Kubjikamatatantra [sanskrit]
27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429
The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata
Chapter 17
śrīkubjikā uvāca |
catuṣkaṃ pañcakaṃ nātha ṣaṭkaṃ tu pañcakaṃ tathā |
jñātaṃ vyāptibhṛtaṃ sarvaṃ catuṣkaṃ kīdṛśaṃ punaḥ || 1 ||
[Analyze grammar]
pṛcchāmi tvāṃ na śaknomi svata eva prasādataḥ |
vada nātha guṇānandaṃ yena jānīmahe'khilam || 2 ||
[Analyze grammar]
śrībhairava uvāca |
kubjike'timahāprājñe kiṃ na budhyasi mūḍhadhīḥ |
yadyevaṃ lapitaṃ sarvaṃ kathayāmyavaśeṣakam || 3 ||
[Analyze grammar]
sthitibhogalayāntasthaṃ pūjāvyāptipadaṃ yathā |
tathā taṃ nikhilaṃ sarvamuktānuktaṃ vadāmi te || 4 ||
[Analyze grammar]
devyāpīṭhacatuṣkaṃ tu siddhapiṇḍacatuṣṭayam |
yugaiścaturbhistadvyāptaṃ parāparavibhāgaśaḥ || 5 ||
[Analyze grammar]
akuleśvaradevasya yathā tiṣṭhati vigrahe |
tathā śṛṇu maheśāni nirācārapadaṃ yathā || 6 ||
[Analyze grammar]
o-jā-pū-kā-kramaṃ madhyādvāmadakṣāgratordhvataḥ |
vyāptibhūtaṃ yajetsarvaṃ nābhyadhaḥ siddhapūrvakam || 7 ||
[Analyze grammar]
o-jā-pū-kā-kramāddhṛtsthaṃ dakṣādau vāma nābhigam |
upadeśena jānīyādguruvaktrāttu śāmbhavam || 8 ||
[Analyze grammar]
evaṃ karṇamukhe nāsā nāsordhvaṃ pūrvavad yajet |
pūrvoktārcisamāyuktaṃ siddhavṛndasapālakaiḥ || 9 ||
[Analyze grammar]
balakaumāravṛddhasthaṃ triśuddhisthaṃ tritattvagam |
vaḍavānalayogena gahvarādupadeśataḥ || 10 ||
[Analyze grammar]
kulākule pare sthāne sarvajñāṃ śāmbhavaṃ kramam |
sarvavyāptisamopetamājñāpuṣpaiḥ prapūjayet || 11 ||
[Analyze grammar]
rūpātītādiyogena maṇḍalodbhṛtavigrahā |
tatrasthā paramā devī madhyasthā pararūpiṇī || 12 ||
[Analyze grammar]
kālamūrdhni sthitā śāntā kalātītā kalākalā |
kālahantā kalātītā kambalīyaṃ kuleśvarī || 13 ||
[Analyze grammar]
vaḍavānalamuttīrṇā dedīpyantaguṇojjvalā |
sahasrādityasaṅkāśā rūpātītā kuleśvarī || 14 ||
[Analyze grammar]
rūpaṃ pīṭhakramaṃ devyā nīlameghāñjanaprabhā |
bhujairdvādaśakopetā ṣaḍvaktrā barbarālakā || 15 ||
[Analyze grammar]
bṛhodarā ca lamboṣṭhī stabdhākṣī viraladvijā |
bālakramasya madhyasthā rūpasthā nagnakubjikā || 16 ||
[Analyze grammar]
vaḍavānalasandīptā atiraudrā subhīṣaṇā |
gurūpadeśagamyā sā divyājñārthapradāyikā || 17 ||
[Analyze grammar]
kaumārakramamadhyasthā ekavaktrā caturbhujā |
pustakamaṇḍaludharā akṣasūtravarapradā || 18 ||
[Analyze grammar]
vaḍavānalamadhyasthā saumyarūpā sulālasā |
mahānandamahāviṣṭā āveśantī jagattrayam || 19 ||
[Analyze grammar]
mahāsaṃsāra-m-ambhodhestārayantī vyavasthitā |
sā mahāntārikāpyatra kaumāre mahatāṃ gatā || 20 ||
[Analyze grammar]
pāśaughakṣayakartā sā vidyāśāstrāvalambinī |
yasyoccārātsphuṭantyāśu parvatānvajramausalān || 21 ||
[Analyze grammar]
pañca pañca ca vidyāstraṃ mahāntārī sa eva hi |
akṣaraughena siddhā sā uccārāveśinī parā || 22 ||
[Analyze grammar]
abhaktaṃ vā dviṣantaṃ vā vādasthaṃ vā tathetaram |
kupitaḥ pātayetsarvaṃ yasyaiṣā hṛdi śālinī || 23 ||
[Analyze grammar]
padasthena tu yogena siddhā sā parameśvarī |
piṇḍamāveśayecchīghraṃ piṇḍasthāṃ śṛṇu kubjini || 24 ||
[Analyze grammar]
vṛddhakramasya madhyasthāṃ laghurūpāṃ sutejasām |
dvibhujaikavadanāṃ tāṃ piṇḍasthāṃ patirūpiṇīm || 25 ||
[Analyze grammar]
paśuprāṇaharāṃ devīṃ pāśajālanikṛntanīm |
damanīṃ sarvapāpānāṃ vijñānakaraṇīṃ parām || 26 ||
[Analyze grammar]
pūrvaṃ vyāvarṇitaṃ yacca rūpānte guṇaśālinīm |
vidyāṅgābharaṇopetāṃ piṇḍasthāṃ tāṃ vijānatha || 27 ||
[Analyze grammar]
dvātriṃśākṣarasaṃyuktāṃ ṣaḍaṅgapariveṣṭitām |
yaduktaṃ karmasantānaṃ tadatra phaladaṃ kramāt || 28 ||
[Analyze grammar]
mantrasiddhikarī devī piṇḍasiddhikarī parā |
vaḍavānalayogena sarvajñatvaṃ labhettu saḥ || 29 ||
[Analyze grammar]
vaḍavānalakubjasthā kūjate'nandarūpadhṛk |
tena sā kubjikā nāma maṇirūpā1pakhañjikā || 30 ||
[Analyze grammar]
asyā devyāḥ padaṃ rūpaṃ rūpātītaṃ pravartate |
piṇḍeśinī parā mātā caturāśītiguṇojjvalā || 31 ||
[Analyze grammar]
sampūjya mānasaiḥ puṣpairaliphalgvādibhiḥ kramāt |
catuḥsiddhakramāmnāyaṃ svāmipādamanukramāt || 32 ||
[Analyze grammar]
piṇḍayogasthitāṃ cājñāṃ saṃsmarenmadhyatiryagām |
kubjinīkulamārūḍhāmabhyasantaḥ śriyaṃ labhet || 33 ||
[Analyze grammar]
śāntipuṣṭivaśākṛṣṭi vāgvilāsaṃ jvarāpaham |
mṛtyunāśaṃ purakṣobhaṃ sainyastambhāmbhaśoṣaṇam || 34 ||
[Analyze grammar]
paśupāśagrahastobhaṃ dantakāṣṭhāñjalīghaṭam |
nirbījīkaraṇādyaṃ ca vṛkṣasphoṭaṃ jalaplavam || 35 ||
[Analyze grammar]
mudrāsphoṭaṃ śilācchedaṃ vṛkṣāṇāṃ labhanaṃ mahat |
nadīpravartanastambho nāvādiśakaṭasya ca || 36 ||
[Analyze grammar]
anagnijvalanaṃ pātaḥ sainyastambhordhvaropaṇam |
jvālāstambhaṃ jalastambhaṃ ghaṭasastragirācalam || 37 ||
[Analyze grammar]
stambhayedvajrapātaṃ tu aśanyaughaṃ nivārayet |
mārayeṭ ṭālayecchailāndārayeddharaṇītalam || 38 ||
[Analyze grammar]
hastavṛddhirmanaḥsiddhirdūrāśravaṇadarśanam |
vartamānamatītārthaṃ bhaviṣyaṃ ca laghutvatā || 39 ||
[Analyze grammar]
vācāsiddhiśca māhendramindrajālapravartakam |
kāmarūpāntaradhyānaṃ jñānaṃ mātṛkulasya ca || 40 ||
[Analyze grammar]
jihvāprasāraṇaṃ cānyamaṅgaikaikavivardhanam |
sphoṭanaṃ śuṣkakāṣṭhānāṃ troṭanaṃ phalapuṣpayoḥ || 41 ||
[Analyze grammar]
mṛtakotthāpanaṃ śīghraṃ dagdhasañjīvanaṃ mahat |
akāle vṛkṣaphalanaṃ puṣpadhānyāvarohaṇam || 42 ||
[Analyze grammar]
parakāyapraveśaṃ ca anyajanmāvabodhanam |
parokṣamṛtakānayanaṃ dṛṣṭijvālāprasāraṇam || 43 ||
[Analyze grammar]
dantavṛddhikaraṃ jñānaṃ jvālāvijñānamuttamam |
śarīre phalapuṣpāni pratimājalpakarṣaṇam || 44 ||
[Analyze grammar]
jalpāyanaṃ kumārīṇāmantardhānordhvadarśanam |
nirālambordhvaruhaṇaṃ pararūpāpakarṣaṇam || 45 ||
[Analyze grammar]
citranṛtyāpanaṃ yuddhaṃ śatrūṇāṃ ca parasparam |
haraṇaṃ śabdadṛṣṭīnāṃ vardhataikaikahelayā || 46 ||
[Analyze grammar]
parasāmarthyaharaṇaṃ puṃstriyopakaraṇaṃ param |
aṅgasaṅkocanānayanaṃ bhūtānāṃ bhūtasādhanam || 47 ||
[Analyze grammar]
piṇḍakramasya pūjāyāṃ svādhiṣṭhānaphalaṃ labhet |
kubjānalena yogena kubjipiṇḍaṃ caturvidham || 48 ||
[Analyze grammar]
aśvatthapattravatkubjaṃ śukacañcunibhaṃ param |
maṇikubjaṃ paraṃ cānyaṃ randhrakubjaṃ tato'param || 49 ||
[Analyze grammar]
etatte saṃsphuṭaṃ sarvaṃ kubjāmbīnāṃ catuṣṭayam |
piṇḍo'tha pada rūpaṃ ca rūpātītāditaḥ kramāt || 50 ||
[Analyze grammar]
ādyaṃ piṇḍasthitā kubjī kubjeśīti kuleśvarī |
padasthā kubjikā cānyā mahāntārī mahadbhutā || 51 ||
[Analyze grammar]
rūpasthā kubjinī cānyā bindusthā barbarā parā |
rūpātītā tu randhrasthā kubjinī kamalānanā || 52 ||
[Analyze grammar]
vijñānānekaviśliṣṭā ekaikā phaladāyinī |
piṇḍayogakrameṇaitāḥ kubjidehaphalapradāḥ || 53 ||
[Analyze grammar]
mitreśānasamāyuktā kaṇṭhoṣṭhāliṅganānvitā |
golāntapaścimāntasthā śaṅkhabhedādvinirgatā || 54 ||
[Analyze grammar]
vidyudanyonyatārebhyo viśatyekā punardvidhā |
evamabhyasate yāvattāvatkāmaḥ svayaṃ kṣubhet || 55 ||
[Analyze grammar]
svādhiṣṭhānagate yoge śākte śaktiṃ samabhyaset |
abdaikena jagatsarvaṃ kṣobhayettridaśeśvaram || 56 ||
[Analyze grammar]
durbhagānāmabhāgyānāmabdātsarvaṃ bhaviṣyati |
yaḥ punaḥ sarvathā siddhaḥ sa sidhyatyacirātpriye || 57 ||
[Analyze grammar]
sāttvikena tu rūpeṇa tyaktamāyāsukhojjhitaḥ |
pādaprakṣālanaṃ juṣṭaṃ yo na dadyātsa sidhyati || 58 ||
[Analyze grammar]
etatkulālikāmnāye piṇḍakubjicatuṣṭayam |
avijñāya na dātavyaṃ yāvannādeśitaḥ śiśuḥ || 59 ||
[Analyze grammar]
anādivimalamātaṅgī sarvajñā ca pulindikā |
yoge ca śabarī proktā siddhasaṃjñeti campakā || 60 ||
[Analyze grammar]
śrībhairava uvāca |
adhunā śṛṇu kubjīśe padagranthivibhañjakam |
kramaṃ vakṣyāmi divyaughaṃ sāmarthyādinirākulam || 61 ||
[Analyze grammar]
ājñāmoghapadaṃ khañji dvitīyaṃ kubjinīpadam |
śaktividyā tṛtīyaṃ tu caturthaughapadakramam || 62 ||
[Analyze grammar]
catuṣpīṭhavibhedena punaḥ pīṭhacatuṣpadam |
ṣoḍaśaiva padānyāhurgranthibhūtāḥ pṛthakpṛthak || 63 ||
[Analyze grammar]
kalanti sakalaṃ sarvaṃ sthūlasūkṣmavibhāgataḥ |
nadanti kālarūpasthāḥ sthūlasūkṣmāntathāntimān || 64 ||
[Analyze grammar]
tithyādyāntapadaṃ yānti vāmāntaṃ dakṣiṇaṃ punah |
candrasūryavibhāgena jīvitaṃ maraṇaṃ padam || 65 ||
[Analyze grammar]
padaiḥ ṣoḍaśabhiḥ sarvaṃ granthiṃ baddhvādhvaraṃ'khilam |
kālarūpāstu tāḥ kālaṃ hanantyuccārayogataḥ || 66 ||
[Analyze grammar]
o-jā-pū-kā-ḍi-lam-rṇa-ma-ā-dha-gi-rū-ṇa-ra-ri-pū |
evaṃ jñāte hanetkālamuccaranto'nupūrvaśaḥ || 67 ||
[Analyze grammar]
akṣare akṣare granthiḥ pīṭhaṃ granthicatuṣṭayam |
catuṣpīṭhamayā yoniścaturyonimayaṃ'khilam || 68 ||
[Analyze grammar]
pañcamī yā parā yonistasyā granthiḥ pade pade |
tayā vyāptamidaṃ sarvaṃ kāraṇānalamadhyagam || 69 ||
[Analyze grammar]
tatpadaṃ paramaṃ proktaṃ yatra sarve padā gatāḥ |
ṣoḍaśākṣarabhedena tatpadaṃ labhate sphuṭam || 70 ||
[Analyze grammar]
prathamādhāranantākhyā madhyamāṅghryāṅgulīgatā |
kālagranthistu gulphādho raudrīgranthirnalāntare || 71 ||
[Analyze grammar]
jyeṣṭhāgranthirnitambādho vāme vāmādhasaṃsthitā |
kāmagranthirgudādhāre piṅgagranthistatordhvataḥ || 72 ||
[Analyze grammar]
adhordhvaromamadhye tu brahmagranthirudāhṛtā |
somagranthistataścordhve sūryagranthistatordhvataḥ || 73 ||
[Analyze grammar]
prāṇagranthiḥ punaścordhve jīvagranthistatordhvataḥ |
yena jīvanti bhūtāni tadviyogānmriyanti ca || 74 ||
[Analyze grammar]
viṣṇugranthistu sā jñeyā kaṇṭhasthā tāluke'nyathā |
rudragranthirmahāraudrā īśagranthistatordhvataḥ || 75 ||
[Analyze grammar]
sādākhyastu parā granthistrikoṭyordhvavyavasthitā |
māyā śaktistataścordhve icchānandāmṛtāplutā || 76 ||
[Analyze grammar]
ṣoḍaśāvayavā devī khecarī tu khageśvarī |
padmasthā padmamadhyasthā haṃsasthā haṃsavāhinī || 77 ||
[Analyze grammar]
niṣkalā sakalā devī vajradehā manonmanī |
padakramasya madhyasthā padāṅgābharaṇojjvalā || 78 ||
[Analyze grammar]
kramamantrapadālabdhā helayā cāṇimāṣṭakam |
sādhayenmahatā devī ṣoḍaśākṣarasambhavā || 79 ||
[Analyze grammar]
mālinī siddhadehā sā tritattvārcighanojjvalā |
aghoryāṣṭakasaṃyuktā dvādaśāṅgaprapūritā || 80 ||
[Analyze grammar]
ṣaḍaṅgāvayavopetā divyadehā mahābalā |
asitāṅgatanūdbhūtā mantradehā maheśvarī || 81 ||
[Analyze grammar]
mālinī śabdarāśiśca trividyāghorikāṣṭakam |
dvādaśāṅgaṣaḍaṅgaṃ ca etaddehaṃ kulātmakam || 82 ||
[Analyze grammar]
lalāṭakaṇṭhavakṣasthaṃ guhyāṅghrau ratnapañcakam |
ślokadvādaśabhirmālā pādādau cūlikāvadhim || 83 ||
[Analyze grammar]
brahmasūtrojjvalā devyāḥ skandhobhau tadgrahānvitau |
pañcabījairmukhakoṣaṃ pañcauṃkāraiḥ khilaṃ nyaset || 84 ||
[Analyze grammar]
śrīkubjikā uvāca |
paramaṃ vada kauleśa padamantrā yathā sthitāḥ |
yatra sthāne niyoktavyāḥ sphuṭaikaikaṃ pṛthakpṛthak || 85 ||
[Analyze grammar]
śrībhairava uvāca |
kathayāmi varārohe padārthārthapadaṃ yathā |
siddhamantropadeśo'yaṃ prakaṭārthaṃ vadāmi te || 86 ||
[Analyze grammar]
mūrdhni vaktrākṣiṇau karṇau nāsāgaṇḍau dvijauṣṭhakau |
bhāratīśaṅkhinīdvāre śrīkaṇṭhātsenakāvadhim || 87 ||
[Analyze grammar]
krameṇa ṣoḍaśaivaitāndakṣiṇādau padā nyaset |
dantauṣṭhādimadho nyasya bhāratīśaṅkhikāvadhim || 88 ||
[Analyze grammar]
krodhādāvekarudrāntaṃ skandhādau cāṅgulāvadhim |
dakṣiṇe vāmato'pyevaṃ kūrmādau śarmakāvadhim || 89 ||
[Analyze grammar]
someśvarādyumākāntaṃ sphicādau'ṅghryānta dakṣiṇam |
vāmato'ṣāḍhimeṣāntaṃ pārśvau lohiśikhānvitau || 90 ||
[Analyze grammar]
chagalaṇḍaṃ tu vaṃśasthaṃ dviraṇḍaṃ nābhimaṇḍale |
hṛdaye tu mahākālamaṣṭakaṃ purato'nyathā || 91 ||
[Analyze grammar]
vālibhaujaṅgapainākakhaḍgīśabakaśvetakāḥ |
bhṛgulākulasaṃvartāḥ kālaprāṇasaśukragāḥ || 92 ||
[Analyze grammar]
majjāsthisnāyumāṃsasthā raktatvagvālimāditaḥ |
anulomavilomena kālavelāditaḥ kramāt || 93 ||
[Analyze grammar]
nādinī tu śikhāgrasthā nakārākṣarasambhavā |
ṛ-ṝ-ḷ-ḹ nivṛttyādyā mālikā śirasi sthitā || 94 ||
[Analyze grammar]
tha śiro grasanī devī dha netre priyadarśanā |
ī guhyaśakti nādasthā nāsāyāṃ netramadhyataḥ || 95 ||
[Analyze grammar]
vyāpayitvā sthitā devī ca tṛtīyaṃ tu locanam |
cāmuṇḍā parameśānī lalāṭasthā virājate || 96 ||
[Analyze grammar]
bakāraṃ vadanaṃ devyā vajriṇī śaktiravyayā |
kavarge daśanāstīkṣṇāḥ kaṅkaṭā kālikā śivā || 97 ||
[Analyze grammar]
ghoraghoṣā mukhīvīrā kavarge dasanāḥ śubhāḥ |
māyādevī i jihvā tu a vāgvāgeśvarī matā || 98 ||
[Analyze grammar]
nārāyaṇī ṇa karṇau tu tayorbhūṣaṇamī-parau |
mohanī ca tathā prajñā va kaṇṭhe śikhivāhinī || 99 ||
[Analyze grammar]
lāmā vināyakī devī ḍaḍhau bāhudvayaṃ matam |
paurṇimā hastadeśasthā ṭhakārākhyaṃ vibhormatam || 100 ||
[Analyze grammar]
jhaṅkārī kurdanī caiva jhañau cāṅgulayaḥ kramāt |
kapālinī vāmakare ṭakāraḥ parameśvarī || 101 ||
[Analyze grammar]
dīpanī śūladaṇḍaṃ ca rephaḥ samyagudāhṛtam |
jayantī ja bhavecchūlamevaṃ devī virājate || 102 ||
[Analyze grammar]
bhīṣaṇā vāyuvegā ca skandhayorubhayorapi |
pāvanī tu pa hṛllagnā ṣodaraṃ lambikā sthitā || 103 ||
[Analyze grammar]
saṃhārikā kṣakāro'yaṃ nābhirdevyāśca bhairavi |
chagalī pūtanā caiva stanau chalau paristhitau || 104 ||
[Analyze grammar]
āmoṭī tadgataṃ kṣīramāvarṇaḥ parikīrtitaḥ |
paramātmā sakāro'yaṃ ha prāṇe śaktirambikā || 105 ||
[Analyze grammar]
icchāśaktirvisargākhyā vyāpyabhāvena saṃsthitā |
ma nitambaṃ mahākālī śa guhyaṃ kusumāyudhā || 106 ||
[Analyze grammar]
śukrā devī tvanusvāraṃ śukraṃ devyāstu bhairavi |
tārā takāramūrusthā e ai jñānīkriyāv ubhau || 107 ||
[Analyze grammar]
jānunī saṃsthitau devi bhairavyāśca mahātmanaḥ |
gāyatrī caiva sāvitrī o au jaṅghau prakīrtitau || 108 ||
[Analyze grammar]
dahanī dakṣapādasthā vāme phetkārikā matā |
nādiphāntā varārohe dehaṃ śaktimayaṃ śubham || 109 ||
[Analyze grammar]
siddhapañcāśakopetaṃ mālinyārdhaśatānvitam |
evaṃ śataṃ samākhyātaṃ yojyamānaṃ tanau bhṛtam || 110 ||
[Analyze grammar]
padadvayaṃ samākhyātaṃ tatra haṃso vyavasthitaḥ |
yāvaccarati tau dvau tu tāvadātmā samāpyate || 111 ||
[Analyze grammar]
padamānamaśeṣaṃ tu atra sarvaṃ samāpyate |
ājñāto bhuñjate kālaṃ padaṃ jñātvājarāmaram || 112 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 17
A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)
[Indica Books, Varanasi]
Buy now!