Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
catuṣkaṃ pañcakaṃ nātha ṣaṭkaṃ tu pañcakaṃ tathā |
jñātaṃ vyāptibhṛtaṃ sarvaṃ catuṣkaṃ kīdṛśaṃ punaḥ || 1 ||
[Analyze grammar]

pṛcchāmi tvāṃ na śaknomi svata eva prasādataḥ |
vada nātha guṇānandaṃ yena jānīmahe'khilam || 2 ||
[Analyze grammar]

śrībhairava uvāca |
kubjike'timahāprājñe kiṃ na budhyasi mūḍhadhīḥ |
yadyevaṃ lapitaṃ sarvaṃ kathayāmyavaśeṣakam || 3 ||
[Analyze grammar]

sthitibhogalayāntasthaṃ pūjāvyāptipadaṃ yathā |
tathā taṃ nikhilaṃ sarvamuktānuktaṃ vadāmi te || 4 ||
[Analyze grammar]

devyāpīṭhacatuṣkaṃ tu siddhapiṇḍacatuṣṭayam |
yugaiścaturbhistadvyāptaṃ parāparavibhāgaśaḥ || 5 ||
[Analyze grammar]

akuleśvaradevasya yathā tiṣṭhati vigrahe |
tathā śṛṇu maheśāni nirācārapadaṃ yathā || 6 ||
[Analyze grammar]

o-jā-pū-kā-kramaṃ madhyādvāmadakṣāgratordhvataḥ |
vyāptibhūtaṃ yajetsarvaṃ nābhyadhaḥ siddhapūrvakam || 7 ||
[Analyze grammar]

o-jā-pū-kā-kramāddhṛtsthaṃ dakṣādau vāma nābhigam |
upadeśena jānīyādguruvaktrāttu śāmbhavam || 8 ||
[Analyze grammar]

evaṃ karṇamukhe nāsā nāsordhvaṃ pūrvavad yajet |
pūrvoktārcisamāyuktaṃ siddhavṛndasapālakaiḥ || 9 ||
[Analyze grammar]

balakaumāravṛddhasthaṃ triśuddhisthaṃ tritattvagam |
vaḍavānalayogena gahvarādupadeśataḥ || 10 ||
[Analyze grammar]

kulākule pare sthāne sarvajñāṃ śāmbhavaṃ kramam |
sarvavyāptisamopetamājñāpuṣpaiḥ prapūjayet || 11 ||
[Analyze grammar]

rūpātītādiyogena maṇḍalodbhṛtavigrahā |
tatrasthā paramā devī madhyasthā pararūpiṇī || 12 ||
[Analyze grammar]

kālamūrdhni sthitā śāntā kalātītā kalākalā |
kālahantā kalātītā kambalīyaṃ kuleśvarī || 13 ||
[Analyze grammar]

vaḍavānalamuttīrṇā dedīpyantaguṇojjvalā |
sahasrādityasaṅkāśā rūpātītā kuleśvarī || 14 ||
[Analyze grammar]

rūpaṃ pīṭhakramaṃ devyā nīlameghāñjanaprabhā |
bhujairdvādaśakopetā ṣaḍvaktrā barbarālakā || 15 ||
[Analyze grammar]

bṛhodarā ca lamboṣṭhī stabdhākṣī viraladvijā |
bālakramasya madhyasthā rūpasthā nagnakubjikā || 16 ||
[Analyze grammar]

vaḍavānalasandīptā atiraudrā subhīṣaṇā |
gurūpadeśagamyā sā divyājñārthapradāyikā || 17 ||
[Analyze grammar]

kaumārakramamadhyasthā ekavaktrā caturbhujā |
pustakamaṇḍaludharā akṣasūtravarapradā || 18 ||
[Analyze grammar]

vaḍavānalamadhyasthā saumyarūpā sulālasā |
mahānandamahāviṣṭā āveśantī jagattrayam || 19 ||
[Analyze grammar]

mahāsaṃsāra-m-ambhodhestārayantī vyavasthitā |
sā mahāntārikāpyatra kaumāre mahatāṃ gatā || 20 ||
[Analyze grammar]

pāśaughakṣayakartā sā vidyāśāstrāvalambinī |
yasyoccārātsphuṭantyāśu parvatānvajramausalān || 21 ||
[Analyze grammar]

pañca pañca ca vidyāstraṃ mahāntārī sa eva hi |
akṣaraughena siddhā sā uccārāveśinī parā || 22 ||
[Analyze grammar]

abhaktaṃ vā dviṣantaṃ vā vādasthaṃ vā tathetaram |
kupitaḥ pātayetsarvaṃ yasyaiṣā hṛdi śālinī || 23 ||
[Analyze grammar]

padasthena tu yogena siddhā sā parameśvarī |
piṇḍamāveśayecchīghraṃ piṇḍasthāṃ śṛṇu kubjini || 24 ||
[Analyze grammar]

vṛddhakramasya madhyasthāṃ laghurūpāṃ sutejasām |
dvibhujaikavadanāṃ tāṃ piṇḍasthāṃ patirūpiṇīm || 25 ||
[Analyze grammar]

paśuprāṇaharāṃ devīṃ pāśajālanikṛntanīm |
damanīṃ sarvapāpānāṃ vijñānakaraṇīṃ parām || 26 ||
[Analyze grammar]

pūrvaṃ vyāvarṇitaṃ yacca rūpānte guṇaśālinīm |
vidyāṅgābharaṇopetāṃ piṇḍasthāṃ tāṃ vijānatha || 27 ||
[Analyze grammar]

dvātriṃśākṣarasaṃyuktāṃ ṣaḍaṅgapariveṣṭitām |
yaduktaṃ karmasantānaṃ tadatra phaladaṃ kramāt || 28 ||
[Analyze grammar]

mantrasiddhikarī devī piṇḍasiddhikarī parā |
vaḍavānalayogena sarvajñatvaṃ labhettu saḥ || 29 ||
[Analyze grammar]

vaḍavānalakubjasthā kūjate'nandarūpadhṛk |
tena sā kubjikā nāma maṇirūpā1pakhañjikā || 30 ||
[Analyze grammar]

asyā devyāḥ padaṃ rūpaṃ rūpātītaṃ pravartate |
piṇḍeśinī parā mātā caturāśītiguṇojjvalā || 31 ||
[Analyze grammar]

sampūjya mānasaiḥ puṣpairaliphalgvādibhiḥ kramāt |
catuḥsiddhakramāmnāyaṃ svāmipādamanukramāt || 32 ||
[Analyze grammar]

piṇḍayogasthitāṃ cājñāṃ saṃsmarenmadhyatiryagām |
kubjinīkulamārūḍhāmabhyasantaḥ śriyaṃ labhet || 33 ||
[Analyze grammar]

śāntipuṣṭivaśākṛṣṭi vāgvilāsaṃ jvarāpaham |
mṛtyunāśaṃ purakṣobhaṃ sainyastambhāmbhaśoṣaṇam || 34 ||
[Analyze grammar]

paśupāśagrahastobhaṃ dantakāṣṭhāñjalīghaṭam |
nirbījīkaraṇādyaṃ ca vṛkṣasphoṭaṃ jalaplavam || 35 ||
[Analyze grammar]

mudrāsphoṭaṃ śilācchedaṃ vṛkṣāṇāṃ labhanaṃ mahat |
nadīpravartanastambho nāvādiśakaṭasya ca || 36 ||
[Analyze grammar]

anagnijvalanaṃ pātaḥ sainyastambhordhvaropaṇam |
jvālāstambhaṃ jalastambhaṃ ghaṭasastragirācalam || 37 ||
[Analyze grammar]

stambhayedvajrapātaṃ tu aśanyaughaṃ nivārayet |
mārayeṭ ṭālayecchailāndārayeddharaṇītalam || 38 ||
[Analyze grammar]

hastavṛddhirmanaḥsiddhirdūrāśravaṇadarśanam |
vartamānamatītārthaṃ bhaviṣyaṃ ca laghutvatā || 39 ||
[Analyze grammar]

vācāsiddhiśca māhendramindrajālapravartakam |
kāmarūpāntaradhyānaṃ jñānaṃ mātṛkulasya ca || 40 ||
[Analyze grammar]

jihvāprasāraṇaṃ cānyamaṅgaikaikavivardhanam |
sphoṭanaṃ śuṣkakāṣṭhānāṃ troṭanaṃ phalapuṣpayoḥ || 41 ||
[Analyze grammar]

mṛtakotthāpanaṃ śīghraṃ dagdhasañjīvanaṃ mahat |
akāle vṛkṣaphalanaṃ puṣpadhānyāvarohaṇam || 42 ||
[Analyze grammar]

parakāyapraveśaṃ ca anyajanmāvabodhanam |
parokṣamṛtakānayanaṃ dṛṣṭijvālāprasāraṇam || 43 ||
[Analyze grammar]

dantavṛddhikaraṃ jñānaṃ jvālāvijñānamuttamam |
śarīre phalapuṣpāni pratimājalpakarṣaṇam || 44 ||
[Analyze grammar]

jalpāyanaṃ kumārīṇāmantardhānordhvadarśanam |
nirālambordhvaruhaṇaṃ pararūpāpakarṣaṇam || 45 ||
[Analyze grammar]

citranṛtyāpanaṃ yuddhaṃ śatrūṇāṃ ca parasparam |
haraṇaṃ śabdadṛṣṭīnāṃ vardhataikaikahelayā || 46 ||
[Analyze grammar]

parasāmarthyaharaṇaṃ puṃstriyopakaraṇaṃ param |
aṅgasaṅkocanānayanaṃ bhūtānāṃ bhūtasādhanam || 47 ||
[Analyze grammar]

piṇḍakramasya pūjāyāṃ svādhiṣṭhānaphalaṃ labhet |
kubjānalena yogena kubjipiṇḍaṃ caturvidham || 48 ||
[Analyze grammar]

aśvatthapattravatkubjaṃ śukacañcunibhaṃ param |
maṇikubjaṃ paraṃ cānyaṃ randhrakubjaṃ tato'param || 49 ||
[Analyze grammar]

etatte saṃsphuṭaṃ sarvaṃ kubjāmbīnāṃ catuṣṭayam |
piṇḍo'tha pada rūpaṃ ca rūpātītāditaḥ kramāt || 50 ||
[Analyze grammar]

ādyaṃ piṇḍasthitā kubjī kubjeśīti kuleśvarī |
padasthā kubjikā cānyā mahāntārī mahadbhutā || 51 ||
[Analyze grammar]

rūpasthā kubjinī cānyā bindusthā barbarā parā |
rūpātītā tu randhrasthā kubjinī kamalānanā || 52 ||
[Analyze grammar]

vijñānānekaviśliṣṭā ekaikā phaladāyinī |
piṇḍayogakrameṇaitāḥ kubjidehaphalapradāḥ || 53 ||
[Analyze grammar]

mitreśānasamāyuktā kaṇṭhoṣṭhāliṅganānvitā |
golāntapaścimāntasthā śaṅkhabhedādvinirgatā || 54 ||
[Analyze grammar]

vidyudanyonyatārebhyo viśatyekā punardvidhā |
evamabhyasate yāvattāvatkāmaḥ svayaṃ kṣubhet || 55 ||
[Analyze grammar]

svādhiṣṭhānagate yoge śākte śaktiṃ samabhyaset |
abdaikena jagatsarvaṃ kṣobhayettridaśeśvaram || 56 ||
[Analyze grammar]

durbhagānāmabhāgyānāmabdātsarvaṃ bhaviṣyati |
yaḥ punaḥ sarvathā siddhaḥ sa sidhyatyacirātpriye || 57 ||
[Analyze grammar]

sāttvikena tu rūpeṇa tyaktamāyāsukhojjhitaḥ |
pādaprakṣālanaṃ juṣṭaṃ yo na dadyātsa sidhyati || 58 ||
[Analyze grammar]

etatkulālikāmnāye piṇḍakubjicatuṣṭayam |
avijñāya na dātavyaṃ yāvannādeśitaḥ śiśuḥ || 59 ||
[Analyze grammar]

anādivimalamātaṅgī sarvajñā ca pulindikā |
yoge ca śabarī proktā siddhasaṃjñeti campakā || 60 ||
[Analyze grammar]

śrībhairava uvāca |
adhunā śṛṇu kubjīśe padagranthivibhañjakam |
kramaṃ vakṣyāmi divyaughaṃ sāmarthyādinirākulam || 61 ||
[Analyze grammar]

ājñāmoghapadaṃ khañji dvitīyaṃ kubjinīpadam |
śaktividyā tṛtīyaṃ tu caturthaughapadakramam || 62 ||
[Analyze grammar]

catuṣpīṭhavibhedena punaḥ pīṭhacatuṣpadam |
ṣoḍaśaiva padānyāhurgranthibhūtāḥ pṛthakpṛthak || 63 ||
[Analyze grammar]

kalanti sakalaṃ sarvaṃ sthūlasūkṣmavibhāgataḥ |
nadanti kālarūpasthāḥ sthūlasūkṣmāntathāntimān || 64 ||
[Analyze grammar]

tithyādyāntapadaṃ yānti vāmāntaṃ dakṣiṇaṃ punah |
candrasūryavibhāgena jīvitaṃ maraṇaṃ padam || 65 ||
[Analyze grammar]

padaiḥ ṣoḍaśabhiḥ sarvaṃ granthiṃ baddhvādhvaraṃ'khilam |
kālarūpāstu tāḥ kālaṃ hanantyuccārayogataḥ || 66 ||
[Analyze grammar]

o-jā-pū-kā-ḍi-lam-rṇa-ma-ā-dha-gi-rū-ṇa-ra-ri-pū |
evaṃ jñāte hanetkālamuccaranto'nupūrvaśaḥ || 67 ||
[Analyze grammar]

akṣare akṣare granthiḥ pīṭhaṃ granthicatuṣṭayam |
catuṣpīṭhamayā yoniścaturyonimayaṃ'khilam || 68 ||
[Analyze grammar]

pañcamī yā parā yonistasyā granthiḥ pade pade |
tayā vyāptamidaṃ sarvaṃ kāraṇānalamadhyagam || 69 ||
[Analyze grammar]

tatpadaṃ paramaṃ proktaṃ yatra sarve padā gatāḥ |
ṣoḍaśākṣarabhedena tatpadaṃ labhate sphuṭam || 70 ||
[Analyze grammar]

prathamādhāranantākhyā madhyamāṅghryāṅgulīgatā |
kālagranthistu gulphādho raudrīgranthirnalāntare || 71 ||
[Analyze grammar]

jyeṣṭhāgranthirnitambādho vāme vāmādhasaṃsthitā |
kāmagranthirgudādhāre piṅgagranthistatordhvataḥ || 72 ||
[Analyze grammar]

adhordhvaromamadhye tu brahmagranthirudāhṛtā |
somagranthistataścordhve sūryagranthistatordhvataḥ || 73 ||
[Analyze grammar]

prāṇagranthiḥ punaścordhve jīvagranthistatordhvataḥ |
yena jīvanti bhūtāni tadviyogānmriyanti ca || 74 ||
[Analyze grammar]

viṣṇugranthistu sā jñeyā kaṇṭhasthā tāluke'nyathā |
rudragranthirmahāraudrā īśagranthistatordhvataḥ || 75 ||
[Analyze grammar]

sādākhyastu parā granthistrikoṭyordhvavyavasthitā |
māyā śaktistataścordhve icchānandāmṛtāplutā || 76 ||
[Analyze grammar]

ṣoḍaśāvayavā devī khecarī tu khageśvarī |
padmasthā padmamadhyasthā haṃsasthā haṃsavāhinī || 77 ||
[Analyze grammar]

niṣkalā sakalā devī vajradehā manonmanī |
padakramasya madhyasthā padāṅgābharaṇojjvalā || 78 ||
[Analyze grammar]

kramamantrapadālabdhā helayā cāṇimāṣṭakam |
sādhayenmahatā devī ṣoḍaśākṣarasambhavā || 79 ||
[Analyze grammar]

mālinī siddhadehā sā tritattvārcighanojjvalā |
aghoryāṣṭakasaṃyuktā dvādaśāṅgaprapūritā || 80 ||
[Analyze grammar]

ṣaḍaṅgāvayavopetā divyadehā mahābalā |
asitāṅgatanūdbhūtā mantradehā maheśvarī || 81 ||
[Analyze grammar]

mālinī śabdarāśiśca trividyāghorikāṣṭakam |
dvādaśāṅgaṣaḍaṅgaṃ ca etaddehaṃ kulātmakam || 82 ||
[Analyze grammar]

lalāṭakaṇṭhavakṣasthaṃ guhyāṅghrau ratnapañcakam |
ślokadvādaśabhirmālā pādādau cūlikāvadhim || 83 ||
[Analyze grammar]

brahmasūtrojjvalā devyāḥ skandhobhau tadgrahānvitau |
pañcabījairmukhakoṣaṃ pañcauṃkāraiḥ khilaṃ nyaset || 84 ||
[Analyze grammar]

śrīkubjikā uvāca |
paramaṃ vada kauleśa padamantrā yathā sthitāḥ |
yatra sthāne niyoktavyāḥ sphuṭaikaikaṃ pṛthakpṛthak || 85 ||
[Analyze grammar]

śrībhairava uvāca |
kathayāmi varārohe padārthārthapadaṃ yathā |
siddhamantropadeśo'yaṃ prakaṭārthaṃ vadāmi te || 86 ||
[Analyze grammar]

mūrdhni vaktrākṣiṇau karṇau nāsāgaṇḍau dvijauṣṭhakau |
bhāratīśaṅkhinīdvāre śrīkaṇṭhātsenakāvadhim || 87 ||
[Analyze grammar]

krameṇa ṣoḍaśaivaitāndakṣiṇādau padā nyaset |
dantauṣṭhādimadho nyasya bhāratīśaṅkhikāvadhim || 88 ||
[Analyze grammar]

krodhādāvekarudrāntaṃ skandhādau cāṅgulāvadhim |
dakṣiṇe vāmato'pyevaṃ kūrmādau śarmakāvadhim || 89 ||
[Analyze grammar]

someśvarādyumākāntaṃ sphicādau'ṅghryānta dakṣiṇam |
vāmato'ṣāḍhimeṣāntaṃ pārśvau lohiśikhānvitau || 90 ||
[Analyze grammar]

chagalaṇḍaṃ tu vaṃśasthaṃ dviraṇḍaṃ nābhimaṇḍale |
hṛdaye tu mahākālamaṣṭakaṃ purato'nyathā || 91 ||
[Analyze grammar]

vālibhaujaṅgapainākakhaḍgīśabakaśvetakāḥ |
bhṛgulākulasaṃvartāḥ kālaprāṇasaśukragāḥ || 92 ||
[Analyze grammar]

majjāsthisnāyumāṃsasthā raktatvagvālimāditaḥ |
anulomavilomena kālavelāditaḥ kramāt || 93 ||
[Analyze grammar]

nādinī tu śikhāgrasthā nakārākṣarasambhavā |
ṛ-ṝ-ḷ-ḹ nivṛttyādyā mālikā śirasi sthitā || 94 ||
[Analyze grammar]

tha śiro grasanī devī dha netre priyadarśanā |
ī guhyaśakti nādasthā nāsāyāṃ netramadhyataḥ || 95 ||
[Analyze grammar]

vyāpayitvā sthitā devī ca tṛtīyaṃ tu locanam |
cāmuṇḍā parameśānī lalāṭasthā virājate || 96 ||
[Analyze grammar]

bakāraṃ vadanaṃ devyā vajriṇī śaktiravyayā |
kavarge daśanāstīkṣṇāḥ kaṅkaṭā kālikā śivā || 97 ||
[Analyze grammar]

ghoraghoṣā mukhīvīrā kavarge dasanāḥ śubhāḥ |
māyādevī i jihvā tu a vāgvāgeśvarī matā || 98 ||
[Analyze grammar]

nārāyaṇī ṇa karṇau tu tayorbhūṣaṇamī-parau |
mohanī ca tathā prajñā va kaṇṭhe śikhivāhinī || 99 ||
[Analyze grammar]

lāmā vināyakī devī ḍaḍhau bāhudvayaṃ matam |
paurṇimā hastadeśasthā ṭhakārākhyaṃ vibhormatam || 100 ||
[Analyze grammar]

jhaṅkārī kurdanī caiva jhañau cāṅgulayaḥ kramāt |
kapālinī vāmakare ṭakāraḥ parameśvarī || 101 ||
[Analyze grammar]

dīpanī śūladaṇḍaṃ ca rephaḥ samyagudāhṛtam |
jayantī ja bhavecchūlamevaṃ devī virājate || 102 ||
[Analyze grammar]

bhīṣaṇā vāyuvegā ca skandhayorubhayorapi |
pāvanī tu pa hṛllagnā ṣodaraṃ lambikā sthitā || 103 ||
[Analyze grammar]

saṃhārikā kṣakāro'yaṃ nābhirdevyāśca bhairavi |
chagalī pūtanā caiva stanau chalau paristhitau || 104 ||
[Analyze grammar]

āmoṭī tadgataṃ kṣīramāvarṇaḥ parikīrtitaḥ |
paramātmā sakāro'yaṃ ha prāṇe śaktirambikā || 105 ||
[Analyze grammar]

icchāśaktirvisargākhyā vyāpyabhāvena saṃsthitā |
ma nitambaṃ mahākālī śa guhyaṃ kusumāyudhā || 106 ||
[Analyze grammar]

śukrā devī tvanusvāraṃ śukraṃ devyāstu bhairavi |
tārā takāramūrusthā e ai jñānīkriyāv ubhau || 107 ||
[Analyze grammar]

jānunī saṃsthitau devi bhairavyāśca mahātmanaḥ |
gāyatrī caiva sāvitrī o au jaṅghau prakīrtitau || 108 ||
[Analyze grammar]

dahanī dakṣapādasthā vāme phetkārikā matā |
nādiphāntā varārohe dehaṃ śaktimayaṃ śubham || 109 ||
[Analyze grammar]

siddhapañcāśakopetaṃ mālinyārdhaśatānvitam |
evaṃ śataṃ samākhyātaṃ yojyamānaṃ tanau bhṛtam || 110 ||
[Analyze grammar]

padadvayaṃ samākhyātaṃ tatra haṃso vyavasthitaḥ |
yāvaccarati tau dvau tu tāvadātmā samāpyate || 111 ||
[Analyze grammar]

padamānamaśeṣaṃ tu atra sarvaṃ samāpyate |
ājñāto bhuñjate kālaṃ padaṃ jñātvājarāmaram || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 17

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: