Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

catuścatvāriṃśo'dhyāyaḥ - 44
śakraḥ---
namaste cidacidvargasaṃrakṣaṇavicakṣaṇe|
jagadvidhānaśilpinyai viṣṇupatnyai namo'stu te || 1 ||
1. - - - - - - - - - - - - -
sthūlasūkṣmaparātmāno bhedāḥ pūrvaṃ pradarśitāḥ{1}|
tārāyā bījapiṇḍādibhedaṃ darśaya me'mbuje || 2 ||
2. - - - - - - - - - - - -
{1. nidarśitāḥ B. C. F. }
śrīḥ---
eko nārāyaṇaḥ śrīmān pūrṇaṣāḍguṇyavigrahaḥ|
ekāhaṃ paramā tasya śaktiḥ ṣāḍguṇyavigrahā || 3 ||
3. - - - - - - - - - - - - -
lokānanujighṛkṣantī śaśvajjñānakriyātmanā|
sāhaṃ tārikayā tanvā poṣayāmi punāmi ca || 4 ||
4. - - - - - - - - - - - - -
tasyāḥ parādibhāvaste śakra pūrvaṃ nidarśitaḥ{2}|
bījapiṇḍādikān bhedān gadantyā me niśāmaya || 5 ||
5. - - - - - - - - - - - - - -
{2. niśāmitaḥ C. F. }
parā darśitā pūrvaṃ yādṛśī tridhātmanā|
sāhaṃtā tādṛśī śakra tārikābījamucyate || 6 ||
6. - - - - - - - - - - - - -
sūryānalasthitā viṣṇupiṇḍavyomeśaśekharā|
pauraścaraṇiko yogastasyāḥ siddhiśca darśitā || 7 ||
7. hrīṃ iti bijamantraḥ|
saṃjñākhyā tārikāyā hi yogibhiḥ śakra sevyate|
tāmadyāvadadhānastvaṃ gadantyā me niśāmaya || 8 ||
8. - - - - - - - - - - - - -
śuddhamekamupādāya svāhayā śakra yojayet|
ayaṃ saṃjñāmanuryogidevabrahmādipūjitaḥ{3} || 9 ||
9. śuddhaṃ; bījamityarthaḥ|
{3. brahmarṣipūjitaḥ A. C. }
yogibhiryatamānairvā mayā nārāyaṇena |
śakyaḥ prabhāva ākhyātuṃ saṃjñāyāsridaśeśvara || 10 ||
10. - - - - - - - - - - - - -
śubhānubandhamātraṃ tu saṃjñeṣṭaṃ paramakṣaram|
piṇḍitāyā ivāsyāśca siddhayaḥ sādhanāni ca || 11 ||
11. śubhaḥ śakāraḥ| tatsaṃbandha eva viśeṣaḥ| śrīṃ svāhā iti saṃjñāmantraḥ|
smaran satatamabhyāsāttanmayīkṛtavigrahaḥ|
yogī manmayatāṃ prāpya madbhāvaṃ pratipadyate || 12 ||
12. - - - - - - - - - - - - -
ahaṃ bodhitā tena sākṣātkāramupeyuṣī|
vidadhe sakalaṃ kāmaṃ{4} sa yogī yaṃ yamicchati || 13 ||
13. - - - - - - - - - - - - - - -
{4. sakalān kāmān C. }
iti saṃjñāmanuḥ śakra leśataḥ saṃpradarśitaḥ|
padamantramidānīṃ me śṛṇu tvaṃ sarvasādhakam || 14 ||
14. - - - - - - - - - - - - -
vibhajya nāyamuddhāryo na ca lekhyastathāpi ca|
aviplavāya rūpasya svarūpamupadiśyate || 15 ||
15. - - - - - - - - - - - -
oṃ 3, hrīṃ 3, {5}śrīṃ 3, oṃ, āṃ 3, hauṃ 3, haṃsaḥ 3, oṃ hrīṃ śrīṃ namo viṣṇave| oṃ{6} hrīṃ śrīṃ namo nārāyaṇāya| oṃ hrīṃ śrīṃ namo bhagavate vāsudevāya| oṃ hrīṃśrīṃ,
{5. hauṃ 3, haṃsaḥ 3, śrīṃ namo viṣṇave B.; I. omits śrīṃ 3, oṃ, āṃ 3. }
{6. śrīṃ hraṃ F. }
{7}jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana|
namaste'stu hṛṣīkeśa mahāpuruṣa pūrvaja ||
{7. jitaṃ te puṇḍarīkākṣa mahāpuruṣapūrvaja| namaste'stu hṛṣīkeśa namaste viśvabhāvana|| I. }
oṃ hrīṃ śrīṃ bhagavan viṣṇo nārāyaṇa vāsudeva puṇḍarīkākṣa lakṣmīpate puruṣottama jagadāde jaganmadhya jagannidhana śrīnivāsa bhagavantamabhigacchāmi| bhagavantaṃ prapadye| bhagavantaṃ gato'smi| bhagavantamabhyarthaye| bhagavadanudhyāto'ham| bhagavatparikarabhūto'ham| bhagavadanujñāto'ham| bhagavati sṛṣṭo'ham| bhagavatprasādāt bhagavanmayīṃ bhagavatīṃ tārikāmayīṃ lakṣmīṃ padairāvartayiṣyāmi| tadyathā---oṃ śrīṃ hrīṃ paramagurubhyaḥ paramagurupatnībhyaḥ| oṃ {8}hrīṃ śrīṃ parameṣṭhine parameṣṭhinyai| oṃ hrīṃ śrīṃ pūrvasiddhebhyaḥ pūrvasiddhābhyaḥ| oṃ hrīṃ śrīṃ lakṣmīyogibhyo lakṣmīyoginībhyo namo namaḥ|
{8. śrīṃ hnīṃ C. F. }
oṃ hrīṃ śrīṃ īṃ namaḥ saṃsiddhisamṛddhyādipradāyai paramaikarasyāyai paramahaṃsi samastajanavāṅmanasasvātmātivartinyai nirārambhastimitanirañjanaparamānandasaṃdohamahārṇavasvarūpe paraparāyai viṣṇuviṣṇupatnyai viviṣṇu īṃ svāhā|
oṃ hrīṃ śrīṃ īṃ{9} namo nirantaraprathamānaprathamasāmarasyāyai svasvātantryasamunmiṣitanimiṣonmeṣaparaṃparārambhe svacchandaspandamānavijñānavāridhaye parasūkṣmāyai viṣṇupatnyai māyāyai īṃ svāhā|
{9. īśa A. }
oṃ śrīṃ hrīṃ śrīṃ īṃ namaḥ svasaṃkalpabalasamunmīlitabhagavadvyāptibhāvasvabhāve svecchāveśavi jṛmbhamāṇasattāvibhūtimūrtikāracaturaguṇagrāmayugatrikamahormijālāyai viṣṇupatnyai pañcabindave īṃ{10} svāhā|
{10. īśa A. }
oṃ hrīṃ śrīṃ hiṃ hiṃ hiṃ{11} namo nityoditamahānandaparamasundarabhagavadvigrahaprakāśe vividhasiddhāñjanāspade ṣāḍguṇyaprasaramayaparamasattvarūpaparamavyomaprabhāve{12} vicitrānandanirmalasundarabhogajālaprakārapariṇāmapravīṇasvabhāvāyai paramasūkṣmasthūlarūpasūkṣmāyai{13} viṣṇupatnyai pañcabindave hiṃ hiṃ hiṃ svāhā|
{11. I. omits hiṃ hiṃ. }
{12. prabhāvāyai I. }
{13. rūpāyai B. }
oṃ hrīṃ śrīṃ āṃ hrīṃ hrīṃ hrīṃ namaḥ svasaṃkalpasamīraṇasamīryamāṇabahuvidhajīvakośadṛṣatpuñjāyai kalitakālakālyavikalpabhedaphenapiṇḍanivahāyai {14}vilāsanidarśitabhoktṛbhogyabhogopakaraṇabhogasaṃpadekamahāsindhave paramasūkṣmasthūlarūpasthūlāyai viṣṇupatnyai pañcabindave hrīṃ hrīṃ hrīṃ svāhā|
{14. sarveśvari vilāsa B. F. }
oṃ hrīṃ śrīṃ namaḥ samastajagadupakārasvīkṛtabuddhimano'ṅgapratyaṅgasundarāyai vidhācatuṣṭayasamunmeṣitasamastajanalakṣmīkīrtijayāmāyāprabhāvātmasamastasaṃpadekanidhaye samastaśakticakrasūtradhārāyai samastajanabhogasaubhāgyadāyini vividhaviṣayopaplavapraśamani nārāyaṇāṅkasthitāyai oṃ hrīṃ śrīṃ namo nārāyaṇāya lakṣmīnārāyaṇābhyāṃ svāhā| śrīṃ hrīṃ oṃ|
iti te darśitaḥ so'yaṃ padamantro mahādbhutaḥ|
grāhyo gurumukhādeva kṛtadīkṣaṃ manīṣibhiḥ || 16 ||
16. - - - - - - - - - - - -
asyāmadhīyamānāyāmādarśa iva nirmale|
vidyāyāṃ saṃprakāśe'haṃ yāvatī yāsmi yādṛśī || 17 ||
17. - - - - - - - - - - - - -
{15}saṃbodhitasvatattvārthā sarvasiddhābhinanditā|
aṅgasaṃtatimasyāstu tadantyā me niśāmaya || 18 ||
18. - - - - - - - - - - - - -
{15. subodhita B. }
prakāśānandasārāhaṃ tadante sarvadarśini|
satsattvavyañjike cātha parabrahma tadantike || 19 ||
19. oṃ prakāśānandasāre sarvadarśini satsattvavyañjike parabrahmarūpe bhagavati viṣṇupatni jñānāya hṛdayāya namaḥ| jātiḥ svāhāśabdaḥ|
tato bhagavatītyeva viṣṇupatni tadantike|
jñānaṃ jātiyutaṃ vācyaṃ hṛnmantro'yaṃ mahādbhutaḥ || 20 ||
20. - - - - - - - - - - - - -
avyāhatānandagate tadante parameśvari|
{16}sarvopari sthite śeṣaṃ hṛnmantra iva jātiyuk || 21 ||
21. oṃ avyāhatānandagate parameśvari sarvopari sthite jñānāya śirase namaḥ|
{16. sarveśvari F. }
ahaṃ {17}ca śaktisaṃpūrṇe jagatprakṛtike tathā|
jñānavaiśvānaraśikhe śeṣaṃ pūrvavadiṣyate || 22 ||
22. - - - - - - - - - - -
{17. hi B. C. }
prāṇāprāṇamayonmeṣamahāspandamayīti ca|
sarvāśramapadātīte kavacaṃ pūrvaśeṣavat || 23 ||
23. - - - - - - - - - -
vikāravidhure cātha svasvabhāvastathocyate|
mahāvīryamayītyevamasraṃ pūrvoktaśeṣavat || 24 ||
24. - - - - - - - - - -
parānapekṣasāmarthye sarvaprasavinīti ca|
ante bodhamayītyevaṃ netraṃ pūrvoktaśeṣavat || 25 ||
25. - - - - - - - - - - - -
pañcake brahmaṇāṃ kūṭe śāntānalavihāriṇī|
brahmaśrīrnāma māyeyaṃ vyomeśakṛtaśekharā || 26 ||
26. oṃ 5 śrīṃ iti brahmaśrīmantraḥ|
catuṣke dhāraṇākūṭe sūkṣmānalavihāriṇī|
{18}dhāraṇāśrīriyaṃ māyāvyomeśakṛtaśekharā || 27 ||
27. aṃ 4 yrīṃ iti dhāraṇāśrīmantraḥ|
{18. dhāriṇī A. }
pradhānānalapīṭhasthā vyomeśakṛtaśekharā|
puruṣaśrīriyaṃ jñeyā cetanaughaprasāriṇī || 28 ||
28. mrīṃ iti puruṣaśrīmantraḥ|
dhruvānalasthitā māyāvyomeśakṛtaśekharā|
pradhānaśrīriyaṃ jñeyā sarvacetanakāriṇī || 29 ||
29. bhrīṃ iti pradhānaśrīmantraḥ|
vāmanādipavitrānte pavitrānalagāminī|
antaḥkaraṇaśrīrmāyāvyomeśakṛtaśekharā || 30 ||
30. baṃ phaṃ paṃ prīṃ iti antaḥkaraṇaśrīmantraḥ|
vāmanādipavitrānte sragdharānalacāriṇī|
jñānaśrīriyamuddiṣṭā māyāvyomeśabhūṣitā || 31 ||
31. naṃ dhaṃ daṃ thaṃ taṃ trīṃ iti jñānaśrīmantraḥ|
{19}kūṭe vaikuṇṭhapūrve tu viśvāpyāyānalasthitā|
karmaśrīriyamuddiṣṭā māyāvyomeśabhūṣitā || 32 ||
32. ṇaṃ ḍhaṃ ḍaṃ ṭhaṃ ṭaṃ ṭrīṃ iti karmaśrīmantraḥ|
{19. B. F. omit four lines from here. }
uttamādikarālānte kapilānalacāriṇī|
bhūtaśrīriyamuddiṣṭā māyāvyomeśabhūṣitā || 33 ||
33. ñaṃ jhaṃ jaṃ chaṃ caṃ ṅaṃ ghaṃ gaṃ khaṃ kaṃ krīṃ iti bhūtaśrīmantraḥ|
brahmaśrīpūrvikā etā aṣṭau padmadalāṣṭagāḥ|
padamūrtestārikāyāḥ parivārāḥ prakīrtitāḥ || 34 ||
34. - - - - - - - - - - - -
sarvāstāḥ padmagarbhābhāḥ prasannānanapaṅkajāḥ|
bāhudvandve dhārayantyaḥ praphullaṃ paṅkajadvayam || 35 ||
35. - - - - - - - - - - - - -
brahmaśrīḥ pūrvahastābhyāṃ brahmāñjalikarī śubhā|
pūrvābhyāṃ dhāraṇālakṣmīḥ śuddhāśuddhavibhājinī || 36 ||
36. - - - - - - - - - - - - -
pūrvābhyāṃ puruṣaśrīstu prasādāñjalikāriṇī|
pūrvābhyāṃ prakṛtiśrīstu pāśāhkuśavidhāriṇī || 37 ||
37. - - - - - - - - - - - - -
antaḥkaraṇalakṣmīstu prasādāñjalikāriṇī|
adhomukhe pāṇitale kaniṣṭhānāmikādvayam || 38 ||
38. - - - - - - - - - - - - -
kuñcayeddhārayedanyadaṅgulyordvitayaṃ saha|
viśliṣya dhārayettadvadaṅguṣṭhaṃ pronnataṃ balāt || 39 ||
39. - - - - - - - - - - - - -
unnate dakṣiṇatale bahirmukhamavasthite|
saṃniveśastathā kārya eṣā mudrā tu tārkikī || 40 ||
40. - - - - - - - - - - - - -
tathāvidhe karadvandve vyākhyāmudrā tu bhavet|
jñānaśriyastu mudrā karmalakṣmyā nibodha me || 41 ||
41. - - - - - - - - - - - - -
karaṇavyāpṛtau pāṇī sasaṃrambhodyamau sadā|
eṣā mudrā samuddiṣṭā karmalakṣmyā mahāmate || 42 ||
42. - - - - - - - - - - - - -
bhūtalakṣmyāḥ karau pūrvau nānābhogapradāyinau|
mahālakṣmīmayaṃ kūṭamekaṃ sarvasukhāvaham || 43 ||
43. - - - - - - - - - - - -
śṛṇu me sāvadhānena cetasā balasūdana|
garuḍādikarālāntaṃ taṃ naraḥ proddharetkramāt || 44 ||
44. mahālakṣmīmantraḥ---kṣaṃ ityārabhya kaṃ iti paryantaṃ paṭhitvā krīṃ iti paṭhet|
karālānalagāṃ māyāṃ savyomeśāmathoccaret|
mahālakṣmīmayaṃ kūṭaṃ mahāśrīrasya devatā || 45 ||
45. - - - - - - - - - - - -
ekānekasvabhāvā sākārā ca nirākṛtiḥ|
anantavaktrānantapadā tathānantakarā parā || 46 ||
46. - - - - - - - - - - - - -
ādhārādheyabhāvena sarvatrāvasthitā sadā|
nānāvarṇā tathā nānāśasragrāmaughasaṃkulā || 47 ||
47. - - - - - - - - - - - -
krūrā saumyā samāsīnā nānāsaṃpatprakarṣiṇī|
sarvatra {20}sulabhā dhyeyā kamalodarabhāsvarā || 48 ||
48. - - - - - - - - - - - - - -
{20. subhagā A. F. G. }
iyameva viparyastā garuḍāntā mahāmate|
pūrvavadrūpato dhyeyā pūrvoktaphaladāyinī || 49 ||
49. - - - - - - - - - - -
svaradvisaptakaṃ devyāḥ kiraṇatvena saṃsthitam|
bindurādhārabhāvena sṛṣṭiḥ svaṃ rūpamūrjitam || 50 ||
50. - - - - - - - - - - - - -
iti te tārikāmūrtiḥ padākhyā saṃpradarśitā|
avadhānavadasyāṃ tvaṃ sadā ceto niveśaya || 51 ||
51. - - - - - - - - - - - - -
śatakoṭipravistārāllakṣmītantramahārṇavāt|
ayaṃ sāraḥ samuddhṛtya snigdhayā darśito mayā || 52 ||
52. śatetyādi| anena mūlabhūtaṃ lakṣmītantraṃ śatakoṭigranthaparimitamityuktaṃ bhavati|
aṅkasthāyāṃ mayi purā devadevo janārdanaḥ|
ujjahārāravindākṣo vidyāṃ matprītaye parām || 53 ||
53. - - - - - - - - - - - - -
yathā hi candrikāṃ dṛṣṭvā nṛṇāṃ cetaḥ prasīdati|
vidyāmimāṃ tathā dṛṣṭvā yogināṃ hṛtprasīdati || 54 ||
54. - - - - - - - - - - - - -
na yamādiparikleśa āsanavyasanaṃ na ca{21}|
na prāṇāyāmataḥ kleśo naiva kiṃcidiheṣyate || 55 ||
55. - - - - - - - - - - - - -
{21. tathā A. }
sukhāsīnaḥ prasannātmā yatheṣṭāsanavigrahaḥ|
abhyasya manasā vidyāmimāṃ siddhiṃ niyacchati || 56 ||
56. - - - - - - - - - - - - -
yathā nadyo nadāścaiva saṃplavante mahodadhau|
evaṃ sarvāḥ parā vidyāḥ saṃplavante padātmani{22} || 57 ||
57. - - - - - - - - - - - - - -
{22. padādhvani A. G. }
asaṃkhyeyāni rtanāni yathā nadanadīpatau|
asaṃkhyeyāni tejāṃsi padamūrtau tathā viduḥ || 58 ||
58. - - - - - - - - - - - - -
yathānnaṃ madhusaṃsṛṣṭaṃ madhu cānnena saṃyutam|
evaṃ bījādayo bhāvāstārāyāḥ prītidāyinaḥ || 59 ||
59. - - - - - - - - - - - - -
ahaṃ nārāyaṇāṅkasthā sarvalokamaheśvarī|
{23}sarvasaṃpanmayī dhyeyā padamūrtirvivakṣitā || 60 ||
60. - - - - - - - - - - - - -
{23. saṃpatsamṛddhyai yā C. F. }
ahameva punaḥ śakra parā karuṇayodyatā{24}|
sādhakānāṃ hitārthāya manaso bhāvanāya ca || 61 ||
61. - - - - - - - - - - - - -
{24. parākārā yathodyatā A. G. }
akhaṇḍā paripūrṇā hi caturdhātmānamātmanā|
imāṃ vidyāmayīṃ mūrtiṃ vibhajāmi hitaiṣaṇī || 62 ||
62. caturdheti| lakṣmīkīrtijayāmāyākyāścatasro vidhā anantarādhyāye vakṣyante|
vibhaktānāṃ tu mūrtīnāṃ manmayīnāṃ puraṃdara|
vidhiṃ catasṛṇāṃ tvaṃ me yathāvacchrotumarhasi{25} || 63 ||
63. - - - - - - - - - - - - - -
{25. jñātumarhasi C. }
iti {26}śrīpāñcarātrasāre lakṣmītantre{27} rahasyaprakāśo nāma catuścatvāriṃśo'dhyāyaḥ
{26. śrīpa़ñcarātra A.; pāñcarātre B. }
{27. lakṣmītantre sāre F. }
********iti catuścatvāriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 44

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: