣitam || 63 ||
63. kālapāvakaḥ rephaḥ|
svarairvibhūṣayet prāgvaccandrivyāpisamanvitaiḥ|
aṅgāni hṛdayādīni jayāyāstāni saṃsmaret || 64 ||
64. - - - - - - - - - - - - -
jayantī vijayā caiva tṛtīyā cāparājitā|
siddhiścaturthī vijñeyā jayāsakhya imāḥ smṛtāḥ || 65 ||
65. - - - - - - - - - - - - -
ajitaṃ viṣṇusaṃyuktaṃ varuṇaṃ {16}ceddhasaṃyutam|
kevalavyāpakaṃ caiva somamiṣṭavibhūṣitam || 66 ||
66. ajitaḥ jakāraḥ| varuṇaḥ vakāraḥ| iddhaḥ ikāraḥ| somaḥ sakāraḥ| iṣṭaḥ ikāraḥ|
{16. siddhasaṃyutam A.; ceddhasaṃjñitam C.; cendrasaṃyutam F. }
candrivyāpisamāyuktaṃ kṛtvā saṃyojya saṃjñayā|
svāhāmante samāyojya sakhīmantrānimān smaret || 67 ||
67. - - - - - - - - - - - - - -
{17}nīlanīradavarṇābhāḥ prasannavadanekṣaṇāḥ|
pītāmbaradharāḥ sarvāḥ sakhyaḥ kanakakuṇḍalāḥ || 68 ||
68. jayāsakhīnāṃ rūpamāha---nīletyādinā|
{17. C. and G. omit three lines from here.
kundakuḍ‌malavarṇābhāḥ prasannavadanekṣaṇāḥ| pītāmbaradharāḥ sarvīḥ prasannamukhapaṅkajāḥ|| A. }
{18}sitacāmarahastāśca citravetralatākarāḥ|
nirīkṣamāṇā vadanaṃ jayāyā ajitasya ca || 69 ||
69. - - - - - - - - - - - -
{18. F. omits this line. }
pratāpī jayabhadraśca tṛtīyastu mahābalaḥ|
utsāhaśceti vargo'yaṃ jayānucarasaṃjñitaḥ || 70 ||
70. jayānucarā ucyante---pratāpītyādinā|
raktāmbaradharāḥ sarve caturhastā mahābalāḥ|
dhanurbāṇakarāścaiva gadācakradharāstathā || 71 ||
71. jayānucarāṇāṃ rūpamāha---raktetyādi|
itthaṃ te'nucarā jñeyāḥ{19} puṣpābharaṇabhūṣitāḥ|
padmanābho'nalārūḍho'jitaḥ kālastathaiva ca || 72 ||
72. padmanābhaḥ pakāraḥ| ajitaḥ jakāraḥ| kālaḥ makāraḥ| uddāmaḥ ukāraḥ|
{19. dhyeyāḥ A. B. }
uddāmaśca sureśaite candrivyāpivibhūṣitāḥ|
praṇavādyā namo'ntāśca saṃjñayā ca samanvitāḥ || 73 ||
73. - - - - - - - - - - - - -
jayānucaramantrāste vijñeyā vṛtrasūdana|
ayaṃ tṛtīyamūrterme jayāyā vidhiradbhutaḥ || 74 ||
74. - - - - - - - - - - - -
caturthyāḥ saṃvidhānaṃ me māyāmūrterniśāmaya|
sarvāścaryakarī devī devadevasya śārṅgiṇaḥ || 75 ||
75. - - - - - - - - - - - -
māyā nāma mahāśaktisturīyā me tanuḥ parā|
rūpeṇa sadṛśī lakṣmyā mūrtimantraṃ niśāmaya || 76 ||
76. - - - - - - - - - - - -
ādāya tārakaṃ pūrvaṃ tārikāṃ tadanu smaret|
māyāyai ca namaḥ paścāt kāla odanasaṃsthitaḥ || 77 ||
77. odanaḥ okāraḥ|
vāmabhrūsaṃyutaḥ sūryaḥ sraghdharo viṣṇubhūṣitaḥ|
kevalo'sau narāntyo'tha madano gopanānvitaḥ || 78 ||
78. naraḥ nakāraḥ| madanaḥ makāraḥ| gopanaḥ ākāraḥ|
puṇḍarīko'nalārūḍho rāmavāṃstadanantaram|
tālalakṣmādidevāḍhyaḥ śaṅkha aiśvaryasaṃyutaḥ || 79 ||
79. puṇḍarīkaḥ śakāraḥ| tālalakṣmā takāraḥ|
tataḥ kālo'nalārūḍho māyāvyāpisamanvitaḥ|
māyābījamidaṃ divyaṃ tārikordhvasthitaṃ smaret || 80 ||
80. - - - - - - - - - - - - -
vahnijāyā tadante syādviṃśatyarṇo manuḥ smṛtaḥ|
aṅgānyasya pravakṣyāmi tāni me tvaṃ niśāmaya || 81 ||
81. - - - - - - - - - - - - - -
māyābījaṃ samādāya gopanādyaiḥ svaraiḥ kramāt|
vibhedya pūrvavat kāryā hyaṅgaklṛptirvipaścitā || 82 ||
82. - - - - - - - - - - - - -
mohinī bhrāmaṇī durgā preraṇī ca sureśvara|
māyāsakhyaścatasrastā vijñeyā ratnabhāsurāḥ || 83 ||
83. - - - - - - - - - - - -
lāvaṇyena ca vīryeṇa saundaryeṇa ca tejasā|
māyātulyā imā devyaḥ sitavasrānulepanāḥ || 84 ||
84. - - - - - - - - - - - -
cāmarāṅkuśahastāśca baddhapadmāsanasthitāḥ|
mantrānāsāṃ pravakṣyāmi śṛṇu tvaṃ balasūdana || 85 ||
85. - - - - - - - - - - - -
pradhāna odanārūḍho dhruvo rephādidevavān|
madano bhuvanārūḍho yo'nalaiśvaryasaṃyutaḥ || 86 ||
86. dhruvaḥ bhakāraḥ| bhuvanam ukāraḥ|
candrivyāpiyutā hyete sarve praṇavapīṭhagāḥ|
saṃjñāśvāhāyujo māyāsakhīmantrā ime smṛtāḥ || 87 ||
87. - - - - - - - - - - - -
māyāmayo mahāmohaḥ śambaraśca kalīśvaraḥ|
catvāro'nucarā ete kākālīkajjalopamāḥ || 88 ||
88. - - - - - - - - - - - -
caturbhujā mahākāyāḥ saumyavaktrāḥ smitānanāḥ|
keyūrābharaṇopetāḥ pītakauśeyavāsasaḥ || 89 ||
89. - - - - - - - - - -
hāranūpurasaṃyuktā nānākusumabhūṣitāḥ|
tuṣāradhūlidhavalāḥkhaḍgapāśakarodyatāḥ || 90 ||
90. - - - - - - - - - -
bāṇaṃ kārmukamanyasminnātapatraṃ karadvaye|
pradhāno gopanopetaḥ kevalastadananatram || 91 ||
91. - - - - - - - - - - -
śaṃkaraḥ kevalaścaiva kevalaḥ kamalastathā|
candrī vyāpī ca sarveṣāṃ kramānmūrdhasu vinyaset || 92 ||
92. - - - - - - - - - - - - -
tārakādyā namo'ntāśca saṃjñayā ca samanvitāḥ|
mantrā māyāmayādīnāṃ caturṇāṃ balasūdana || 93 ||
93. - - - - - - - - - - - -
sarveṣāmaṅgamantrāṇāṃ dhyānaṃ sāmānyamīritam|
mudrāścāṅgasametānāṃ devānāmapi vāsava || 94 ||
94. - - - - - - - - - - - -
yāḥ purastānmayā proktā darśayettā yathāyatham|
ekaikaśaḥ samastā devīretā bhajannaraḥ || 95 ||
95. - - - - - - - - - - - -
yathāmati yathotsāhaṃ yujyate parayā śriyā|
etāścatasrastanvyo me bhagavatkiraṇātmikāḥ || 96 ||
96. - - - - - - - - - - - -
yābhiḥ sa bhagavān devaḥ pūrṇarūpo'vatiṣṭhate|
ekaikasyā asaṃkhyātāḥ śaktayastattadātmikāḥ || 97 ||
97. - - - - - - - - - - - -
anantaparivārāstā iti śaktimayaṃ jagat|
āsāṃ catasṛṇāmekāṃ śaktīnāṃ parameśvarīm || 98 ||
98. - - - - - - - - - - - -
mūlabhūtāṃ parāhaṃtāṃ viṣṇostaddharmadharmiṇīm|
sarvaśaktimayīṃ tāṃ māṃ śakticakrasya nāyikām || 99 ||
99. - - - - - - - - - - - - -
prakāśānandayorantaranusyūtāmanusmaret|
agnīṣomadvayāntaḥsthāṃ madhyamārgānuvartinīm || 100 ||
100. - - - - - - - - - - - -
aparācyā manovṛttyā {20}manvīta matimānnaraḥ|
astamānāyya sauṣumne mārge sūryaniśākarau || 101 ||
101. - - - - - - - - - - - -
{20. F. omits four quarters from here. }
aparācīnayā vṛttyā kurvīta mayi saṃsthitim|
śakraḥ---
devadevamaye devi sarasīruhasaṃsthite || 102 ||
102. - - - - - - - - - -
mudrā devīsakhīnāṃ ca kiṃkarāṇāṃ ca me vada|
śrīḥ---
devīnāṃ darśitā mudrāḥ puraiva balasūdana || 103 ||
103. - - - - - - - - - - -
tatsakhīnāmidānīṃ tu ṣoḍaśānāṃ nibodha me|
saṃmukhau tu karau kṛtvā suspaṣṭau suprasāritau || 104 ||
104. - - - - - - - - - - - - -
kaniṣṭhānāmikābhyāṃ vai yugalaṃ yugalaṃ haret|
melayennakhadeśācca yathā syādekapiṇḍavat || 105 ||
105. - - - - - - - - - - - -
aṅgulībhiścatasṛbhiḥ pāṇimadhye nirāśrayam|
aṅguṣṭhau daṇḍavatkṛtvā prāntalagnau prasāritau || 106 ||
106. - - - - - - - - - - - - -
aṅgulīnāṃ catasṛṇāṃ viśrāntau codarāvadheḥ|
sarpakuṇḍalavatkṛtvā prayatnāttarjanīdvayam || 107 ||
107. - - - - - - - - - - - -
prasārya cāgrato lagne madhyame dve sureśvara|
kanīyasyau ṛjūsūte samārabhya karadvayam || 108 ||
108. - - - - - - - - - - - -
kuryāccaivātisaṃlagnaṃ maṇibandhāvasānataḥ|
īṣadaṅguṣṭhamūle tu maṇibandhaṃ karadvayāt || 109 ||
109. - - - - - - - - - - - -
kuryādvikasitaṃ caiva mudraiṣā balasūdana|
mahāyonyabhidhānā ca trilokajananī parā || 110 ||
110. - - - - - - - - - - - -
vaśīkuryājjagat sarvaṃ kāmato yadi yojitā|
atrānuṣṭhānayattā srī baddhvā dūrāt pradarśayet || 111 ||
111. - - - - - - - - - - - - -
munīnāṃ gatasaṅgānāṃ kṣobhaṃ janayate kṣaṇāt|
puruṣo'trābhiyukto darśayedvanitāsu ca || 112 ||
112. - - - - - - - - - - - -
nivṛttakāmadharmāsu cābalāsvathavā muneḥ|
kṣubhyantyamadanāstāśca sakāmāyāstu kathā || 113 ||
113. - - - - - - - - - - - - - -
eṣā sādhāraṇī mudrā sarvāsāmapi vāsava|
vakṣye'thānucarāṇāṃ tu ṣoḍaśānāṃ samāsataḥ || 114 ||
114. - - - - - - - - - - - -
pṛṣṭhalagnau karau kṛtvā mokṣayettadanantaram|
pradeśinīyugaṃ caiva kaniṣṭhāyugalaṃ tathā || 115 ||
115. - - - - - - - - - - - -
adhomukhaṃ tu suspaṣṭaṃ tābhyāṃ madhyaṃ{21} mahāmate|
kaniṣṭhikādvayaṃ lagnaṃ viralaṃ tarjanīyugam || 116 ||
116. - - - - - - - - - - - -
{21. madhyāṃ C. F. }
madhyamānāmikāyāṃ tu yugmaṃ yugmaṃ tu dhārayet|
ekalagnaṃ nakhoddeśādyāvatparva{22} tu madhyamam || 117 ||
117. - - - - - - - - - - - - - -
{22. padmaṃ A. }
ūrdhvavaktraṃ suraśreṣṭha samena dharaṇena tu|
suspaṣṭau lambamānau cāpyaṅguṣṭhau cāpyadhomukhau || 118 ||
118. - - - - - - - - - - - - - -
parasparaṃ tu dūrasthau mudraiṣā sarvakāmadā|
svasvamantrayutā kāryā sarveṣāmiyamekikā || 119 ||
119. - - - - - - - - - - - -
sādhāraṇyāvime prokte mudre sakhyanucāriṇām|
itthaṃ saparivārābhistāṃ māṃ catasṛbhiryutām || 120 ||
120. catasṛbhiriti| lakṣmīkīrtijayāmāyābhirityarthaḥ|
vibhūtibhirupāsyaivaṃ māmevānte samaśnute|
vibhūtayo hyanantā me tattvatāttvikasaṃśrayāḥ || 121 ||
121. - - - - - - - - - - - - -
koṭikoṭiparīvārā ekaikāstāśca vāsava|
etāḥ pradhānabhūtāstāścatasraḥ parikīrtitāḥ{23} || 122 ||
122. - - - - - - - - - - - - - -
{23. te ca kīrtitāḥ B. C. }
iti me mūrtimantrāṇāmaṅgamantrādibhiḥ saha|
kathitaste samuddeśaḥ sādhanādīni me śṛṇu || 123 ||
123. - - - - - - - - - - - -
iti {24}śrīpāñcarātrasāre lakṣmītantre mūrtiprakāśo nāma pañcacatvāriṃśo'dhyāyaḥ
{24. śrīpañcarātra A.; śrīpāñcarātre B. }
********iti pañcacatvāriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 45

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: