Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrībhairava uvāca |
kālacakraṃ varārohe ātmanaśca parasya ca |
jñātvā vyapohayetkālamutkrāntiṃ vā salakṣaṇam || 1 ||
[Analyze grammar]

yena jānāti deveśi sādhako niścayātmakaḥ |
śṛṇu tvaṃ paramānandaṃ sugopyaṃ prakaṭāmi te || 2 ||
[Analyze grammar]

kālaṃ tu trividhaṃ proktaṃ paraṃ caiva parāparam |
aparaṃ tu kalādhāraṃ kālasya vaśasaṃsthitam || 3 ||
[Analyze grammar]

truṭilavātparaḥ kālaḥ kālonmeṣātparāparaḥ |
manvantarādikāṣṭhādau sa kālaḥ kalate tanum || 4 ||
[Analyze grammar]

kalpe parāpare kāle sthitvā kālasya vañcanam |
parātparatare kāle sthitau kālasya kālakṛt || 5 ||
[Analyze grammar]

iti matvā paraṃ kālaṃ mānabhūtaṃ gurormukhāt |
tataḥ kurvanti sarvatra jñānakrīḍāmaśaṅkitām || 6 ||
[Analyze grammar]

paraṃ tu ṣaṇṇavatyordhvaṃ ṣaṇṇavatyā parāparam |
caturāśītipramāṇena aparaṃ kalanātmakam || 7 ||
[Analyze grammar]

pañcakena nibaddhaṃ tu pañcatvaṃ yāti śīghrataḥ |
nandābhadrādiyogena jayāriktādipaurṇimā || 8 ||
[Analyze grammar]

pañca pañca tathā pañca māsā-ṛtvayanāvadhim |
saṃvatsaraṃ yugaṃ ceti manvantarasakalpakam || 9 ||
[Analyze grammar]

evaṃ kalanti taṃ kālaṃ pañcapañcāntakāvadhim |
kālāvadhisthitāndvīpāndvīpaiḥ pīṭhānvidurbudhāḥ || 10 ||
[Analyze grammar]

pīṭhāntasthāni tattvāni pañca bhūtāni teṣu vai |
ekaikaṃ pañcakāvṛttaṃ pañcaviṃśāntakāvidhim || 11 ||
[Analyze grammar]

svarapañcakayuktāni saṃsaranti kalārṇave |
padmanāḍīnibaddhetāḥ kālayantropariṣṭhitāḥ || 12 ||
[Analyze grammar]

jīvatoyaṃ haratyāśu śoṣayanti kṣaṇe kṣaṇe |
candrasūryakaraiḥ kṛtvā kṛtānto vāhane kṣamaḥ || 13 ||
[Analyze grammar]

jīvārṇavaṃ samastedamākṛṣya ca punaḥ punaḥ |
siñcayetkṣayavṛkṣāṇi jarāmṛtyuphalārthinaḥ || 14 ||
[Analyze grammar]

evaṃ te trividhaḥ kālaḥ kathitastu suvistaraḥ |
lakṣyate yai rutaiḥ so hi tannibodhayataḥ śṛṇu || 15 ||
[Analyze grammar]

bahiraṅgāntaraṅgāni jñātvā vañcayate yathā |
vañcituṃ yo na śakyeta sa yāti gurusannidhau || 16 ||
[Analyze grammar]

svapne vā yadi pratyakṣaṃ samādhiguṇayogataḥ |
vivarṇāṃ paśyate chāyāṃ jīvedvarṣatrayaṃ tu saḥ || 17 ||
[Analyze grammar]

uttarābhimukho bhūtvā paśyate dakṣiṇādiśam |
vivarṇaṃ pūrvamākhyātaṃ māsaikaṃ tridinojjhitam || 18 ||
[Analyze grammar]

śuddhanirmalamādityaṃ viraśmiṃ yadi paśyati |
varṣadvayena mantavyaṃ mṛtyumātmani vindati || 19 ||
[Analyze grammar]

arundhatīṃ dhruvaṃ caiva somacchāyāṃ mahāpatham |
yo na paśyati deveśi na jīvedvatsarātparam || 20 ||
[Analyze grammar]

madhye chidraṃ candramasi yastu paśyati bhāmini |
mṛtyuṃ tasya vijānīyānmāse caikādaśe tathā || 21 ||
[Analyze grammar]

bhagnaśākhādrumaṃ paśyedgandharvanagaraṃ tathā |
paśyetpretapiśācāṃśca daśa māsān sa jīvati || 22 ||
[Analyze grammar]

yasya vai snātamātrasya hṛdi pādau ca śuṣyati |
dhūmo vā mastake vāsti aṣṭamāsān sa jīvati || 23 ||
[Analyze grammar]

agrataḥ Pṛṣṭhato vāpi khaṇḍaṃ yasya padaṃ bhavet |
pāṃsau vā kardame vāpi sapta māsān sa jīvati || 24 ||
[Analyze grammar]

raktamālyānulepāni raktakṛṣṇaṃ ca vāsasam |
labhate svapnayogena ṣaṇmāsāṃstu sa jīvati || 25 ||
[Analyze grammar]

āruhya mastake yasya kṛkalāsaḥ sthirībhavet |
dhārayettrīṇi rūpāṇi pañcamāsān sa jīvati || 26 ||
[Analyze grammar]

puruṣo lohadaṇḍena kṛṣṇo yasya paricchadaḥ |
paśyate svapnayogena caturmāsān sa jīvati || 27 ||
[Analyze grammar]

candrabimbapratīkāśamudayantaṃ divākaram |
viraśmimaṇḍalaṃ paśyettrīṇi māsān sa jīvati || 28 ||
[Analyze grammar]

dīpamāraktatāmrābhamākāśe ravimaṇḍalam |
mañjiṣṭhāṃ medinīṃ paśyejjīvenmāsadvayaṃ tu saḥ || 29 ||
[Analyze grammar]

apsu vā yadi vādarśe yadyātmānaṃ na paśyati |
viśirāṃ paśyate chāyāṃ māsamekaṃ sa jīvati || 30 ||
[Analyze grammar]

yadi netraṃ sravedekaṃ kaṇṭhasthānaṃ viśuṣyati |
vācādyaṃ kampate yasya svāṅgaṃ vahnisamaprabham || 31 ||
[Analyze grammar]

vedanā bhavate tīvrā abdamekaṃ sa jīvati |
lalāṭaṃ calate yasya vivarṇaṃ jāyate mukham || 32 ||
[Analyze grammar]

dhruvasthāne tu prasvedaṃ jāyate yasya sarvadā |
ekādaśa sa māsāni jīvatetyavicārataḥ || 33 ||
[Analyze grammar]

hṛdaye yasya santāpaṃ svakaṃ kāyaṃ na paśyati |
vācā ca calate yasya dantāśca pariśuṣyati || 34 ||
[Analyze grammar]

vismṛtirnitya cittasya daśa māsān sa jīvati |
hṛdayaṃ śuṣyate yasya svakaṃ kāryaṃ na jānati || 35 ||
[Analyze grammar]

guhyaṃ ca śuṣyate śīghraṃ nava māsān sa jīvati |
śuṣyate dakṣiṇāṅgaṃ tu vāmāṅgaṃ caiva śuṣyati || 36 ||
[Analyze grammar]

ghūrmate mahatā nit yamaṣṭa māsān sa jīvati |
akasmājjāyate sthūlaḥ sthūlo'pi kṛṣatāṃ gataḥ || 37 ||
[Analyze grammar]

dhūsaro dhūmravarṇaśca sapta māsān sa jīvati |
pūrve tu udite sūrye chāyāṃ paśyaiva dakṣiṇām || 38 ||
[Analyze grammar]

muhūrtaṃ jīvate so vai satyedaṃ kulanandini |
vakranāsā bhaved yasya māsādūrdhvaṃ na jīvati || 39 ||
[Analyze grammar]

chāgagandhaṃ bhavedgātraṃ dantāściṭiciṭāyate |
chāyātmāṃ vikṛtāṃ paśyetsaptarātraṃ sa jīvati || 40 ||
[Analyze grammar]

yasya kṛṣṇā bhavejjihvā padmavarṇaṃ mukhaṃ bhavet |
gaṇḍapṛṣṭhau suraktābhau trirātraṃ ca sa jīvati || 41 ||
[Analyze grammar]

śyāmadantaṃ mukhaṃ caiva prakṛtiryasya dṛśyate |
viparītendriyagrāmaṃ ahorātraṃ sa jīvati || 42 ||
[Analyze grammar]

ghoṣaṃ na śṛṇute yastu dīpavartiṃ na paśyati |
viśirāṃ paśyate chāyāṃ kṣaṇamekaṃ sa jīvati || 43 ||
[Analyze grammar]

anyacca paramopāyaṃ śṛṇuṣva varavarṇini |
yena vijñātamātreṇa kālaṃ jānāti tattvataḥ || 44 ||
[Analyze grammar]

ṣoḍaśadvādaśārābhyāṃ yā gatistvarkasomayoḥ |
tasminnirīkṣayejjyotiṃ dīpyamāne hutāśane || 45 ||
[Analyze grammar]

ṣoḍaśāntargataṃ yacca pūrvoktaṃ yaccaturdalam |
tasya madhye vijānīyātkālajñaḥ kālalakṣaṇam || 46 ||
[Analyze grammar]

somādhastāddale naṣṭe ṣaṇmāsānmriyate dhruvam |
trīṇi māsāṃstathā cordhve dvau māsau dhvanisannidhau || 47 ||
[Analyze grammar]

māsaikaṃ vāyusāmīpye tacca pūṣodayaṃ viduḥ |
somacakramidaṃ proktaṃ sṛṇu sūryaṃ ca sāmpratam || 48 ||
[Analyze grammar]

yadā na dṛsyate jyotirdvādaśāre caturdale |
pakṣaikaṃ tasya deveśi dināni daśa pañcakaiḥ || 49 ||
[Analyze grammar]

tatraiva tena mārgeṇa yadā jyotirna dṛśyate |
daśa pañca tathā trīṇi ekāhaṃ tasya jīvitam || 50 ||
[Analyze grammar]

athānyatparamaṃ vakṣye niścitaṃ kālalakṣaṇam |
jīvanti ca tadabhyāsāttadabhāvānmriyanti te || 51 ||
[Analyze grammar]

niścitaṃ tadvarārohe kālayogaḥ sa eva hi |
vismṛtirjāyate yasya sā vārā mṛtyukāṅkṣiṇī || 52 ||
[Analyze grammar]

dehamadhyagataṃ sarvaṃ mriyate kālacoditam |
parāpareṇa kālena bhedayitvā samabhyaset || 53 ||
[Analyze grammar]

vāmāvartādiyogena dakṣiṇāntamanukramāt |
śuklakṛṣṇaprayogeṇa kadahāntamapaścimam || 54 ||
[Analyze grammar]

pūrṇamāvāsyamadhyasthaṃ kālacakraṃ samabhyaset |
pañca pañca tathā pañca pratipavchuklamāditaḥ || 55 ||
[Analyze grammar]

svaravarṇasamāyogaṃ śuklādau kṛṣṇakāvadhim |
pudgalātmā samāśritya abhyasedamaharahaḥ || 56 ||
[Analyze grammar]

jarāmṛtyuvināśārthe śīghredaṃ piṇḍasādhanam |
kathayanti mahāvidyāḥ kālasya kālalakṣaṇam || 57 ||
[Analyze grammar]

kathamapyeṣa tanniṣṭho yadi siddhiṃ na gacchati |
ākṛṣṭo yoginīcakre tadā vismṛtikārikā || 58 ||
[Analyze grammar]

vismṛtirvā tithiryāti abhyasanto muhurmuhuḥ |
sā vārā sā tithirdevi niścitedaṃ mayoditam || 59 ||
[Analyze grammar]

etatte paramaṃ kālaṃ paramārthaṃ prakīrtitam |
savismayakaraṃ devi abhedyaṃ samprakāśitam || 60 ||
[Analyze grammar]

yadīcchasi ciraṃ devi jīvitaṃ paramārthataḥ |
dehamadhyaṃ parityajya tiṣṭhasvānyatra bhāvitā || 61 ||
[Analyze grammar]

dehāmṛtaṃ paraṃ yogaṃ na deyamaparīkṣite |
yāvajjñānavirāgābhyāṃ pūritaṃ syāttanurna hi || 62 ||
[Analyze grammar]

parāparasya kālasya jñātṛtvaṃ bhavate yathā |
lekhanādiprayogeṇa vidhiyogena bhāvini || 63 ||
[Analyze grammar]

mārgaśīrṣasya māsasya kṛṣṇāyāṃ pañcamī bhavet |
tasyāṃ sambhārasampanno rātrau jāgaraṇaṃ yajet || 64 ||
[Analyze grammar]

āharennirvraṇaṃ bhūrjaṃ rocanāsṛksakuṅkumam |
likhetpūrvamukho bhūtvā dvādaśaiva svarān śubhān || 65 ||
[Analyze grammar]

mātrābindususampannān rakṣayitvā punaḥ punaḥ |
saṃvarecchuklasūtreṇa japtavidyaḥ samālabhet || 66 ||
[Analyze grammar]

sitacandananaivedyairjātīpuṣpairmanoramaiḥ |
pūjayitvā kramāmnāyaṃ dīpamantrasusaṃyutam || 67 ||
[Analyze grammar]

śarāvasampuṭasthaṃ tu jātīkusumamadhyataḥ |
sthāpayitvā japenmantraṃ yāvad rātrikṣayaṃ gataḥ || 68 ||
[Analyze grammar]

tataḥ prabhātasamaye pūjayitvā punaḥ kramam |
kumāryo vai pratarpeta vidyā labdhā tathā śṛṇu || 69 ||
[Analyze grammar]

hrīṃ hūṃ svleṃ svāhāpataye rakṣa rakṣāmṛtodbhave |
svleṃ hūṃ hrīṃ ca punarjāpyaṃ sampuṭīkṛtya mantrayet || 70 ||
[Analyze grammar]

japtavidyāstu stubhyante kathayanti śubhāśubham |
na stubhyanti yadā devyo japtavidyāsya sampuṭam || 71 ||
[Analyze grammar]

darśayanti mahāhāniṃ bhraṣṭatvaṃ yoginīkule |
sāmarthyato na mṛtyuḥ syādbhraṣṭasiddhiṃ na yāsyati || 72 ||
[Analyze grammar]

evaṃ kṛtvā tataḥ paścādbhūrjapattre sthitākṣarān |
vācayan sannirūpeta samaṃ hīnaṃ suvṛddhidam || 73 ||
[Analyze grammar]

akṣarābhyadhike yatra tatra rājyaṃ vinirdiśet |
mātrayābhyadhike lābhaṃ same cārogyavatsalam || 74 ||
[Analyze grammar]

binduhīnaṃ yadā paśyed hānimarthasya tatra vai |
mātrāhīne bhavedvyādhirmṛtyuḥ syādakṣaraṃ vinā || 75 ||
[Analyze grammar]

vāmādikramayogena lakṣayedupadeśataḥ |
vidyākumbhaṃ savardhanyā tatkāle pūjitaṃ tu yat || 76 ||
[Analyze grammar]

tataḥ punaḥ samālabdhaṃ grāmasya ca purasya ca |
bhrāmayet ṣoḍaśavāraṃ dahyate na tadambhasā || 77 ||
[Analyze grammar]

etatte kathitaṃ devi śubhāśubhavilakṣaṇam |
na deyaṃ duṣṭabuddhīnāmāgamaṃ gopayetsadā || 78 ||
[Analyze grammar]

kālāvabodhanaṃ devi pūṣākālopalakṣitam |
samasaptagate sūrye janma-ṛkṣe ca candramāḥ || 79 ||
[Analyze grammar]

makarodayavelāyāṃ pūṣākālastu kubjike |
ariṣṭadarśanaṃ nāthe japahomopaśāmyati || 80 ||
[Analyze grammar]

mṛtyuñjayena yogena tacchṛṇuṣva parisphuṭam |
juṃ saḥ sampuṭanāmādyaṃ saḥ juṃ ante niyojayet || 81 ||
[Analyze grammar]

candrodayāmṛtāntasthaṃ pudgalātmā vicintayet |
japenmṛtuñjayaṃ devi parāparatanau sthitaḥ || 82 ||
[Analyze grammar]

akṣasūtreṇa divyena netareṇa praśasyate || 83 ||
[Analyze grammar]

śrīkubjikovāca |
savismayakaraṃ vākyamatyadbhutamakāraṇam |
akṣasūtraṃ purā jñātaṃ divyākṣaṃ vada sāmpratam || 84 ||
[Analyze grammar]

śrībhairava uvāca |
śṛṇu devi pravakṣyāmi divyākṣasūtranirṇayam |
yanna kasyacidākhyātaṃ siddhidaṃ paramaṃ padam || 85 ||
[Analyze grammar]

yanna bhidyati cakreṇa yanna dahyati cāgninā |
yanna protāpare sūtre paṭṭakārpāsike'pi vā || 86 ||
[Analyze grammar]

yasya madhye sthito merurgranthayaśca na tatra vai |
pañcāśākṣamayā tanturyasmātsarvaṃ carācaram || 87 ||
[Analyze grammar]

chinnabhinneṣu mantreṣu lubdhakruddheṣu suptake |
japtānena tu sūtreṇa asiddhaṃ sādhayeddhruvam || 88 ||
[Analyze grammar]

akṣasūtramidaṃ siddhaṃ sarvamārgaprabodhakam |
sarvamārgeṣu guptedam'nuṣṭheyaṃ parameśvari || 89 ||
[Analyze grammar]

prastutāyātamārgeṇa varṇitaṃ sūtranirṇayam || 90 ||
[Analyze grammar]

śrīkubjikā uvāca |
ḍākinī rākṣasī lāmā kākinī śākinī tathā |
yakṣiṇī bhrāmaṇī caiva vada mantraṃ surādhipa || 91 ||
[Analyze grammar]

śrībhairava uvāca |
ū-ḍha-madhyagataṃ gṛhya ṇa-ṭa-madhyagataṃ tathā |
va-kha-pūrvadvayoddhṛtya dha-ha-madhyagataṃ punaḥ || 92 ||
[Analyze grammar]

ya-sa-madhyagataṃ gṛhya etat ṣaṭkaṃ samuddhṛtam |
ñapaścimaṃ samuddhṛtya dīrghasvarayutaṃ kuru || 93 ||
[Analyze grammar]

ṣaṭprakāravidhānena ṣaṭkaṃ ṣaṭkaṃ niyojayet |
prabhurvai bhrāmaṇī proktā ṣaṭsvarādhiṣṭhitā tu sā || 94 ||
[Analyze grammar]

sarvakārye niyoktavyā nigrahānugrahaṃ prati |
anyadvai hṛdayaṃ vakṣye śākinīnāṃ yaśasvini || 95 ||
[Analyze grammar]

ū-paścimaṃ samuddhṛtya ha-pūrva-m-āsane sthitam |
rephākrāntaṃ tu kartavyaṃ da-uttarayutaṃ tathā || 96 ||
[Analyze grammar]

jha-pūrveṇa samāyuktaṃ kūṭaṃ bindusamanvitam |
prastārāyātamārgeṇa uddhṛtaṃ ṣaṭkanirṇayam || 97 ||
[Analyze grammar]

prastutaṃ śṛṇu kalyāṇi ucyamānaṃ nigadyate |
ariṣṭadarśanādyevamabhyasyanto'nyathā yadi || 98 ||
[Analyze grammar]

śuṣyate ghaṇṭikāsthānaṃ tadā dhyānaṃ parityajet |
japadhyānārcanādeva sañjātopaśamaṃ na hi || 99 ||
[Analyze grammar]

tadātra niścitaṃ jātaṃ pañcāhānmṛtyulakṣaṇam |
niścayena tadā kāle gurudevaṃ samāśrayet || 100 ||
[Analyze grammar]

putradārādibandhūnāṃ vyāharitvā vadedidam |
pañcāhāvāntare kāle kuryādutkrāntikāraṇam || 101 ||
[Analyze grammar]

anyathā kurute yastu sa pāpī hyātmabhedakaḥ |
na duḥkhito na kopena kuryādutkrāntikāraṇam || 102 ||
[Analyze grammar]

kīrtihetoḥ śarīrasya yadi śakto na rakṣaṇe |
guruṇāpi hi dātavyaṃ jñātvā śiṣyaṃ salakṣaṇam || 103 ||
[Analyze grammar]

anyathā dadate yastu liṅgabhedī gurustu saḥ |
pañcaprakārako hyātmā yena jñātaḥ svadehataḥ || 104 ||
[Analyze grammar]

sarvatīrthamayaḥ so hi tīrthāni kṛtakānyapi |
susiddhapumbhiḥ sarvaistu yatra baddhāspadaṃ kvacit || 105 ||
[Analyze grammar]

tatprabhāvādbhavettīrthaṃ na tīrthaṃ jalapūritam |
jñānāvabodhasampannā jñānasampādane kṣamāḥ || 106 ||
[Analyze grammar]

yatra tiṣṭhanti te sthāne tattīrthaṃ paramārthataḥ |
vārāṇasī kurukṣetraṃ naimiṣaṃ bhairavaṃ tathā || 107 ||
[Analyze grammar]

sannidhāno gururyatra sarvatīrthāni tatra vai |
tīrthāni toyapūrṇāni devāḥ pāṣāṇamṛṇmayāḥ || 108 ||
[Analyze grammar]

ātmavido na manyante tattīrthamitare janāḥ |
balinopadrute sthāne gurormānamupāgate || 109 ||
[Analyze grammar]

jñānino'pi na doṣo'sti ātmano hanane kṛte |
tīrthaṅkaro gururyasmāttatkāryojjhitajīvite || 110 ||
[Analyze grammar]

tiryagyoniṃ hyasau yāti duḥkhāntaṃ phalamaśnute |
anyatkāle na kartavyamutkrāntyutkramaṇaṃ priye || 111 ||
[Analyze grammar]

kīrtihetoḥ prakartavyā sā yathā kathyate' dhunā |
dvāreṣvargalasaṃyogaṃ kuryāccodghāṭanaṃ kvacit || 112 ||
[Analyze grammar]

jīvādhāraṃ chinedgranthimetadutkrāntilakṣaṇam |
gudaṃ liṅgaṃ tathā nābhirmukhaṃ nāsā śrutīkṣaṇau || 113 ||
[Analyze grammar]

eṣu sthāne'rgalaṃ yojya kuñcikordhvaṃ niyojayet |
argalānyupadeśena śṛṇu tvaṃ karaṇaṃ yathā || 114 ||
[Analyze grammar]

gudādhāropari sthitvā kṛtvā vai kukkuṭāsanam |
samapādorujaṅghastu kurparau tu tadūrdhvagau || 115 ||
[Analyze grammar]

bhagnapṛṣṭhaśiraḥskandho hyuttānordhvamukhaḥ sthitaḥ |
muṣṭibhyāṃ pīḍayetskandhau kaṇṭhasthau cānunāsikau || 116 ||
[Analyze grammar]

uccaretkṣurikāmūle granthicchedaṃ bhavetkṣaṇāt |
ghāṭayitvā tu dvārāṇi nityameva samabhyaset || 117 ||
[Analyze grammar]

ghaṇṭikāyāṃ tu deveśi ṣaṇmāsāvadhipūrvakam |
nityamevābhyasantasya pratyayāni bhavanti hi || 118 ||
[Analyze grammar]

ghaṭādhāragataṃ prāṇaṃ kūrmayantreṇa pīḍayet |
abhyasanmāsamekaṃ tu sadyamutkrāntilakṣaṇam || 118A ||
[Analyze grammar]

brahmarandhraṃ sphurantīva nirjīvaṃ kaṇṭhakāvadhim |
evamabhyāsayennityaṃ yatra bandhatanuḥ sthitaḥ || 119 ||
[Analyze grammar]

gudādhāre mṛduṃ dattvā pṛṣṭhādhāraṃ suśobhanam |
jānūrubhyāṃ tu pārśve tu kīlakau dvau nidhāpayet || 120 ||
[Analyze grammar]

tatpramāṇau samau bhūmyāṃ yantrayenmṛduyantraṇāt |
incorrḷoc. should readbhūmau evaṃ saṃśodhayitvā tu pūrvasiddhiryathā yathā || 121 ||
[Analyze grammar]

tadā saṅkurute kīrtimityājñā pārameśvarī |
satatābhyāsayogena sadyamutkramaṇe kṣamaḥ || 122 ||
[Analyze grammar]

kruddhaḥ saṃharate kṣipraṃ ghaṭikābhyantareṇa vai |
tṛṇa vṛkṣalatādīnāṃ ṣaṭpadākāśagāminām || 123 ||
[Analyze grammar]

phalapuṣpaprapātena tadā siddhiṃ vilakṣayet |
akālenāpi kālastu ṣaḍghaṭikābhyantareṇa vai || 124 ||
[Analyze grammar]

ṣaṇmāsābhyāsayogena ātmanaḥ kurute dhruvam |
evaṃ te kathitaṃ sarvaṃ sarahasyaṃ mahāmatam || 125 ||
[Analyze grammar]

kṣurikādyargalābhyāsaṃ kathayāmyupadeśataḥ |
etadvijñānasāro'yaṃ vijñānānekasaṅkulam || 126 ||
[Analyze grammar]

anādeśānna taddeyaṃ datte syālliṅgabhedakṛt |
lubdhakruddheṣu duṣṭeṣu gopayedaṃ surakṣitam || 127 ||
[Analyze grammar]

paraṃ cājñāpahāro'sti yasya hānirna vidyate |
evaṃ surakṣitā devi vāritāsi punaḥ punaḥ || 128 ||
[Analyze grammar]

anādiṣṭasya śiṣyedaṃ dāsyase narakārthinī |
pañcātmānaṃ yadā jñātaṃ yadā jñātaṃ ṣaḍadhvaram || 129 ||
[Analyze grammar]

tadā tvapaścimamidaṃ kathyamutkrāntikāraṇam |
anyadvā paścimaṃ vakṣye duḥkhākrāntasya yoginaḥ || 130 ||
[Analyze grammar]

sarvajñavihite mārge na doṣastatprasādhane |
ātmanaśca parasyaiva kruddhaceto'vadhāraṇam || 131 ||
[Analyze grammar]

kartavyaṃ bhīvane gatvā raktamaṇḍalakaṃ subham |
maṇḍalānte tu ṣaṭkoṇaṃ tatra devyaḥ subhīṣaṇāḥ || 132 ||
[Analyze grammar]

pūjayed yakṣiṇīmūlā ḍāmaryantaṃ vidurbudhāḥ |
kusuminyā sahaikatvamātmānaṃ madhyato nyaset || 133 ||
[Analyze grammar]

māṃsakhaṇḍaiḥ prapūjyeta raktenārghaṃ pradāpayet |
bhedayitvā tu aṣṭāṅgaṃ viṣṭhamūtrasamekataḥ || 134 ||
[Analyze grammar]

kiñcidalisamāyuktamarghapātraṃ niyojayet |
kṣmāpalenātha nāreṇa kṛṣṇavastrodbhavena ca || 135 ||
[Analyze grammar]

pūjayedvātha naivedyairdhātuṃ dattvā svakāṃ svakām |
raktapātraṃ pṛthakkuryānnaivedyāni pṛthakpṛthak || 136 ||
[Analyze grammar]

kapālaśakalaiḥ sarvaṃ pātrādau dhūpakāvadhim |
sānnidhyakaraṇārthaṃ tu dhūpānyaṃ sanniyojayet || 137 ||
[Analyze grammar]

yenākṛṣṭāḥ prayāntyāśu sannidhānā bhavanti hi |
kṣmāpalaṃ hi ca kṣmāpittaṃ narāsthi śailamadrajam || 138 ||
[Analyze grammar]

kiñcidalisamāyuktaṃ dhūpo'yaṃ paramārthataḥ |
evopacārayogena dhūpayitvā samuccaret || 139 ||
[Analyze grammar]

vidyāṃ svadhātusaṃyuktāṃ yasya tasya śataṃ japet || 140 ||
[Analyze grammar]

aiṃ śrīṃ hāṃ hīṃ hūṃ kusumamālinīye idaṃ pradhānadhātuṃ gṛhṇa gṛhṇa devadattasya udaragataṃ āṇimāri vaśaṅkari sarvaśatrūṇāṃ svāhā || 140 ||
[Analyze grammar]

aiṃ śrīṃ yāṃ yīṃ yūṃ yakṣiṇī jambhaya jambhaya sarvaśatrūṇāṃ devadattānāmasthi bhañja bhañja āṇimāri vaśīkuru kuru svāhā || 140 ||
[Analyze grammar]

aiṃ śrīṃ śāṃ śīṃ śūṃ śaṅkhinī śaṅkhagrahena sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru majjaṃ gṛhṇa gṛhṇa svāhā || 140 ||
[Analyze grammar]

aiṃ śrīṃ kāṃ kīṃ kūṃ kākinī kāyaṃ saṃhāraya saṃhāraya medaṃ sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru svāhā || 140 ||
[Analyze grammar]

aiṃ śrīṃ lāṃ līṃ lūṃ lākinī sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru māṃsaṃ bhakṣaya bhakṣaya stambhaya stambhaya svāhā || 140 ||
[Analyze grammar]

aiṃ śrīṃ rāṃ rīṃ rūṃ rākiṇī āṇimāri vaśīkuru kuru sarvaśatrūṇāṃ devadattānāṃ raktaṃ gṛhṇa gṛhṇa svāhā || 140 ||
[Analyze grammar]

aiṃ śrīṃ ḍāṃ ḍīṃ ḍūṃ ḍākinī sarvaśatrūṇāṃ devadattānāṃ āṇimāri vaśīkuru kuru tvacadhātuṃ gṛhṇa gṛhṇa svāhā || 140 ||
[Analyze grammar]

śataṃ śataṃ japitvā tu ekaikāyāḥ samarpayet |
gṛhṇantvidaṃ mayā dattamatrājñā pārameśvarī || 141 ||
[Analyze grammar]

duḥkhito'haṃ virakto'haṃ bhraṣṭo'haṃ samayojjhitaḥ |
gṛhṇantu devatāḥ kṣipraṃ mayā dattāṃ svakāṃ tanum || 142 ||
[Analyze grammar]

ājñā yadi pramāṇo'sti pramāṇaṃ yadi cānvayam |
tena satyena gṛhṇantu matpradattaṃ marīcayaḥ || 143 ||
[Analyze grammar]

evaṃ viraktadehastu yāvatkuryāddine dine |
tāvadāyānti yoginyaḥ saptame'hani bhāsurāḥ || 144 ||
[Analyze grammar]

jñānasiddhiprasiddhasya saptarātrāntakāvadhim |
kṣapayantyanyathā naiva śīghraṃ saṃhārayanti tāḥ || 145 ||
[Analyze grammar]

atha cedduṣṭakarmāṇāṃ nigrahedaṃ prakārayet |
tadātmāṅgasamudbhūtaṃ kiñciddravyaṃ na gṛhṇayet || 146 ||
[Analyze grammar]

brahmaṇālepya-m-ātmānaṃ paścāddhyānaṃ niyojayet |
paramātmasvarūpo'haṃ bhairavo'haṃ mahāprabhuḥ || 147 ||
[Analyze grammar]

iti matvā prayuñjīta ṣoḍhānyāsaṃ svake tanau |
kṛtvā ṣoḍaśa vārāṇi tato vajratanurbhavet || 148 ||
[Analyze grammar]

athātaḥ sampravakṣyāmi lohake sādhanaṃ yathā |
ayutaikena siddhiḥ syāl liṅge vai paścimāmukhe || 149 ||
[Analyze grammar]

svayambhau bāṇaliṅge vā itare vāpi suvrate |
tatra sthitvā japedevamekacittaḥ samāhitaḥ || 150 ||
[Analyze grammar]

sadā kruddhena kartavyaṃ nigrahaṃ saptavāsaraiḥ |
śatamaṣṭottareṇaiva yāvattannigraho bhavet || 151 ||
[Analyze grammar]

ṭha ṭha ya lā ba hā ma mi mi hi hi sa gra sa gra || 151 ||
[Analyze grammar]

kaṃ mu a hūṃ hūṃ la jva la jva na śa nā ra gho || 151 ||
[Analyze grammar]

pa rū ra gho ra gho a ra śva the ma pra tha ma pra || 151 ||
[Analyze grammar]

tha ma pra śa vi ā śa vi ā da bhiṃ da bhiṃ ya || 151 ||
[Analyze grammar]

śa dhvaṃ vi ya śa dhvaṃ vi tha ma tha ma sa gra || 151 ||
[Analyze grammar]

sa gra kaṃ mu aka ha lo hi e hi e ya rā śva me ra || 151 ||
[Analyze grammar]

pa ya rā pa rā pa ya vā de ya sā hā ṭṭa ṅgā || 151 ||
[Analyze grammar]

li sphu vi ye ta pa dhi ṇā ga hā ma ya kā ha lo || 151 ||
[Analyze grammar]

mo na ya rā śva'je ste ma na aiṃ || 151 ||
[Analyze grammar]

atordhve yantrakarmāṇi nigrahānugrahaṃ prati |
kṛtvā kuṇḍalikāstisro aṣṭau dvādaśa ṣoḍaśa || 152 ||
[Analyze grammar]

ya madhye kṣe ma me da abhyantaracakre vidikṣu hūṃkāreṇa nāma vidarbhya yacca ni rā rā ja sa do do ru ṇa yo yo ni ra ya iti dvitīyacakre l oṃ hrīḥ ṣṭrīḥ vikṛtānana hūṃ hūṃ phaṭ phaṭ amukaṃ māraya vidveṣaya uccāṭaya vaśīkuru ākṛṣṭiṃ kuru śāntiṃ kuru puṣṭiṃ kuru stobhaṃ kuru stambhaṃ kuru hūṃ hūṃ phaṭ phaṭ ṭha ṭha tṛtīyacakre | |
māraṇe hūṃ vidveṣe hraṃḥ uccāṭe hyaḥ vaśe hsklīṃ ākṛṣṭau hrīṃ śāntike sphauṃ pauṣṭike sphaḥ stobhe hrūṃ mohe hlauṃ stambhe hlūṃ || 152 ||
[Analyze grammar]

madhye yakāralopasya lopye niṣkadvayasya ca |
karmakarmāṇurūpeṇa śeṣā varṇā yathāsukham || 153 ||
[Analyze grammar]

athātaḥ sampravakṣyāmi svapnamānavakāmbikām |
prāṇaṃ vahnisamārūḍhaṃ mātrādvādaśabheditam || 154 ||
[Analyze grammar]

akṣarāntaritaṃ kṛtvā saṣaḍaṅgā bhavedume |
hrasvā tyājyā prayatnena dīrghā grāhyā sulocane || 155 ||
[Analyze grammar]

ayutaṃ pūrvasevāyāṃ pañcapraṇavasampuṭe |
raktāśvamārakusumaiḥ sidhyate nātra saṃśayaḥ || 156 ||
[Analyze grammar]

aṣṭottaraśataṃ japtvā śayyārūḍho niśāsu ca |
śubhāśubhaṃ vaded rātrau siddhavidyāṃ tu kaulikīm || 157 ||
[Analyze grammar]

athānyamapi vakṣyāmi prayogaṃ mṛtyunāśanam |
saṅkocya mūlacakrantu janmasthaṃ dhārayetkṣaṇāt || 158 ||
[Analyze grammar]

saṅghaṭṭe pīḍanaṃ kṛtvā lambakaṃ tu vidārayet |
lambakāmṛtasantṛpto jayenmṛtyuṃ na saṃśayaḥ || 159 ||
[Analyze grammar]

dāhaśoṣastu santāpo vaivarṇaṃ vā mahadbhutam |
nāśayeta varārohe anenābhyāsayogataḥ || 160 ||
[Analyze grammar]

rasanāṃ śūnyamadhyasthāṃ kṛtvā caiva nirāśrayam |
na dantairdaśanān spṛṣṭvā oṣṭhau naiva parasparam || 161 ||
[Analyze grammar]

tyajya sparśanameteṣāṃ jinenmṛtyuṃ na saṃśayaḥ |
eṣa mṛtyuñjayo yogo na bhūto na bhaviṣyati || 162 ||
[Analyze grammar]

nābhicakrādadhaścāgnirnivṛtte tu gamāgame |
dvandvātītaṃ padaṃ devi cintātītaṃ pracakṣyate || 163 ||
[Analyze grammar]

pṛṣṭhavaṃśa-adhastāttu spandane vilayaṃ gate |
kālātītaṃ paraṃ sthānaṃ cintātītamihocyate || 164 ||
[Analyze grammar]

gudaguhyāntare granthiḥ sīvanyā badirāsthivat |
jarātītaṃ padaṃ divyaṃ bhāvātītaṃ pracakṣyate || 165 ||
[Analyze grammar]

gudaguhyāntare granthirguhādhāre sukhodaye |
parānandapadaṃ divyaṃ cintātītaṃ tu kathyate || 166 ||
[Analyze grammar]

rājadantadvayormadhye adhastātpīḍayedbhṛśam |
ūrdhvadṛṣṭiṃ parāṃ kṛtvā evametatsamabhyaset || 167 ||
[Analyze grammar]

anena jayate mṛtyuṃ nātra kāryavicāraṇāt |
nādānte saṃsthitaṃ lakṣyaṃ pañcatattvasya madhyagam || 168 ||
[Analyze grammar]

catuṣkalasamopetaṃ tatra sthitvā japetpriye |
jarā mṛtyuśca rogāśca ītayo vividhāśca ye || 169 ||
[Analyze grammar]

naśyante nātra sandehastuhinaṃ tu raveryathā |
adhaḥ prāṇaṃ samānīya kuṇḍalīpadamadhyagam || 170 ||
[Analyze grammar]

tatra rundhyātprayatnena vṛttirājavivarjitam |
ye prāṇāste mahājīve gatāyurvīravandite || 171 ||
[Analyze grammar]

tatrāsaktaḥ sadā devi mṛtyujidbhavate kṣaṇāt |
kathitaṃ sarahasyaṃ tu sugopyaṃ tu tavānaghe || 172 ||
[Analyze grammar]

ṣoḍhānyāsavidhānaṃ tu pūrvaṃ tu kathitaṃ mayā |
nirodhotkramaṇādīnāṃ kiṃ tvedaṃ na prakāśayet || 173 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 23

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: