Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrībhairava uvāca |
bhuvanāṅkurasaṃyuktaṃ padapattravibhūṣitam |
varṇakaṇṭakasaṅkīrṇaṃ mantracchidrasamanvitam || 1 ||
[Analyze grammar]

kalāsūtracitaṃ divyaṃ tattvagranthyuparisthitam |
koṭikoṭiśatāyāmaṃ caturviṃśadalāyatam || 2 ||
[Analyze grammar]

vyomodārṇavamadhyasthaṃ nīlāñjanasamaprabham |
sahasrādityasaṅkāśaṃ kālāgniriva varcasam || 3 ||
[Analyze grammar]

tatrordhve maṇḍalānyāhuścaturviṃśamanukramāt |
kṣetropakṣetrasandohānpūrvādau pārthivāditaḥ || 4 ||
[Analyze grammar]

kṣetre dve copakṣetre dve sandohe dve vijānataḥ |
dalopari virājante catuḥṣaṭkaṃ diśāditaḥ || 5 ||
[Analyze grammar]

aṭṭahāsāditaḥ kṛtvā rājagṛhamapaścimam |
pārthivādiprakṛtyantaṃ saṃyogānmaṇḍalāyate || 6 ||
[Analyze grammar]

saumyādibhagnanāsāntāḥ sūryamaṇḍalasaṃsthitāḥ |
pṛthagmaṇḍalacakrasthāḥ khecaryaḥ kulanāyikāḥ || 7 ||
[Analyze grammar]

somamaṇḍalamadhye tu dvātriṃśānye mahābalāḥ |
kubjikāṅgasamudbhūtāḥ pracaṇḍogrā guṇotkaṭāḥ || 8 ||
[Analyze grammar]

caṇḍā ghaṇṭā mahānāsā sumukhī durmukhī balā |
revatī prathamā ghorā saumyā bhīmā mahābalā || 9 ||
[Analyze grammar]

jayā ca vijayā caiva ajitā cāparājitā |
mahotkaṭā virūpākṣī śuṣkā cākāśamātarā || 10 ||
[Analyze grammar]

sehārī jātahārī ca daṃṣṭrālī śuṣkarevatī |
pipīlikā puṣpahārī aśanī sasyahārikā || 11 ||
[Analyze grammar]

bhadrakālī subhadrā ca bhadrabhīmā subhadrikā |
dvātriṃśadguṇaśālinyaścakreśvaryā mahāmbikāḥ || 12 ||
[Analyze grammar]

somamaṇḍalamadhyasthā vahnisthāstu tataḥ śṛṇu |
khageśvarapatīnāṃ tu patimātryo'tra saṃsthitāḥ || 13 ||
[Analyze grammar]

asitāṅgatanūdbhūtāḥ kriyārūpāḥ parāparāḥ |
kurvanti vividhāṃ sṛṣṭiṃ tvaritaṃ lāghave sthitāḥ || 14 ||
[Analyze grammar]

śrīkubjikā uvāca |
tvaritāśabdaṃ kathaṃ deva khañjīśabdaṃ kimucyate |
kubjāśabdaṃ kathaṃ proktaṃ kathaṃ tanmaṇḍalāgaṇaḥ || 15 ||
[Analyze grammar]

kathaṃ rūpaṃ maheśānyāḥ sarvametad yathākramam |
ācacakṣva prayatnena yena bhrāntirvinaśyati || 16 ||
[Analyze grammar]

śrībhairava uvāca |
sādhu devi mahādurge kiṃ na budhyasi pārvati |
yadasmāttvamihāyātā tatkiṃ te veditaṃ na hi || 17 ||
[Analyze grammar]

vālāgraśatabhāgasya vibhinnasya sahasradhā |
asya kālavibhāgasya tvarātsañcarase yathā || 18 ||
[Analyze grammar]

tathā tvaṃ tvaritā nāma aśeṣārtivināśinī |
khañjinī kathitā tubhyaṃ vāraṃ vāraṃ punaḥ punaḥ || 19 ||
[Analyze grammar]

yasyā madhyagataṃ viśvaṃ viśvamadhyagatā tu yā |
khañjikā tena sā proktā sūkṣme vastuni sūkṣmagā || 20 ||
[Analyze grammar]

eṣā te khañjikā khyātā kubjinīṃ śṛṇu sāmpratam |
anvarthasaṃjñikā nāma ekā tvaṃ tu kuleśvari || 21 ||
[Analyze grammar]

sthūlasūkṣme pare tattve vyaktāvyakte nirāmaye |
sarvaṃ vyāptamidaṃ devyā sā ca tvaṃ kiṃ na budhyasi || 22 ||
[Analyze grammar]

bṛhatkāyo yadā kaścitsvalpe vyācarate gṛhe |
kuñcitāṅgo viśed yasmāttadvadeṣā maheśvarī || 23 ||
[Analyze grammar]

caturdvādaśadhādhāraṃ granthau ṣoḍaśakānvitam |
vaḍavākhyaṃ triśūlordhvaṃ trittattvaṃ tu kalāntagam || 24 ||
[Analyze grammar]

nididhyāsyaṃ śrutaṃ deśyametatkauleśvaraṃ tanum |
yasyodaragataṃ tacca tasya kimaparaṃ param || 25 ||
[Analyze grammar]

kūṭabhūtaṃ tu tanmadhye yasmātsā kuṭilītayā |
gatānekakulodbhinnā iccheyaṃ pārameśvarī || 26 ||
[Analyze grammar]

tena tvaṃ kubjikā proktā parā sarveṣu vastuṣu |
tatredaṃ durlabhaṃ devi sugopyaṃ prakaṭīkṛtam || 27 ||
[Analyze grammar]

vedasiddhāḥ paśus cordhve ūrdhvaṃ vāme paśutvatā |
vāmaṃ dakṣiṇamārgasya dakṣiṇaṃ kulaśāsane || 28 ||
[Analyze grammar]

taṃ tu yonyārṇave līnaṃ yoniḥ srīkubjikāmate |
ato'rthaṃ gopitaṃ tantraṃ na kasyacinmayoditam || 29 ||
[Analyze grammar]

rabhasāviṣṭabhāvena tavādya prakaṭīkṛtam || 30 ||
[Analyze grammar]

śrīkubjikā uvāca |
sūryasomasthitiḥ proktā vahnisthānāvadhāritā |
kathaṃ sā kurute sṛṣṭiṃ ko'sitāṅgaḥ kuleśvaraḥ || 31 ||
[Analyze grammar]

śrībhairava uvāca |
kubjeśi śrūyatāṃ sṛṣṭiryathāvasthā prapadyate |
asitāṅgo maheśānastatordhve maṇḍalopari || 32 ||
[Analyze grammar]

somamadhye ravisthānaṃ sūryamadhye śikhiḥ sthitaḥ |
tatra madhye'ṅkuraṃ divyamasitāṅgasamudbhavam || 33 ||
[Analyze grammar]

tato niṣpadyate sṛṣṭirvicitrānekarūpiṇī |
tattvāni ca kalā varṇā mantravidyā padaḥ purā || 34 ||
[Analyze grammar]

visṛjanti mahānandaṃ śaktibhairavamaṇḍalam |
pañcaviṃśatimadhyādau ṣoḍaśaivāṣṭa cāntimāḥ || 35 ||
[Analyze grammar]

bhairavānandaśaktisthamasitāṅgakuleśvaram |
ādimaṇḍalamadhyasthaṃ siddhaiḥ ṣoḍaśabhirvṛtam || 36 ||
[Analyze grammar]

ādiyonipurasthaṃ tu maṇḍalaṃ khecarātmakam |
asya pūjāvidhānena ājñāyoniphalaṃ labhet || 37 ||
[Analyze grammar]

ādimaṇḍalakaṃ hyetatpravaraṃ hyuttamottamam |
atrotpannāni sarvāṇi maṇḍalāni hyanekadhā || 38 ||
[Analyze grammar]

pañcaviṃśātmakaṃ madhye maṇḍalānāṃ tadādimam |
catuḥsiddhānvitaikaikaṃ vijñeyaṃ pañcaviṃśakam || 39 ||
[Analyze grammar]

vālādau khaḍgaparyantaṃ maṇḍale maṇḍale tu tam |
eṣānyatpañcakaṃ devi kulavidyā kulādhvare || 40 ||
[Analyze grammar]

bhujaṅgakrūrasaṃyuktā trimūrtiguṇadhāraṇā |
sāmānyā sarvasiddhānāṃ pañcaviṃśatimaṇḍale || 41 ||
[Analyze grammar]

maṇḍalodbhṛtadehā sā kriyākālaguṇottarā |
caturbhiḥ sahitā devī sṛjate varṇasāgaram || 42 ||
[Analyze grammar]

kakārādau maparyantaṃ yakārādau ha-m-antimam |
atra mantrāḥ samutpannā vidyāmudrāgaṇo mahān || 43 ||
[Analyze grammar]

devīdehātsamutpannā sā devī maṇḍalodbhavā |
caturviṃśakamadhyasthā ṣaṭcatuṣkavibhūṣitā || 44 ||
[Analyze grammar]

vahnimaṇḍalamadhyasthā bahurūpā arūpiṇī |
barbaroruha piṅgākṣī danturā bṛhadodarā || 45 ||
[Analyze grammar]

nīlameghaprabhā bhīmā gambhīrābharaṇojjvalā |
vedaiḥ kṛtaśiromālā saṣaḍaṅgapadakramāt || 46 ||
[Analyze grammar]

brahmasūtraṃ maheśānyāḥ purāṇodbaddhamekhalā |
jyotiḥśāstrāñjitākṣī sā dhvanikarṇāvataṃsakā || 47 ||
[Analyze grammar]

kalālambitahāraughā vijñānakaṭakojjvalā |
śabdapaṅkāmṛtodbhinnā maṇḍitaṃ mukhamaṇḍalam || 48 ||
[Analyze grammar]

vicitravasanānekā śāstrapaṭṭāṃśukomalā |
ābaddhāṃśukaparyaṅkā prameyāsanasaṃsthitā || 49 ||
[Analyze grammar]

īdṛgrūpadharāṃ devīṃ pañcaviṃsāntamadhyagām |
aparāṃ sṛṣṭikartārāṃ parāṃ ṣaḍviṃśa-m-ādimām || 50 ||
[Analyze grammar]

ādimaṇḍalamadhyasthāmasitotsaṅgagāminīm |
dvibhujābharaṇopetāmekavaktrāṃ trilocanām || 51 ||
[Analyze grammar]

cārubimboṣṭhavadanāmanekaguṇaśālinīm |
arūpāṃ rūpasampannāṃ tasyānte rūpasambhavām || 52 ||
[Analyze grammar]

icchārūpadharāṃ devīṃ navātmānena labhyate || 53 ||
[Analyze grammar]

śrīkubjikā uvāca |
navātmānamayaṃ sarvaṃ tasyaitatparamā parā |
sā parā labhyate yena sa navātmā vada prabho || 54 ||
[Analyze grammar]

śrībhairava uvāca |
sādhu bhairavi yatnena pṛcchitaṃ nirmalārthataḥ |
na tena rahitaṃ kiñcitsatyedaṃ paramārthataḥ || 55 ||
[Analyze grammar]

prasahyaṃ pūjyate yatra tatra siddhakramo na hi |
yatra siddhakramo bhadre tatredaṃ gopitaṃ mayā || 56 ||
[Analyze grammar]

ājñālabdharasāsvādāstyajantīdaṃ sudurlabham |
viśuddhamaṇḍalordhvedaṃ maṇḍalaṃ na tadojjhitam || 57 ||
[Analyze grammar]

pañcaviṃśakabhedasya pūrvaṃ vidyā samuddhṛtā |
tasyaivādyaṃ dvikaṃ tyajya śeṣānyatkevalākṣarāḥ || 58 ||
[Analyze grammar]

bhṛgulākulasaṃvartāstrīṇyetāni anukramāt |
tatra lākulabhṛgveśaṃ bhujaṅgāsanasaṃsthitam || 59 ||
[Analyze grammar]

saṃvartakamahākālaṃ pinākīguṇasaṃyutam |
khaḍgavālāsanāsīnamarghīśānandanopari || 60 ||
[Analyze grammar]

'nugrahānandamūrdhnisthaṃ krūrānandasamanvitam |
parānandasamāyuktaṃ kūṭedaṃ maṇḍaleśvaram || 61 ||
[Analyze grammar]

yasya garbhagataṃ sarvaṃ vāṅmayaṃ sacarācaram |
tasyopāyamidaṃ devi upeyasya mahātmanaḥ || 62 ||
[Analyze grammar]

etatkauleśvaraṃ nāma kūṭarūpaṃ kuleśvaram |
nānena rahitā siddhiḥ sādhanaṃ khecarīpade || 63 ||
[Analyze grammar]

maṇḍalāntargataṃ pūjya maṇḍalaṃ kāmadaṃ smṛtam |
yena pūjitamātreṇa sarvavyāptipadaṃ labhet || 64 ||
[Analyze grammar]

mahataḥ kulavṛkṣasya ḍālāḥ syuḥ pañcaviṃśati |
ājñāpuṣpopaśobhāḍhyaṃ vijñānaphalamālitam || 65 ||
[Analyze grammar]

paripakvarasānandaṃ mokṣatṛptikaraṃ phalam |
prāpyate yena yajñena helayā maṇḍalaṃ tu tam || 66 ||
[Analyze grammar]

khecarīcakramadhyasthaṃ tritattvaguṇaśālinam |
maṇḍalodbhṛtadīpyantaṃ maṇḍalaṃ vaḍavāmukham || 67 ||
[Analyze grammar]

catuḥśaktisamāyuktamekaikaṃ pañcaviṃśakam |
ambikā raudriṇī jyeṣṭhā vāmādau sṛṣṭisāgare || 68 ||
[Analyze grammar]

etaccatuṣṭayāntasthaṃ naveśānaṃ kuleśvaram |
vaḍavānala-m-āsīnamājñāśūladharaṃ vibhum || 69 ||
[Analyze grammar]

śrīkubjikā uvāca |
maṇḍalānāṃ pṛthakpūjā siddhyarthaṃ sādhakeśvara |
vyāptisthaṃ tu yathā sarvaṃ tathā vadata bhairava || 70 ||
[Analyze grammar]

śrībhairava uvāca |
kathayāmi varārohe devyā dehagataṃ yathā |
vyāptināmavibhedena jñāsyante jñānino yathā || 71 ||
[Analyze grammar]

kāmamaṇḍalakaṃ skandhe khecaraṃ tadadhaḥsthitam |
gurumaṇḍalakaṃ sandhau pāṇimadhye ghanojjvalam || 72 ||
[Analyze grammar]

rudramaṇḍalakaṃ dakṣe pāṇau tattu nakhāgratah |
candramaṇḍalakaṃ vāme chāyāmaṇḍalakaṃ tvadhaḥ || 73 ||
[Analyze grammar]

jayantamaṇḍalaṃ sandhau jhaṅkāraṃ karamadhyataḥ |
jñānamaṇḍalakaṃ vāme aṅgulyāgre vyavasthitam || 74 ||
[Analyze grammar]

varāṅgordhvanitambādho dakṣiṇe'mṛtamaṇḍalam |
somamaṇḍalakorubhyāṃ sandhau ḍāmaramaṇḍalam || 75 ||
[Analyze grammar]

kanyāmaṇḍalakaṃ padbhyāmumāmaṇḍalakaṃ nakhe |
tārāmaṇḍalakaṃ vāme kuladivyorumadhyataḥ || 76 ||
[Analyze grammar]

anantamaṇḍalaṃ sandhau pādānte mitramaṇḍalam |
aṅgulyāgre samākhyātaṃ maṇḍalaṃ merupūrvakam || 77 ||
[Analyze grammar]

raktamaṇḍalakaṃ kukṣau dakṣiṇe vāmataḥ śikhī |
kulamaṇḍalakaṃ pṛṣṭhau vajrasaṅkhyāta madhyagam || 78 ||
[Analyze grammar]

maṇḍalaiścaikaviṃśābhirāvṛtaḥ sa kuleśvaraḥ |
ṣaṣṭhamaṇḍalakaṃ nābhau kālamaṇḍalakaṃ hṛdi || 79 ||
[Analyze grammar]

śrīmannāthāditaḥ kṛtvā trayaitānukrameṇa tu |
ekaikaṃ caikaviṃśānāṃ maṇḍalānāṃ patīśvarāḥ || 80 ||
[Analyze grammar]

pañcaviṃśakayogasya catuṣkaṃ patirūpiṇam |
samudāyapatīnāṃ ca patireko visuddhirāṭ || 81 ||
[Analyze grammar]

randhramaṇḍalakaṃ vṛtte romakoṭyordhvasaṃsthitam |
sarvāṅgasundaraṃ devyāḥ śarīraṃ maṇḍalodbhavam || 82 ||
[Analyze grammar]

śāmbhavīyaṃ parā mūrtiḥ svayaṃsambhṛtamaṇḍalam |
maṇḍalodbhṛtadehā sā sā ca maṇḍalamadhyagā || 83 ||
[Analyze grammar]

svayaṅkartā svayaṃhartā maṇḍalānāṃ kuleśvarī |
vaḍavānalarūpeṇa triśūlāsanasaṃsthitā || 84 ||
[Analyze grammar]

kaṅkāleśvaramūrdhnisthā ṣaṭpadārthoparisthitā |
caturbhujaikavadanā cākṣasūtrakarābhayā || 85 ||
[Analyze grammar]

sarvajñānāvabodhena pustakānyavarapradā |
pañcamordhvakramo devyā maṇḍalodbhṛtavigrahā || 86 ||
[Analyze grammar]

caturāśītipramāṇena koṭīnāṃ mūlatordhvataḥ |
śarīraṃ śrīkuleśasya tasya kumbho'bjamaṇḍale || 87 ||
[Analyze grammar]

sthitā sañjanate sarvaṃ tena kubjeśvarī parā |
maṇḍalodbhṛtadehā sā maṇḍaloparisaṃsthitā || 88 ||
[Analyze grammar]

maṇḍalāntargatā devī dhyātvā maṇḍaladāyikām |
śrīmahānandavṛkṣo'yaṃ ḍālānekacitaṃ tu tam || 89 ||
[Analyze grammar]

śāstrapallavasaṃyuktaṃ vijñānāṅkuraśobhitam |
akhaṇḍajñānapuṣpāḍhyaṃ siddhodayaphalānvitam || 90 ||
[Analyze grammar]

pakvānandarasālāḍhyaṃ mokṣatṛptyādisatphalam |
eṣa maṇḍalavṛkṣo'yaṃ yasmātsarvaṃ prapadyate || 91 ||
[Analyze grammar]

sarvathā tad yajennityaṃ vyākulena-m-anena kim |
nirācāreṇa yogena sācāreṇa na tad yajet || 92 ||
[Analyze grammar]

vyāptibhāvamato matvā bhuktvā cāṇḍālajāṃ tanum |
sa paśyati paraṃ vṛkṣaṃ khecaraṃ maṇḍalodbhavam || 93 ||
[Analyze grammar]

tadbhāvabhāvanāṃ kṛtvā guruṃ matvāvadhārayet |
yatkiñcitpuratastasya tatsarvaṃ maṇḍalaṃ viduḥ || 94 ||
[Analyze grammar]

yadi syānmaṇḍalo dehaḥ pūjayenmaṇḍalādibhiḥ |
vaḍavānalayogena ekaikaṃ māsakāvadhim || 95 ||
[Analyze grammar]

kulavidyāsamāyuktaṃ catuṣkalasamanvitam |
kauleśānasamāyuktaṃ svasthānasthopadeśagam || 96 ||
[Analyze grammar]

evaṃ sañcintya manasā bhaktiyukto jitendriyaḥ |
pañcaviṃśatimāsena prākṛtān labhate guṇān || 97 ||
[Analyze grammar]

dviguṇena tu kālena paiśācaguṇakṛdbhavet |
triguṇena tu kālena daivatyaṃ bhajate tu saḥ || 98 ||
[Analyze grammar]

caturguṇena kāmitvaṃ sāmānyatvāmarālaye |
pañcamāvasthayogena satyalokāvadhiṃ vrajet || 99 ||
[Analyze grammar]

ṣaṣṭhamena tu yogena viṣṇutvaṃ jāyate dhruvam |
saptamena tu yogena brahmāṇḍāntamanuvrajet || 100 ||
[Analyze grammar]

aṣṭamena tu piṅgo'sau navamānteśvaraḥ prabhuḥ |
maṇḍalīśo daśāvasthaḥ khecaraḥ khecarādhipaḥ || 101 ||
[Analyze grammar]

maṇḍalābhyāsayogena nirācāreṇa yoginaḥ |
vaḍavānalamadhye tu vaḍavānalapūritaḥ || 102 ||
[Analyze grammar]

vaḍavānalarūpeṇa nirācāravrataṃ caret |
vaḍavānalamārūḍho vāḍavīyaṃ padaṃ labhet || 103 ||
[Analyze grammar]

yataḥ sarvamayaṃ tacca jagedaṃ vaḍavodaram |
ājñeyaṃ sakalā devī divyājñāto'sya sambhavaḥ || 104 ||
[Analyze grammar]

ṣaṭpadārthasya cānyasya pradhānaṃ vaḍavānalam |
mahāvṛkṣavaṭo yasya sūkṣmabījavaṭo yathā || 105 ||
[Analyze grammar]

tathā tu hṛdayasyāsya sarvamevodare jagat |
khecarādhipatirdevyā vaṭamālāvalambinī || 106 ||
[Analyze grammar]

ājñāsūtraprayoktā sā caturāśītiguṇojjvalā |
guruvaktrāttu labhyeta māleyaṃ vaḍavānalī || 107 ||
[Analyze grammar]

svamanīṣikato'nyathā paśyanto'pi na paśyati |
etatte pañcakaṃ proktaṃ sarvavyāptibhṛtodaram || 108 ||
[Analyze grammar]

khecarāntapadaṃ divyaṃ catuṣkānyaṃ punaḥ śṛṇu || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 16

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: