Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
devadeva mahādeva śaśāṅkakṛtaśekhara |
tadgrahākhye tu ye rudrāḥ sṛṣṭinyāsena me śrutāḥ || 1 ||
[Analyze grammar]

saṃhāreṇa sureśāna kathayasva prasādataḥ |
niścayārthaṃ mahādeva kṣakārādyā yathāsphuṭam || 2 ||
[Analyze grammar]

śrībhairava uvāca |
kathayāmi na sandehaḥ sphuṭārthaṃ tadgrahātmakam |
pañcāśadvyutkrameṇaiva śṛṇuṣva gadato mama || 3 ||
[Analyze grammar]

kṣa saṃvartaḥ sthitaḥ krodhe ha prāṇe lākulī sthitaḥ |
sa bhṛguḥ śukrato nityaṃ ṣa śveto majjamāsthitaḥ || 4 ||
[Analyze grammar]

śa bakīśo'sthimadhye tu va khaḍgīśaḥ sirānvitaḥ |
la pinākī sthito māṃse ra bhujaṅgo'sṛgāsthitaḥ || 5 ||
[Analyze grammar]

ya vālīśastvacāmadhye kathitaṃ tava suvrate |
mahākālo makārastu hṛdaye sarvajantuṣu || 6 ||
[Analyze grammar]

dviraṇḍastu bha nābhyāṃ tu ba vaṃśe chagalaṇḍinaḥ |
pha śikhī vāmapārśve tu kathitaṃ tu varānane || 7 ||
[Analyze grammar]

pakāro lohito rudro dakṣiṇe kukṣimāśritaḥ |
na meṣo vāmapāde tu dha mīno jaṅghamāśritaḥ || 8 ||
[Analyze grammar]

da dhātṛ jānumadhye tu saṃsthito varavarṇini |
tha diṇḍī ūrudeśe tu ta āṣāḍhī tatordhvataḥ || 9 ||
[Analyze grammar]

loṇa umākānta pāde tu dakṣiṇe ca mahābalaḥ ḍhārdhanārī sthito devi jaṅghikāyāṃ varānane |
ḍakāre dāruko rudro jānumadhye prakīrtitaḥ |
ṭha lāṅgalyūrudeśe tu nātra kāryavicāraṇāt || 11 ||
[Analyze grammar]

someśvaras ṭakāre tu jaṅghāmūle sthitastu saḥ |
ña haste saṃsthitaḥ śarmā jhājeśo vāmabāhugaḥ || 12 ||
[Analyze grammar]

ja caturmukha madhye tu cha ekākṣastu kakṣagaḥ |
cakāraḥ kūrma evātra śikhare vāmake sthitaḥ || 13 ||
[Analyze grammar]

atordhve dakṣiṇe haste ṅādikāntamataḥ śṛṇu |
ṅakāraḥ kara-agre tu ekarudro vyavasthitaḥ || 14 ||
[Analyze grammar]

gha śiveśaḥ karasyordhve ga pracaṇḍaśca kurpare |
kha caṇḍo bāhumadhye tu ka krodhaḥ śikhare sthitaḥ || 15 ||
[Analyze grammar]

aḥ mahāsenarudrastu visargabrahmarandhragaḥ |
aṃ krūro madhyaghaṇṭānte au'nugrahīśordhva-oṣṭhake || 16 ||
[Analyze grammar]

o oṣṭhe sadyadevastu ai bhauktī dvija-m-ūrdhvagaḥ |
e jhaṇṭīśo' dhapaṅktistu dvijabhūto vyavasthitaḥ || 17 ||
[Analyze grammar]

ḹ haro vāmagaṇḍe tu ḷ sthāṇurdakṣagaṇḍagaḥ |
ṝ tithīśa iḍāyāṃ tu ṛ bhārabhūti piṅgalā || 18 ||
[Analyze grammar]

ū arghīśo vāmakarṇe u amarīśastu dakṣiṇe |
ī trimūrtirvāmacakṣuṣi i sūkṣma dakṣacakṣugaḥ || 19 ||
[Analyze grammar]

ā ananto maṇḍale vaktre a śrīkaṇṭho lalāṭagaḥ |
tadgrahe rudra-m-ākhyātā mālinyāṃ śṛṇu sāmpratam || 20 ||
[Analyze grammar]

vāme phetkārikā caiva dahanī dakṣapādagā |
sāvitrī caiva gāyatrī au o jaṅghau prakīrtitau || 21 ||
[Analyze grammar]

e ai jānū kriyā jñānī tārā takāramūrugā |
śukradevītyanusvāraṃ śukraṃ devyāstu bhairavi || 22 ||
[Analyze grammar]

śa guhyaṃ kusumākhyā ca mahākālī nitambagā |
kṣa saṃhārī sthitā nābhau ṣodaraṃ lambanodarā || 23 ||
[Analyze grammar]

ha prāṇe ambikā devī sakāre ca parāparā |
āmoṭī tadgataṃ kṣīramā varṇaṃ parikīrtitam || 24 ||
[Analyze grammar]

pūtanā chagalaṇḍā ca la-chau stanau prakīrtitau |
pāvanī tu pa hṛllagnā jayantyā śūlajā smṛtā || 25 ||
[Analyze grammar]

dīpanī śūladaṇḍā tu rephaṃ dakṣakare sthitam |
kapālinī vāmakare ṭa varṇaḥ parikīrtitaḥ || 26 ||
[Analyze grammar]

icchāśaktirvisargākhyā karapṛṣṭhāv ubhāvapi |
kurdanī jhaṅkarī caiva ña-jhāvaṅgulayaḥ kramāt || 27 ||
[Analyze grammar]

sampūrṇapūrṇimā caiva ṭhavarṇastalahastayoḥ |
vināyakī ca lāmā ca ḍa-ḍhau bāhudvayaṃ priye || 28 ||
[Analyze grammar]

vāyuvegā ca bhīṣaṇyā skandhayorubhayorapi |
va kaṇṭhe śikhivāhinyā a vāgvāgeśvarī matā || 29 ||
[Analyze grammar]

māyā devī i jihvā tu jihvā devyā virājate |
khirvirā ghoraghoṣā ca śivā kālī ca kaṅkaṭā || 30 ||
[Analyze grammar]

kavarge daśanāstīkṣṇā evaṃ devyā virājate |
bakāraṃ vadanaṃ tasyā vajriṇī śaktiravyayā || 31 ||
[Analyze grammar]

ī guhyaśakti nādasthā nāsāyāṃ netramadhyataḥ |
prajñā ca mohanī caiva ū u bhūṣaṇa-m-īkṣagau || 32 ||
[Analyze grammar]

nārāyaṇī ṇa karṇau tu vāmadakṣiṇayorubhau |
priyadarśanā dha netrasthā ubhau netrau virājate || 33 ||
[Analyze grammar]

cāmuṇḍā ca lalāṭasthā tha vaktraṃ grasanī smṛtā |
ḹ ḷ ṛ ṝ tu śāntyādyāḥ śiromālā tu mālinī || 34 ||
[Analyze grammar]

nādinī tu śikhāntasthā nakārākṣarasambhavā |
mālinyāstadgraho hyeṣa śaktitrayamataḥ śṛṇu || 35 ||
[Analyze grammar]

kriyā ca śukrasahitā bindu-ardhendusaṃyutā |
nādaśaktiśikhākrāntā prathamaṃ bījamuttamam || 36 ||
[Analyze grammar]

ambikā śūladaṇḍasthā guhyaśaktyā tvalaṅkṛtā |
binduyuktaṃ dvitīyaṃ tu tṛtīyaṃ śṛṇu sāmpratam || 37 ||
[Analyze grammar]

vāktattvaṃ kevalaṃ śuddhaṃ ghoraghoṣā tathāparā |
dakṣajaṅghāsamāyuktā dīpanī dakṣajānugā || 38 ||
[Analyze grammar]

ambikā dīpanīsaṃsthā guhyaśaktīcchayānvitā |
ambikā ca parārūḍhā icchāyuktaṃ padaṃ bhavet || 39 ||
[Analyze grammar]

abhinnā pāvanī tadvacchūladaṇḍaṃ tathaiva ca |
mahākālīsvarūpeṇa daśanaṃ tu caturthakam 1 || 40 ||
[Analyze grammar]

gāyatryā bheditaṃ kāryaṃ jñānabhinnā ca dīpanī |
mohanyā bheditaṃ prāṇaṃ mahākālyā samāhitam || 41 ||
[Analyze grammar]

ṣaḍakṣaraṃ dvitīyaṃ tu padaṃ devyāḥ samuddhṛtam |
gāyatryā bheditaṃ kṛtvā ghoraghoṣā mahābalā || 42 ||
[Analyze grammar]

dīpanīṃ kevalāṃ dadyātprajñayā śūladaṇḍakam |
jñānabhinnaṃ tu hṛdayaṃ prāṇaṃ jīvasamanvitam || 43 ||
[Analyze grammar]

sāvitrīsahitaṃ kāryaṃ padaṃ vidyāttṛtīyakam |
dakṣajaṅghāsamāyuktā ghoraghoṣā kuleśvarī || 44 ||
[Analyze grammar]

dīpanī kevalā cātra nitambaṃ mohanānvitam |
kālikā jihvayā yuktā caturthaṃ caturakṣaram || 45 ||
[Analyze grammar]

bhīṣaṇānāsamāyuktā mahākālī tu kevalā |
bhīṣaṇā guhyaśaktisthā lambikā kevalāpyataḥ || 46 ||
[Analyze grammar]

nārāyaṇī jñānaśaktyā yuktā syātpañcamaṃ padam |
vajriṇī tu mahākālī dvirabhyāsaṃ tu kārayet || 47 ||
[Analyze grammar]

pāvanī māyayā bhinnā abhinnā śikhivāhinī |
dvirabhyāsamidaṃ kāryaṃ prāṇamicchāsamanvitaṃ || 48 ||
[Analyze grammar]

ṣaṣṭhamaṃ tu padaṃ devyā uddhṛtaṃ tu navākṣaram |
ambikā jñānabhinnā vai dīpanyā ca catuṣṭayam || 49 ||
[Analyze grammar]

bhūṣitaṃ bhūṣaṇenaiva vāmakarṇasya suvrate |
dīpanyā kevalā caiva caturdhā tu prakalpayet || 50 ||
[Analyze grammar]

navavarṇamidaṃ devi saptamaṃ padamuddhṛtam |
ambikā śūladaṇḍasthā guhyaśaktyā vibhūṣitā || 51 ||
[Analyze grammar]

punareva tathāpyevaṃ śūladaṇḍāsane sthitā |
prajñāyuktā tu kartavyā vāmapādaṃ tataḥ punaḥ || 52 ||
[Analyze grammar]

śūladaṇḍāsanāsīnaṃ jñānadevyā hyalaṅkṛtam |
prāṇaṃ jīvasamāyuktaṃ śūladaṇḍāsane sthitam || 53 ||
[Analyze grammar]

sāvitryā sahitaṃ kāryaṃ bhūṣitaṃ bhūṣaṇena tu |
vāmakarṇasya deveśi kriyādevyā tataḥ punaḥ || 54 ||
[Analyze grammar]

binduyuktaṃ tu kartavyaṃ padaṃ devyāstu cāṣṭamam |
kubje te prītipūrveṇa kathitaṃ tu viśeṣataḥ || 55 ||
[Analyze grammar]

phetkārādiniyogena nādiphāntaṃ tu mālinī |
vidyātrayaṃ tathāpyevaṃ'ghoryāṣṭakasamanvitam || 56 ||
[Analyze grammar]

dvādaśāṅgaṃ tu suśroṇi vidyāṅgāśca navātmakam |
navātmā-aṅgasaṃyuktaṃ mālinyāṅgasamanvitam || 57 ||
[Analyze grammar]

nigrahastu samākhyāto vilomenopadeśataḥ |
athānyaṃ sampravakṣyāmi arcanaṃ vidhipūrvakam || 58 ||
[Analyze grammar]

kaulikena vidhānena yathāśāstravidhānataḥ |
susame bhūpradeśe tu gomayenopalepite || 59 ||
[Analyze grammar]

yogapīṭhe'thavā ramye gandhadhūpasuvāsite |
puṣpaprakarasaṅkīrṇe sugupte janavarjite || 60 ||
[Analyze grammar]

tatrārcanaṃ samārabhya ekacitto dṛḍhavrataḥ |
śuklavastraparīdhānaḥ suklayajñopavītinaḥ || 61 ||
[Analyze grammar]

śucirbhūtvā susannaddhaḥ ṣoḍhānyāsena kubjike |
sabāhyābhyantare dhyātvā ekacitto vyavasthitaḥ || 62 ||
[Analyze grammar]

tataḥ karma samārabhya pūrvoktena vidhānavit |
kuṅkumākṣatasammiśraistrirasraṃ vartayetkramam || 63 ||
[Analyze grammar]

raktacandanacūrṇena sindūreṇa-m-athāmbike |
hiṅgulena tathā rakte likhyākṣaraṃ yathoditam || 64 ||
[Analyze grammar]

nādabindusamāyuktaṃ ṣaṭprakārasamanvitam |
sarvākārasamopetaṃ paramaṃ divyarūpiṇam || 65 ||
[Analyze grammar]

tatra pūjā prakartavyā śāstroktena vidhānavit |
ādau pīṭhāni catvāri catvāraḥ pīṭhadevatāḥ || 66 ||
[Analyze grammar]

yoginīpañcakaṃ caiva ḍādiyāntāḥ krameṇa tu |
punarmahāntārikāḥ pañca jñānaṃ ṣaḍvidhamucyate || 67 ||
[Analyze grammar]

sraṣṭāraḥ siddhasadbhāvāḥ siddhāścatvāryanukramāt |
oṃkārapīṭhamadhyasthaṃ devyāyā saha vinyaset || 68 ||
[Analyze grammar]

dakṣiṇe caiva jālākhyaṃ pūrṇapīṭhaṃ tathottare |
kāmarūpaṃ tato'gre tu devyāsiddhasamanvitam || 69 ||
[Analyze grammar]

ṣaṭprakāravidhānena kulāṣṭakamataḥ śṛṇu |
prayāge tu mahākṣetre ā-kṣā-maṅgalasaṃyutā || 70 ||
[Analyze grammar]

vairiñcī ādinā pūjyā pūrvabhāge vyavasthitā |
vārāṇasyāṃ mahākṣetre ī-lā-carcikasaṃyutā || 71 ||
[Analyze grammar]

māheśī kādinā pūjyā āgneyīṃ diśamāśritā |
kolāgirye mahākṣetre ū-hā-yogīsamanvitā || 72 ||
[Analyze grammar]

kaumārī cādinā pūjyā yāmyāyāṃ diśi saṃsthitā |
aṭṭahāse mahākṣetre ṝ-sā-siddhiharānvitā || 73 ||
[Analyze grammar]

ṭādinā vaiṣṇavī hyevaṃ nairṛtyakoṇamāśritā |
jayantī ca mahākṣetre ḹ-ṣā-bhaṭṭasamanvitā || 74 ||
[Analyze grammar]

vārāhī tādinā hyevaṃ vāruṇyāṃ diśi bhūṣitā |
caritre ca mahākṣetre ai-śā-kilakilānvitā || 75 ||
[Analyze grammar]

aindrī pādyena sampūjyā vāyavyakoṇake sthitā |
ekāmrake mahākṣetre kālarātryā ca au-va-kā || 76 ||
[Analyze grammar]

cāmuṇḍā yādinā pūjyā kauberīdiśi saṃsthitā |
devikoṭṭe mahākṣetre aḥ-hlā-bhīṣaṇasaṃyutā || 77 ||
[Analyze grammar]

lakṣmī śādyena sampūjyā aiśānyāṃ diśi bhūṣitā |
kṣavarṇe kubjinīśānaṃ madhyasaṃsthaṃ prapūjayet || 78 ||
[Analyze grammar]

ḍakāre ḍākinī pūjyā rakāre rākṣasī tathā |
lakāre lākinī'pyevaṃ kakāre kusumālikā || 79 ||
[Analyze grammar]

śakāre śākinī viddhi yakāre yakṣiṇī matā |
bhrāmaṇī madhyataḥ pūjyā dakṣaṣaṭkaṃ prakīrtitam || 80 ||
[Analyze grammar]

uttaraṃ sampravakṣyāmi yathāvadanupūrvaśaḥ |
guhyākhyā ca mahākhyā ca balākhyā maṇicandrikā || 81 ||
[Analyze grammar]

mālinī vidyayā sārdhaṃ ṣaṭkamuttarasaṃjñakam |
ūrdhvataḥ siddhasantānaṃ mitrādau guravāvadhim || 82 ||
[Analyze grammar]

ādhārīśastu oṃkāre kuraṅgīśastu jālake |
cakrīśaḥ pūrṇagiryāyāṃ mathanaṃ kāmarūpake || 83 ||
[Analyze grammar]

yoginyaśca yugāścaiva kramaśaḥ samprapūjayet |
caṇḍā ghaṇṭā mahānāsā sumukhī durmukhī balā || 84 ||
[Analyze grammar]

revatī prathamā ghorā bhaumyā bhīmā mahābalā |
jayā ca vijayā caiva'jitā caivāparājitā || 85 ||
[Analyze grammar]

mahotkaṭā virūpākṣī śuṣkā cākāśamātarā |
sehārī jātahārī ca daṃṣṭrālī śuṣkarevatī || 86 ||
[Analyze grammar]

pipīlikā puṣpahārī aśanī śaspahārikā |
bhadrakālī subhadrā ca bhadrabhīmā subhadrikā || 87 ||
[Analyze grammar]

kādivarṇaiḥ prapūjyaitāḥ svaraiḥ pīṭhādhipāstathā |
siddhakramamidaṃ devi siddhamātṭḥ prapūjayet || 88 ||
[Analyze grammar]

gopanīyaṃ prayatnena yadīcchecchirajīvitam |
na deyaṃ duṣṭabuddhīnāmityājñā pārameśvarī || 89 ||
[Analyze grammar]

pūjanīyaṃ prayatnena nit yameva na saṃśayaḥ |
yogācārasamo yogī mānasaṃ samprapūjayet || 90 ||
[Analyze grammar]

trikālamekakālaṃ vā ṣoḍhānyāsaprapūrvakam |
ṣaṭprakāramidaṃ devi trisandhyaṃ samprapūjayet || 91 ||
[Analyze grammar]

svaraiḥ ṣoḍaśabhirdevyaḥ siddhāścaiva prapūjayet || 92 ||
[Analyze grammar]

pīṭhaṃ pīṭheśvarīmīśaṃ pīṭhādhipasapālakam |
nāthadevyā samāyuktaṃ siddhadevyānvitaṃ yajet || 93 ||
[Analyze grammar]

pañcamaṃ pīṭhamadhyasthaṃ devīcatuṣṭayānvitam |
siddhaiścaturbhiḥ saṃyuktaṃ pūjayetsamanukramāt || 94 ||
[Analyze grammar]

ṣaḍaṅgabhogasaṃsthānaṃ paṅkti ratnaṃ ca pañcakam |
guhyaṣaṭkaṃ tathā ḍādi sthānaṣaṭkamataḥ param || 95 ||
[Analyze grammar]

yoginīṣaṭkametaddhi pañcakaṃ ca tataḥ punaḥ |
kṣetrāṣṭa-m-aṣṭakaṃ caiva aṣṭakaṃ ca catuṣṭayam || 96 ||
[Analyze grammar]

ṣaṭkamanyattato bāhye pūjanīyaṃ prayatnataḥ |
yo vetti yogyatā tasya anyathā nāmadhārakaḥ || 97 ||
[Analyze grammar]

ṣoḍhānyāsaṃ tataḥ paścādvācanīyaṃ prayatnataḥ |
svabhrā caiva nirabhrā ca bhūcarī khecarī tathā || 98 ||
[Analyze grammar]

gocarī gaṇamukhyā ca yoginyaḥ ṣaṭ kule sthitāḥ |
sūkṣmā caiva susūkṣmā ca antimāmṛta-m-antimā || 99 ||
[Analyze grammar]

kāmarūpāditaḥ kṛtvā yoginyaḥ siddhasaṃyutāḥ |
kamalā barbarā caiva mahāntārī tṛtīyakā || 100 ||
[Analyze grammar]

laghvinī ca caturthī syādbimbākhyā vṛddhapañcakam |
raktākhyā ca karālākhyā caṇḍā ucchuṣmasaṃjñikā || 101 ||
[Analyze grammar]

khaṇḍikā pañcamī jñeyā pañca devyā udāhṛtāḥ |
mātaṅgī ca pulindā ca śabarī campakā tathā || 102 ||
[Analyze grammar]

madhyataḥ kubjanāmā tu ratnabhūṣaṇabhūṣitā |
viśuddhānāhataṃ caiva tathā ca maṇipūrakam || 103 ||
[Analyze grammar]

svādhiṣṭhānaṃ tathādhāraṃ pañcaratnaṃ prapūjayet |
ṣoḍhānyāsasya tattvajño anyathā ca vilomakṛt || 104 ||
[Analyze grammar]

pūjyapūjakadigbhāge kramaśuddhikrameṇa tu |
sa ca yogyo'nvayī śiṣyo anyathā nāmadhārakaḥ || 105 ||
[Analyze grammar]

gandhaiśca vividhaiḥ puṣpairjavābandhūkapāṭalaiḥ |
karavīrakubjakuṇḍaiśca jātīmallikacampakaiḥ || 106 ||
[Analyze grammar]

saivalyotpalayūthībhiḥ sindūraiḥ kiṃśukaistathā |
ebhiśca bahubhiścānyaiḥ sugandhairdhūpaguggulaiḥ || 107 ||
[Analyze grammar]

vāmāmṛtādibhirdravyaiḥ kuṇḍagolodbhavaistathā |
pañcāmṛtaistathā cānyairaliphalgusamanvitaiḥ || 108 ||
[Analyze grammar]

mahāpiśitadhūpaistu nālājairdīpakaiḥ saha |
evaṃ kuryādvidhānena arcanaṃ vidhipūrvakam || 109 ||
[Analyze grammar]

mahāśaṅkhārghapātreṇa arghaṃ dattvā yathākramam |
tasyāpi pūrvato devi maṇḍalānāṃ catuṣṭayam || 110 ||
[Analyze grammar]

pītapuṣpaiḥ samabhyarcya ekaikasya krameṇa tu |
punardakṣiṇato devi catvāraḥ kṛṣṇapuṣpakaiḥ || 111 ||
[Analyze grammar]

uttare caiva catvāri raktapuṣpaiḥ prapūjayet |
catvāraḥ paścime devi śvetapuṣpaiḥ prapūjayet || 112 ||
[Analyze grammar]

praṇāmaḥ kriyate paścādaṣṭāṅgaṃ mānasena tu |
stotraṃ paścātprakurvīta tacca devi vadāmyah am || 113 ||
[Analyze grammar]

namo'stu te mahāmāye sūkṣmadehe parāpare |
ekākini viśuddhātme nādākhye bindumālini || 114 ||
[Analyze grammar]

adehācca samutpanne acale viśvadhāriṇi |
mahākuṇḍalinī nitye haṃsamadhye vyavasthite || 115 ||
[Analyze grammar]

somasūryāgnimadhyasthe vyomavyāpī parāpare |
oṃkāravigrahāvasthe hakārārdhārdhadhāriṇi || 116 ||
[Analyze grammar]

vālāgraśatadhāsūkṣme anante cākṣaye'vyaye |
hakārārdhakalādhāre padmakiñjalkamāśrite || 117 ||
[Analyze grammar]

sakalākhye mahāmāye varade lokapūjite |
ekaikanāḍimadhyasthe marma-m-ekaikabhedini || 118 ||
[Analyze grammar]

aṣṭatriṃśatkalā devi bhedini brahmarandhrage |
brahmā viṣṇuśca rudraśca īśvaraśca sadāsivaḥ || 119 ||
[Analyze grammar]

ete pañca mahāpretāḥ pādamūle vyavasthitāḥ |
trailokyajananī devi namaste śaktirūpiṇī || 120 ||
[Analyze grammar]

iḍāpiṅgalamadhyasthe mṛṇālatanturūpiṇi |
bindumadhyagate devi kuṭile cārdhacandrike || 121 ||
[Analyze grammar]

tuṣārakaṇikābhāse dvādaśāntāvalambini |
umākhye hṛdgate gauri dvādaśādityavarcase || 122 ||
[Analyze grammar]

śūnye śūnyāntarāvasthe haṃsākhye prāṇadhāriṇi |
lambākhye parame devi dakṣiṇottaragāmini || 123 ||
[Analyze grammar]

nāsāgre tu samuttīrṇe madhyasūtrapravāhini |
hṛllekhe paramānande tālumūrdhni vyavasthite || 124 ||
[Analyze grammar]

nādaghaṇṭikasaṅghṛṣṭe guṇāṣṭakasamanvite |
sthūlasūkṣme tu saṅkṣubdhe dharmādharmapuṭadvaye || 125 ||
[Analyze grammar]

kāryakāraṇakartṛtve triśūnye nādavigrahe |
parāparapare śuddhe caitanye śāśvate dhruve || 126 ||
[Analyze grammar]

sarvavarṇadharī devi guhyatattveti viśrute |
aśarīre mahābhāge saṃsārārṇavatāriṇi || 127 ||
[Analyze grammar]

jayā ca vijayā caiva jayantī cāparājitā- |
tumburubījamadhyasthe namaste pāpamocani || 128 ||
[Analyze grammar]

bandhamokṣakarī devi ṣoḍaśānte vyavasthite |
bhrāmaṇī śaktiśūlena mahāvyūhasamanvite || 129 ||
[Analyze grammar]

bhramaṇi bhrāmaṇī gauri māyāyantrapravāhini |
svacchandabhairavī devi krodha-unmattabhairavi || 130 ||
[Analyze grammar]

pañcāśadvarṇarūpasthe tvayā rudrāḥ prakīrtitāḥ |
amṛtākhye ruruścaṇḍe namaste jñānabhairavi || 131 ||
[Analyze grammar]

daṃṣṭrotkaṭe vidyujjihve tārakākṣi bhayānake |
namāmi devadeveśi aghore ghorarūpiṇi || 132 ||
[Analyze grammar]

jvālāmukhī vegavatī umādevi sarasvati |
haṃsasvarodvahe devi gomukhi śaktimālini || 133 ||
[Analyze grammar]

kroṣṭuke subhage devi durge kātyāyanī tathā |
nityaklinnāsamākhyāte rakte ekākṣare pare || 134 ||
[Analyze grammar]

brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā |
vārāhī caiva māhendrī cāmuṇḍā tvabhayānanā || 135 ||
[Analyze grammar]

yogeśī tvaṃ hi deveśi kulāṣṭakavibhūṣite |
aindrī caiva tu āgneyī yāmyā nairṛtyavāruṇī || 136 ||
[Analyze grammar]

vāyavyā caiva kauberī īśānī samudāhṛtā |
prayāgā varuṇā kollā aṭṭahāsā jayantikā || 137 ||
[Analyze grammar]

caritrekāmrake caiva devikoṭṭaṃ tu cāṣṭadhā |
tathā kālī umā devī devadūti namo'stu te || 138 ||
[Analyze grammar]

bhadrakāli mahādevi carmamuṇḍe bhayāvahe |
mahocchuṣme mahāśānte namaste śaktirūpiṇi || 139 ||
[Analyze grammar]

bhūrbhuvaḥ sveti svāhānte dayāṃ nāthe kuruṣva me |
jñānārthino mahāmāye etadicchāmi veditum || 140 ||
[Analyze grammar]

yastvidaṃ paṭhate stotraṃ trisandhyaṃ caiva mānavaḥ |
prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ || 141 ||
[Analyze grammar]

iti śivaśaktisamarasamahāmāyāstavaḥ samāptaḥ |
śrīkubjikā uvāca |
kulajānāṃ maheśāna pavitrārohaṇaṃ katham |
kasmin kāle kathaṃ kāryaṃ kimarthaṃ vada me prabho || 142 ||
[Analyze grammar]

śrībhairava uvāca |
purā devāsurairdevi kṣīrodo mathito yadā |
tatra netro mahābhāge kaśyapasya suto balī || 143 ||
[Analyze grammar]

manthāne yojito bhadre viṣanidrāvimūrchitaḥ |
na śaknoti talasyānte varṣāsu vasituṃ yadā || 144 ||
[Analyze grammar]

tenāhaṃ rādhito devi pavitreṇa mahātmanā |
divyaṃ varṣasahasraṃ tu vāyubhakṣo mahābalaḥ || 145 ||
[Analyze grammar]

tuṣṭo'haṃ tasya deveśi kiṃ kartavyaṃ puroditam |
tato'sau daṇḍavadbhūmau mama pādāgrataḥ sthitaḥ || 146 ||
[Analyze grammar]

prāvṛṭkāle na śaknomi talānte vasituṃ hara |
tataḥ so'pi mayā devi karābhyāṃ gṛhya bhūtalāt || 147 ||
[Analyze grammar]

śirasā dhārito devi jaṭājūṭe varānane |
tataḥ sarvaistu deveśi śirasā dhāritaḥ śuciḥ || 148 ||
[Analyze grammar]

daśakoṭistu pūjānāṃ pavitrārohaṇe samā |
vṛthā dīkṣā vṛthā jñānaṃ gurvārādhanameva ca || 149 ||
[Analyze grammar]

harate nāgarājastu vinā devi pavitrakāt |
vṛthā pariśramastasya yo na kuryātpavitrakam || 150 ||
[Analyze grammar]

tasmātsarvaprayatnena kartavyaṃ kulajaiḥ priye |
āṣāḍhe śuklapakṣe tu mithunasthe divākare || 151 ||
[Analyze grammar]

tadālābhe prakartavyaṃ karkaṭasthe divākare |
avirodhena kartavyaṃ yāvatsyāttulapūrṇimā || 152 ||
[Analyze grammar]

sauvarṇaṃ tu kṛtaṃ sūtraṃ sūkṣmaṃ tu triguṇīkṛtam |
tatra tantuśataṃ proktaṃ granthipādaṃ gurormatam || 153 ||
[Analyze grammar]

pūjyasya dvyadhikaṃ kāryaṃ pratipūjye caturādhikam |
saptādhikaṃ śivasyoktaṃ yogeśīnāṃ ṣaḍuttaram || 154 ||
[Analyze grammar]

vidyāpīṭhasya sarvasya kuryāttacca ṣaḍuttaram |
pādukānāṃ prakartavyaṃ śatamaṣṭādhikaṃ priye || 155 ||
[Analyze grammar]

aṣṭatriṃśacca granthyo vai pañcāśadvā vikalpanā |
aṣṭādhikaṃ guroruktaṃ vaṭukasya tathā bhavet || 156 ||
[Analyze grammar]

athavā rājataṃ sūtramabhāvādvastrajaṃ bhavet |
śuklasūtraṃ samādāya triguṇaṃ triguṇīkṛtam || 157 ||
[Analyze grammar]

tena tantuśataṃ kuryādaṣṭādhikaṃ mahātape |
śrīkaṇṭhādi caturviṃśairajeśādyaistu ṣoḍaśa || 158 ||
[Analyze grammar]

aṣṭābhiśca mahākālairvidyāmātā catuṣṭayam |
ṣaṭtantu ḍādiṣaṭkasya kulāṣṭe cāṣṭatantukam || 159 ||
[Analyze grammar]

granthayaśca yathāśobhā yathāśaktyā pavitrakam |
gorocanā prakartavyā athavā kuṅkumena tu || 160 ||
[Analyze grammar]

evaṃ niṣpādayitvā tu yāgaṃ kṛtvā varānane |
dātavyaṃ bhaktiyuktena pūjānte tu pavitrakam || 161 ||
[Analyze grammar]

gītaṃ nṛtyaṃ prakartavyaṃ sa evātra varānane |
hindolaṃ vātha kartavyaṃ mandatārayutena tu || 162 ||
[Analyze grammar]

prāptāḥ samayino ye tu te pūjyāstu prayatnataḥ |
tatsarvaṃ tu prakartavyaṃ cāturmāsyaṃ varānane || 163 ||
[Analyze grammar]

saptavāsaramevaṃ tu trīṇi vā ekameva vā |
vīrakrīḍākṛte devi sampannaṃ bhavate priye || 164 ||
[Analyze grammar]

tatpavitraṃ varārohe kṛtvā caiva kṣamāpayet |
bahuyajñaphalaṃ devi bahutīrthaphalaṃ tathā || 165 ||
[Analyze grammar]

dānadharmasya deveśi kalāṃ nārghanti ṣoḍaśīm |
pavitraṃ paramaṃ puṇyaṃ sarvadoṣavivarjitam || 166 ||
[Analyze grammar]

tena kāryamidaṃ devi kulajaistu varānane |
laṅghanaṃ samayānāṃ tu karma vidhivinākṛtam || 167 ||
[Analyze grammar]

te doṣā nāśamāyānti pavitreṇa varānane |
varṣe varṣe prakartavyaṃ yathāvibhavavistarāt || 168 ||
[Analyze grammar]

kāśaiḥ kuśaiḥ prakartavyaṃ bhaktiyuktena bhairavi |
vittaśāṭhyaṃ na kartavyamihaiva tu kulāgame || 169 ||
[Analyze grammar]

śāṭhyena yatkṛtaṃ karma na tatsiddhipadaṃ bhavet |
evaṃ jñātvā varārohe vittaśāṭhyaṃ na kārayet || 170 ||
[Analyze grammar]

tadgrahaśca tathā pūjā pavitrārohaṇaṃ param |
etatsarvaṃ samākhyātaṃ kimanyatparipṛcchasi || 171 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 24

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: