Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

tricatvāriṃśo'dhyāyaḥ - 43
śrīḥ---
śṛṇu vakṣye parāṃ siddhiṃ nānāyogasamutthitām|
vidyāyāḥ piṇḍabhūtāyāstārikāyāḥ sureśvara || 1 ||
1. - - - - - - - - - - - -
yuñcīta vidhivadyokī tārikāṃ dehagocare|
nāsikāgre ca jihvāgre jihvāyā madhyamūlayoḥ || 2 ||
2. - - - - - - - - - - - - - -
kaṇṭhorasoruro'nte ca dhārayettattvapaddhatim|
{1}kṣityādyāṃ buddhiparyantāṃ svasvakāryasvabhāvavat || 3 ||
3. buddhirmahattattvam|
{1. B. omits this line. }
tattvāttattvāntaraṃ yāsyan saṃkhyayā saṃkhyayā japet|
dviścatuḥ ṣaṭ tathāṣṭau ca daśaṣoḍaśavārakam || 4 ||
4. tattvādityādi| pṛthivītattvāt aptattvagamane ityādirītyetyarthaḥ|
caturviṃśativāraṃ{2} ca buddhyante prakṛtiṃ smaret|
aśītiṃ saṃsaṃmarettārāṃ tatra jīvaṃ vicintayet || 5 ||
5. - - - - - - - - - - - - -
{2. saṃkhyaṃ C. }
yāvān yādṛk ca yaścāyaṃ śataṃ tatrācarejjapam|
avyaktacetanādhāraṃ puṣkaraṃ tadadhaḥ smaret || 6 ||
6. - - - - - - - - - - - - -
tattvādyavayavādhāramanantaṃ tattvavāhakam|
padmākāraṃ vicintyaitajjapetsārdhaṃ śataṃ sudhīḥ || 7 ||
7. - - - - - - - - - - - - -
tatastannālamyaktakālajīvākṣarātmakam|
khaṃ yattu{3} tatra kālastattamo'ntaḥsuṣirūpakam || 8 ||
8. - - - - - - - - - - - - - -
{3. yatra B. }
yastvantaścetanaḥso'yamiti tattritayātmakam|
cintayitvā yathāvattadācared dviśataṃ japam || 9 ||
9. - - - - - - - - - - - -
nālādadho'niruddhākhyaśaktiṃ{4} māṃ bhagavanmayīm|
saṃsmaran rūpakālādyairācarettu śataṃ japam || 10 ||
10. - - - - - - - - - - - -
{4. aniruddhākhyāṃ śaktiṃ C. G. }
pradyumnaśaktiṃ tadadho japasaṃkhyā ca tādṛśī|
adhaḥ sāṃkarṣiṇīṃ śaktiṃ japasaṃkhyā ca tādṛśī || 11 ||
11. - - - - - - - - - - - - -
sarvodho vāsudevākhyaṃ{5} dāṃpatyaṃ sthūlarūpakam|
tataḥ sūkṣmaṃ paraṃ tasmāt parātītaṃ tu sarvataḥ || 12 ||
12. - - - - - - - - - - - - -
{5. vāsudevākhya C. }
lakṣmīnārāyaṇābhāsamanirdeśyamanaupamam|
sarvataḥ śaktiśaktīśaspandamānamanāvilam || 13 ||
13. - - - - - - - - - - - -
prāpya yogamayīṃ nidrāṃ nidrāmevaṃ samāviśet|
utthāyāpararātre tu dvādaśaitāstu dhārayet || 14 ||
14. dvādaśeti| vāsudevādicatuṣkajīvaprakṛtibuddhibhūtānīti dvādaśa dhāraṇāḥ|
vāsudevādibhūmyantaṃ tatsaṃkhyānavidhikramāt|
hṛdi dhārayedetāḥ samastā api dhāraṇāḥ || 15 ||
15. - - - - - - - - - - - -
dhāraṇā dvādaśaivaitāstārikāyāmathāpi |
eṣa sarvahito yogo yattattvaistatra bhūyate || 16 ||
16. - - - - - - - - - - - -
pratisaṃhṛtya sarvaṃ vyaktāvyaktamayaṃ padam|
nirālambaṃ manaḥ kṛtvā śūnyabhāvaṃ samāviśet || 17 ||
17. kalpāntaramāha---pratisaṃhṛtyeti| sarvāṇyapi tattvāni svasvakāraṇeṣu pravilāpya mano nirviṣayaṃ kuryāt| nirviṣaye manasi yaḥ paramānandānubhavaḥ sa eva paramo yoga iti|
śūnyākārasamākāraṃ saṃpūrṇamiva vāridhim|
āviśāmi mahāyogaṃ śūnyabhāvaniveśitam || 18 ||
18. - - - - - - - - - - - -
yadā stimitaniḥśabdanīradānandasaṃnibham|
yogī bhavati yuñjānaḥ sa yogī matpriyaḥ sadā || 19 ||
19. - - - - - - - - - - - - - -
yatra dhyeyamavacchinnaṃ {6}naiva kiṃcana vidyate|
ajñeyamanavacchinnaṃ tadrūpaṃ madvapuḥ sphuṭam || 20 ||
20. avacchinnaṃ parimitam|
{6. B. omits this and the next quarters. }
ātmasātkurute yogī jñeyaṃ sakalamakramam|
vitatā mahājvālā nistaraṅgā tanurmam || 21 ||
21. - - - - - - - - - - - - -
hūyante manasā yatra bhūtāni bhuvanāni ca|
sarvabhāvastadā śaśvadbhāvo me pravijṛmbhate || 22 ||
22. sarvabhāvaḥ viśvātmanā vartamānatā| bhāvaḥ sattā|
srucā ca manasā hutvā bhūtākṣabhuvanādikam|
tāṃ ca srucaṃ prahṛtyātha yoginā bhūyate mayā || 23 ||
23. mayā bhūyate; madātmanā bhūyata iti bhāve prayogaḥ|
yadavacchidyate yena tattu tasmānmahattaram|
dhiyāvacchidyate sarvaṃ yadyadasti ca nāsti ca || 24 ||
24. devyā jñānasvarūpatvamucyate---yadavacchidyata ityādinā|
nāvacchidyate'nyena tanuḥ me nirañjanā|
dhiyo naitau bahirbhūtāvabhāvo bhāva eva || 25 ||
25. - - - - - - - - - - - -
anālīḍhau dhiyā na staḥ me tanuranañjanā|
yadātikramya maryādāṃ jaladhiḥ plāvayejjagat || 26 ||
26. yogaparipākadaśāyāṃ sarvamapi jagat dhīrūpamevāvabhāsata ityatra laukikaṃ nidarśanamāha---yadātikramyeti|
tadā na sthalanimne stastathā mayyakhilaṃ jagat|
nedamalpātmanā śakyamāsthātuṃ paramaṃ padam || 27 ||
27. - - - - - - - - - - - -
kuryādvicchidya vicchidya yogametadavāptaye|
bhāve bhāve śubhe'nyatra bhūte bhavati bhāvini || 28 ||
28. - - - - - - - - - - - -
smaret sārataraṃ rūpaṃ paramaṃ pārameśvaram|
saṃbharanti prasūneṣu madhu sarveṣu ṣaṭpadāḥ || 29 ||
29. sarvabhāvānāṃ svātmanā bhāvyatve nidarśanamāha---saṃbharantīti|
saṃbharanti tathaikāṃ māṃ sarvabhāveṣu yoginaḥ|
yatra yatra mano yāti lakṣmīṃ tatraiva cintayet || 30 ||
30. - - - - - - - - - - - - -
calitvā tat kuto yāti sarvaṃ tanmanmayaṃ hi yat|
tattvānāṃ paddhatiṃ mālāṃ matsūtragrathitāṃ smaret || 31 ||
31. - - - - - - - - - - - -
mayi bhittibhūtāyāṃ citravat saṃsmarejjagat|
stimitāpāragambhīre phenapiṇḍaṃ yathāmbudhau || 32 ||
32. - - - - - - - - - - - -
smaret kramotkramābhyāṃ pramātrādicatuṣṭayam|
prabhavantīṃ madākārādapi{7} yāntīṃ ca tāṃ punaḥ || 33 ||
33. catuṣṭayamiti| pramātā, pramākaraṇam, prameyam, pramitiriti catuṣṭayamityarthaḥ| prabhavantīmiti tattvānāṃ paddhatimityanenānveti|
{7. madākārāmapi G. }
pumānādyo madunmeṣaḥ sa matsaṃkalpakalpitaḥ|
antaḥkaraṇasaṃjño'nyo madunmeṣo'dharāvanau || 34 ||
34. - - - - - - - - - - - -
bahiṣkaraṇarūpo'nyastṛtīyastadadhaḥ kṣitau|
bhāvarūpaḥ prameyātmā turyo'yamadharādharaḥ || 35 ||
35. - - - - - - - - - - - -
matsaṃkalpavaśenaiva sadānandacidātmikām|
bhāvayannanisaṃ śaśvat kramavyutkramato dhiyā || 36 ||
36. - - - - - - - - - - - -
imāṃ catuṣṭayīṃ hitvā madbhāvaṃ pratipadyate|
vijñānādhārabhūteṣu dvātriṃśatyambujeṣu || 37 ||
dhyāyeddīpaśikhābāṃ māmathavā rūpasundarīm|
ādhārapadmādārabhya nābipadmādadho bhuvi || 38 ||
ṣaṭ padmā yogināṃ cintyāsteṣāṃ nāmāni me śṛṇu|
vyucchantī vyuṣitā vyuṣṭā vyuṣuṣī vyoṣuṣī ramā || 39 ||
nābhipadmāddhṛdambhojāt pañca padmān pracakṣate|
paśyantī nābhipadmākhyā paśyā paśyetarātmikā || 40 ||
dṛśyā ca dṛśyamānā ca hṛdayaṃ paṅkajāhvayāḥ|
hṛtkaṇṭhāntaramadyācca pañcapadmāhvayāñśṛṇu || 41 ||
bodhayantī ca boddhrī ca budhyamānā tathetarā|
ghoṣonmeṣā ca saṃjñāḥ syuḥ kaṇṭhahṛnmadhyapadmagāḥ || 42 ||
kaṇṭhatālvantarāmbhojapañcakākhyā imāḥ śṛṇu|
ghoṣayantī ca ghuṣyantī ghuṣṭā{8} ghoṣā tathetarā || 43 ||
tālubhrūmadhyadeśasthā pañcapadmāhvayā ime|
grāhayantī ca gṛhṇānā jighṛkṣā ca gṛhītikā || 44 ||
nirṇītiriti tālubhrūmadhyāmbhojagaṇābhidhāḥ|
bhrūmūrdhamadhyapadmānāṃ ṣaṇṇāmākyā imāḥ śṛṇu || 45 ||
prāṇayantī prāṇatī ca prāṇā prāṇāvabodhinī|
parā bodheti etā bhrūmadhyāntaḥsthapadmagāḥ || 46 ||
37-46. dvātriṃśati ambujeṣviti padacchedaḥ| dvātriṃśadambujāni nirdiśati---ādhāreti| vyucchantyādīni ṣaṭ| paśyantyādīni pañca| bodhayantyādīni pañca| grāhayantyādīni pañca| praṇayantyādīni ṣaṭ|
{8. puṣyantī puṣṭā B. }
ratnadīpaśikhābheṣu bhāvayenmāṃ kramotkramāt|
gṛṇanmāṃ tārikāṃ dīrghāṃ dīrghaghaṇṭānadopamām || 47 ||
47. - - - - - - - - - - - -
itthaṃ māṃ cintayan yogī surūpāṃ vāpi saṃsmaran|
vihāya sakalaṃ kleśaṃ madbhāvaṃ pratipadyate || 48 ||
48. - - - - - - - - - - - -
lakṣayedvāpi padmeṣu navasveṣu kramotkramāt|
ādhāre trīṇi padmāni hṛdayādho'mbujatrayam || 49 ||
49. - - - - - - - - - - - - -
mūrdhno'dhasrīṇi padmāni navapadmavidhikramaḥ|
dvādaśasvathavābjeṣu mūrdhādyeṣu dvike dvike || 50 ||
50. - - - - - - - - - - - -
ṣaṭsu prathamābjeṣu triṣu mūlahṛdbhuvi|
bhrūmadhye cintayedvāpi tārikā tāranādinīm || 51 ||
51. - - - - - - - - - - - -
tadbinduṃ cintayet pūrvaṃ mudgamātraṃ subhāsvaram|
tataḥ sarṣapamātraṃ tu {9}tataścitramanākṛtim || 52 ||
52. - - - - - - - - - - - - -
{9. tataścitta A. B. }
yo yo gṛhyate bhāvo ghaṭakuḍyādirūpavān|
cintayettatra tattvāni yāni yāvanti śāsrataḥ || 53 ||
53. - - - - - - - - - - - -
manmayīkṛtya tatraitānyahaṃbhāvanayā smaret|
hetumaddhetubhūtāni loke vastūni yāni || 54 ||
54. - - - - - - - - - - - -
āśritāśrayarūpāṇi yāni svacchaghanāni |
bhāvatadvatsvarūpāṇi śubhāśubhamayāni ca || 55 ||
55. - - - - - - - - - - - -
prasavāprasavātmāni guṇaguṇyākṛtīni |
ādhārādheyabhūtāni śaktitadvanmayāni || 56 ||
56. - - - - - - - - - - - -
bhogyabhoktṛsvarūpāṇi nārīnaramayāni |
kriyākartṛsvarūpāṇi hyupāyopeyakāni || 57 ||
57. - - - - - - - - - - - -
srīpuṃpratyayarūpāṇi śabdarūpāṇi yāni |
dvandvabhūtāni vastūni loke'smin yāni kānicit || 58 ||
58. - - - - - - - - - - - - - - -
tāni yogī dhiyā paśyellakṣmīnārāyaṇātmanā|
tantrasya paramaṃ guhyaṃ vrataṃ śṛṇu puraṃdara || 59 ||
59. - - - - - - - - - - -
yoginā yadanuṣṭheyaṃ lakṣmīyogavidhikrame|
pravartamānayā pūrvamādidevājjagadvidhau || 60 ||
60. - - - - - - - - - -
āttaṃ sīmantinīrūpaṃ mayā sābhiniveśayā|
cikīrṣurmatpriyaṃ{10} yogī lakṣmītantravicakṣaṇaḥ || 61 ||
61. - - - - - - - - - - - - - -
{10.priyān B. C. }
na smaret kāminīnindāṃ karmaṇā manasā girā|
yatrāhaṃ tatra tattvāni yatrāhaṃ tatra devatāḥ || 62 ||
62. - - - - - - - - - - - -
yatrāhaṃ tatra puṇyāni yatrāhaṃ tatra keśavaḥ|
vanitāyāmahaṃ tasmānnārī sarvajaganmayī || 63 ||
63. - - - - - - - - - - - -
yo'bhinindati tāṃ nārīṃ sa lakṣmīmabhinindati|
yo'bhinandati tāṃ lakṣmīṃ trailokyamabhinandati || 64 ||
64. - - - - - - - - - - - - -
yo dveṣṭi vanitāṃ kāṃcit sa dveṣṭi harivallabhām|
yo harervallabhāṃ dveṣṭi sa dveṣṭi sakalaṃ jagat || 65 ||
65. - - - - - - - - - - - - -
jyotsnāmiva sriyaṃ dṛṣṭvā yasya cittaṃ prasīdati|
nāpadhyāyati yatkiṃcit sa me priyatamo mataḥ || 66 ||
66. - - - - - - - - - - - - - -
yathā nārāyaṇe nāsti mayi śakra kilbiṣam|
yathā gavi yathā vipre yathā vedāntavedini || 67 ||
67. - - - - - - - - - - - -
vanitāyāṃ tathā śakra duritaṃ naiva vidyate|
{11}akalmaṣā yathā gaṅgā yathā puṇyā sarasvatī || 68 ||
68. - - - - - - - - - - - - - - -
{11. vikilbiṣā C. }
aruṇā hyāpagā yadvattathā sīmantinī varā|
yadasmi jananī nāma trayāṇāṃ jagatāmaham || 69 ||
69. - - - - - - - - - - - -
tadidaṃ nāryavaṣṭambhāt hi me paramaṃ balam|
trailokyajananī devī sarvakāmasamṛddhinī || 70 ||
70. - - - - - - - - - - - -
mattanurvanitā sākṣādyogī kasmānna pūjayet|
na kuryād vṛjinanaṃ nāryāḥ kuvṛttaṃ na smaret sriyāḥ || 71 ||
71. - - - - - - - - - - - - - - -
ṛte pāpāt priyaṃ nāryāḥ kāryaṃ yogamabhīpsatā|
jananīmiva tāṃ paśyeddevatāmiva māmiva || 72 ||
72. - - - - - - - - - - - -
yo dveṣṭi vanitāṃ mohāttatsāhāyyaṃ na cācaret|
idaṃ ca śṛṇu deveśa yadvakṣyāmi priyo'si me || 73 ||
73. - - - - - - - - - - - -
śrutvā tvayāpyanuṣṭheyaṃ naiva vācyaṃ hi kasyacit|
rūpiṇī varārohā kācid dṛṣṭipathaṃ gatā || 74 ||
74. - - - - - - - - - - - -
tasyāṃ māṃ bhāvayedyogī tārikāṃ manasā gṛṇan|
alolupena cittena tasyā rūpamanusmaret || 75 ||
75. - - - - - - - - - - - -
prāṇaṃ sūryaṃ parātmānaṃ nārīhṛdayapūruṣam|
saṃsmaredanalaṃ tatra rūpalāvaṇyasaṃpadam || 76 ||
76. - - - - - - - - - - -
aśeṣasaṃpadopetāṃ tāṃ nārīṃ māmanusmaret|
anusmṛtya gṛṇan brahma bhāvayedeva māṃ dhiyā || 77 ||
77. - - - - - - - - - - - - -
tataḥ samādhisaṃpattau tatrāviṣṭā bhavāmyaham|
stabdhasarvāṅgavisraṃso madāveśasya lakṣaṇam || 78 ||
78. - - - - - - - - - - - -
alolupena cittena māṃ samārādhya yatnataḥ|
viramedeva yuñjānaḥ pāpmānaṃ parivarjayan || 79 ||
79. - - - - - - - - - - - -
etattu paradāreṣu naiva kāryaṃ vijānatā|
ayaṃ samādhiryatrāsīt sānurajyati tad dhruvam || 80 ||
80. - - - - - - - - - - - - -
svasriyāmeva kurvīta sādhāraṇyāmadhāpi |
viplavo'pi na doṣo'tra yato madbhāvabhāvanā || 81 ||
81. - - - - - - - - - - - - -
saṃsparśajeṣu bhogeṣu yaḥ saṃharṣamahodayaḥ|
madrūpaṃ tadanudhyāyedavikṣiptena cetasā || 82 ||
82. - - - - - - - - - - -
praśastaviṣayotthaṃ yat sukhaṃ lekhanamanthanāt|
smaratastatpraharṣo yastadbhāvamanuśīlayet || 83 ||
83. - - - - - - - - - - - -
cakṣuṣā viṣaye dṛṣṭe prītirupajāyate|
rasite ca śrute ghrāte me sukhamayī tanuḥ || 84 ||
84. - - - - - - - - - - - - -
yadṛcchopanateṣvevaṃ śabdasparśarasādiṣu|
upapattiriyaṃ proktā ceto damayato yateḥ || 85 ||
85. - - - - - - - - - - - -
ye hi saṃsparśajā bhogā duḥkhayonaya eva te|
ādimanto'ntavantaśca na teṣu ramayenmanaḥ || 86 ||
86. - - - - - - - - - - - -
nirastarajasā dhvastatamasā sattvavartinā|
yadantaḥkaraṇenāntarvyajyate sukhamuttamam || 87 ||
87. - - - - - - - - - - - -
ādyantavidhuraṃ tanme sukhaṃ jñānamayaṃ vapuḥ|
tattādṛgvyajyate naiva saṃsparśairviṣayāśritaiḥ || 88 ||
88. - - - - - - - - - - - -
anubadhnanti yadduḥkhaṃ viṣayāḥ sukhavāhinaḥ|
madhvantarviṣasaṃsṛṣṭaṃ madhuraṃ yadi bhakṣaṇe || 89 ||
89. - - - - - - - - - - - -
kiṃ tenānantaraṃ yattadvyāpādayati bhakṣiṇam|
kruddhasya phaṇinaśchāyāṃ yaḥ śrayedātapārditaḥ || 90 ||
90. - - - - - - - - - - - -
sa seveta naro bhogān sukhāya sparśasaṃbhavān|
sādhyān duḥkhavyayāyāsaiḥ sudarśān duḥkhamiśritān || 91 ||
91. - - - - - - - - - - - - - -
tanīyasaḥ kṣayiṣṇūṃśca kaḥ śrayedviṣayān sukhī|
japyapūtamitāhāradivyasattvatanūkṛtau || 92 ||
92. - - - - - - - - - -
rajastamoguṇau kṣiṇvan matpriyācārakarmaṇā|
yogī samādhaye śaśvadyatnena damayenmanaḥ || 93 ||
93. - - - - - - - - - - - -
jite manasi vai śaśvadviśvaṃ tena vijīyate|
jite manasi śuddhā me tanurunmiṣati svayam || 94 ||
94. - - - - - - - - - - - - -
śakraḥ---
samastacidacidbhedatantrayantravidhāyini|
vidhātri sarvabhogānāṃ namaste paṅkajāsane || 95 ||
95. - - - - - - - - - - - -
viṣayapravaṇaṃ śaśvaccapalaṃ balavad dṛḍham|
āśu dūragamavyaktaṃ damyate kena tanmanaḥ || 96 ||
96. - - - - - - - - - - - -
śrīḥ---
durdamaṃ durdharaṃ śasvadaṇu durbodhamutkramam|
vairāgyābhyāsanigrāhyaṃ tanmanaḥ śakra cañcalam || 97 ||
97. - - - - - - - - - - - - -
rāgastu viṣaye raktiḥ svabhāvābhyāsayogajā|
tadabhāvaśca vairāgyaṃ tattvajñānena janyate || 98 ||
98. - - - - - - - - - - - -
daurātmyaṃ viṣayāṇāṃ yattattvajñānaṃ tu tanmatiḥ|
caturdhā lakṣayettacca daurātmyaṃ prajñayā sudhīḥ || 99 ||
99. - - - - - - - - - - - -
yo yādṛśo yato yasmai bhāvo'yamiti cintayet|
viṣayā bandhanātmāno viṣiṇvanti svasevinaḥ{12} || 100 ||
100. viṣiṇvanti; badhnantītyarthaḥ| "ṣiñbandhane" iti dhātuḥ|
{12. nām A. }
avyaktādvyaktimāpannāḥ sarve te sukhaduḥkhayoḥ|
te ca naiva svasaṃsiddhā viṣayā viṣayaiṣiṇām || 101 ||
101. - - - - - - - - - - - -
anekāntavyayāyāsaduḥkhasādhanajā hi te|
sukhameva na te kuryurduḥkhaṃ ca suvate hi te || 102 ||
102. - - - - - - - - - - - -
sukhaṃ ca tatkṣaṇadhvaṃsi svadaśāduḥkhasaṃmitam|
citrarūpamidaṃ cintyaṃ bhāve bhāve vipaścitā || 103 ||
103. - - - - - - - - - - - -
tattvajñānamidaṃ proktaṃ saṃgṛhya ca vigṛhya ca|
viṣayeṣu ca rāgastu sukhahetutvaniścayāt || 104 ||
104. - - - - - - - - - - - -
sa mithyājñānarūpatvāttattvajñānairapohyate|
tadviniścayabādhe ca hetutvaṃ naiva sidhyati || 105 ||
105. - - - - - - - - - - - -
ahetūn viṣayān kaścinnādadīta svasiddhaye|
yadidaṃ tattvavijñānaṃ tasya {13}yacchīlanaṃ muhuḥ || 106 ||
106. - - - - - - - - - - - - - -
{13. yaccintanaṃ C. }
so'bhyāsa iti tattvajñaistattvaśāsreṣu śabdyate|
sūkṣme mahatyaṇau sthūle sthire ca calavastuni || 107 ||
107. - - - - - - - - - - - - -
yatra tiṣṭhati yaccittaṃ dhāryate'bhyāsa eṣu vai{14}|
vairāgyābhyāsayogena yatamānena yoginā || 108 ||
108. - - - - - - - - - - - -
{14. eṣa vā A. G. }
damyate mana uddāmaṃ tataḥ śāmyati tad dhruvam|
śakraḥ---
tattvāravindasaṃdohavihāracaturakrame || 109 ||
109. - - - - - - - - - -
madhujinmānasāvāse namaste paṅkajāsane{15}|
abhyāsena yathā cittaṃ damyate balavad dṛḍham || 110 ||
110. - - - - - - - - - - - - -
{15. paṅkajānane C. }
taṃ pradarśaya panthānaṃ namaste padmasaṃbhave|
śrīḥ---
viyatyūrdhvaṃ tanūbhūte javāt patati patriṇi || 111 ||
arundhatyāṃ tathā sūkṣme śanaiścittaṃ nirodhayet|
śaile mahati cittamanante vibhāvayet || 112 ||
111-112. prathamaṃ vastūni yathā pratīyante tathaiva teṣu cittaṃ niveśya, krameṇa tato vairāgyamāpādya, paścāt tattvānusaṃdhāne tanniveśanīyamitīmamarthaṃ sadṛṣṭāntamāha---viyatītyādinā| tanūbhūta iti| dūradeśotplavanenālpaparimāṇatayā dṛśya ityarthaḥ|
paribhramati cakre yat sūkṣmamaṇu vidyate|
manastatraiva saṃyojya bhrāmayedbhramatā samam || 113 ||
113. evaṃ cakrādi dṛṣṭānte'pi|
tathāśvatthadalāgreṇa calatā cālayenmanaḥ|
tiṣṭhati sthāpayeccittaṃ gacchatā gamayenmanaḥ || 114 ||
114. - - - - - - - - - - - - -
pradarśanārthamuktaste prakāro'yaṃ puraṃdara|
anena damayaṃścittaṃ paraṃ yogamavāpsyati || 115 ||
115. - - - - - - - - - - - -
īśeśitavyasaṃbhedaṃ yatpuṃrūpaṃ parāvaram|
sūryasthaṃ saṃsmarettattu srīrūpaṃ pañcabindukam || 116 ||
116. - - - - - - - - - - - - -
iti te tārikārūpaṃ sarvataḥ saumya darśitam|
itthaṃ vijñātatattvasya jñeyaṃ naivānyadiṣyate || 117 ||
117. - - - - - - - - - - - -
itīyaṃ piṇḍasiddhaste leśataḥ śakra darśitā|
saṃjñāmūrtividhānaṃ ca sādhanaṃ cātha me śṛṇu || 118 ||
118. - - - - - - - - - - - - -
iti {16}śrīpāñcarātrasāre lakṣmītantre nānāyogaprakāśo nāma tricatvāriṃśo'dhyāyaḥ
{16. śrīpañcarātra A.; śrīpāñcarātre B. }
********iti tricatvāriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 43

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: