Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrībhairava uvāca |
devīdūtīmataṃ kubji kathitaṃ tu suvistaram |
idānīṃ mātarāṇāṃ ca śṛṇu tvaṃ vyāptilakṣaṇam || 1 ||
[Analyze grammar]

padapattrordhvagaṃ padmaṃ tejorūpaṃ subhāsvaram |
lakṣakoṭisuvistīrṇamambhodhiparimaṇḍalam || 2 ||
[Analyze grammar]

tatra madhye maheśānaṃ piṅgeśaṃ piṅgarūpiṇam |
trikoṇapuramadhyasthaṃ tejorāśimanāmayam || 3 ||
[Analyze grammar]

kāle hyaharmukhe prāpte kṣobhayitvā svakāṃ tanum |
vijñānakevalānyaṣṭau bodhayāmāsa pudgalān || 4 ||
[Analyze grammar]

aṣṭau mudrā mahāmātryo jagadyonirmahāmbike |
tāsu jātaṃ jagatsarvaṃ yatkiñcidvāṅmayaṃ'khilam || 5 ||
[Analyze grammar]

prathamā khecarīmudrā ātmī nāma dvitīyakā |
tṛtīyā śaśinī jñeyā vahnināmā caturthikā || 6 ||
[Analyze grammar]

pañcamī calanī nāma ṣaṣṭhī bhānumatī smṛtā |
saptamī mahimā nāma aṣṭamī sukṛtālayā || 7 ||
[Analyze grammar]

etā aṣṭau mahāmātryaḥ śrīmanmitrāṅgajodbhavāḥ |
kurvanti vividhāṃ sṛṣṭiṃ sthūlasūkṣmaparāparām || 8 ||
[Analyze grammar]

vibhājayanti cātmānamekaikā cāṣṭadhāṣṭadhā |
teṣvanyāḥ ṣoḍaśādhārāścatuḥṣaṣṭyānta-m-antikāḥ || 9 ||
[Analyze grammar]

khecarītanusambhūtāścāṣṭau mātryo diśātmikāḥ |
aindrādīśāna-m-antasthāḥ sarvādhārāḥ parāparāḥ || 10 ||
[Analyze grammar]

rudrāṇyaṃśāḥ samākhyātā devīkoṭāntasaṃsthitāḥ |
saṃvartavīrasaṃyuktāḥ śambhukalpāvatārakāḥ || 11 ||
[Analyze grammar]

ātmamātrodbhavā hyevaṃ sakalā niṣkalāśca ye |
vijñānapralayāntānye dharmādharme niyojayet || 12 ||
[Analyze grammar]

tatrāṇavo'tha māyāyā aṣṭau mātryo'ṇusambhavāḥ |
prayāgapuramadhyasthāścaṇḍakaulīśasaṃyutāḥ || 13 ||
[Analyze grammar]

brāhmīcakraṃ samuddiṣṭamādikalpasya madhyagam |
ātmamātryaṣṭakaṃ proktamindramātryaṣṭakaṃ vadet || 14 ||
[Analyze grammar]

chāyā tu śīkarā jyotsnā ṛturatnā suśītalā |
payoghṛtavatī cānyā indramātryo'ṣṭa vaiṣṇavī || 15 ||
[Analyze grammar]

vārāṇasīpurāntasthā amṛtādhāraśītalā |
āpyāyanti jagatsarvaṃ pālayanti jagāmbikāḥ || 16 ||
[Analyze grammar]

kalpāvāntaramāsādya krodhakaulīśasaṃyutāḥ |
kurvanti vividhāṃ sṛṣṭimāpadāṃ mocayanti tāḥ || 17 ||
[Analyze grammar]

tṛṣṇā rāgavatī mohā kāmā kopā tamotkaṭā |
īrṣā śokavatītyaṣṭau vahnimātryaḥ prakīrtitāḥ || 18 ||
[Analyze grammar]

kaulīśonmattasaṃyuktāḥ kollādrau saṃvyavasthitāḥ |
mahāntakalpamadhyasthāḥ krīḍantyamitatejasā || 19 ||
[Analyze grammar]

tvacī sparśavatī gandhā prāṇāpānī samānanī |
udānī vyāni kṛkarā marunmātryo'ṣṭa kīrtitāḥ || 20 ||
[Analyze grammar]

asitāṅgakuleśānamaṭṭahāsapurāntagāḥ |
divyakalpe purā mātryaḥ krīḍantyamitatejasā || 21 ||
[Analyze grammar]

tamohantā prabhā mohā tejinī dahanī dinā |
jvalanī śoṣaṇītyaṣṭau arkamātryaḥ prakīrtitāḥ || 22 ||
[Analyze grammar]

divyādivyapare kalpe jayantīpuramadhyagāḥ |
rurukauleśasaṃyuktāstena sārdhaṃ ramanti tāḥ || 23 ||
[Analyze grammar]

nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca |
śāntātītā ca pṛthivī vajriṇī kāmadhenavī || 24 ||
[Analyze grammar]

mahimeśānadevasya aṣṭau mātryaścaritragāḥ |
adivyakalpamadhyasthā jhaṇṭhakauleśvarānvitāḥ || 25 ||
[Analyze grammar]

aindryādhiṣṭhitacakrasthāḥ krīḍantyamitatejasā |
pūryaṣṭakasya madhyasthā vajrahastā mahābalāḥ || 26 ||
[Analyze grammar]

payoṣṇī vāruṇī śāntā amṛtā vyāpinī dravā |
plavanī jalamātā ca payomātryo'ṣṭa viśrutāḥ || 27 ||
[Analyze grammar]

vartamānikakalpe tu ekāmrakavanāntagāḥ |
kapālīśakuleśānaṃ cāmuṇḍācakramadhyagāḥ || 28 ||
[Analyze grammar]

śrīkuleśvaradevasya hṛtpadme' ṣṭadale sthitāḥ |
īśānakramayogena sṛṣṭimārgāvalambikāḥ || 29 ||
[Analyze grammar]

karṇikāyāṃ sthito devaścatuṣkaparivāritaḥ |
raktākarālācaṇḍākṣīmahocchuṣmāsamanvitaḥ || 30 ||
[Analyze grammar]

mahāraktavanāntasthastejomaṇḍalamadhyagaḥ |
navatattveśvaraṃ devaṃ pūryaṣṭakasamanvitam li || 31 ||
[Analyze grammar]

antardehasthito yasmātpūrayetsa carācaram |
tena pūryaṣṭakaṃ proktamaṣṭadhā tu prapūrakam || 32 ||
[Analyze grammar]

sa śivaḥ sarvasattvānāṃ hṛdisthaḥ parameśvaraḥ |
bhrāmayeta jagatsarvaṃ yantrārūḍhastu māyayā || 33 ||
[Analyze grammar]

dvāsaptatisahasrāṇāmuparistho'ntare sthitaḥ |
akṣārūḍho'kṣagamyo'yaṃ manīśānāṃ piśācavat || 34 ||
[Analyze grammar]

guruvaktraṃ tu tatproktaṃ guruvaktrāttu labhyate |
gurutvaṃ yātyasau yogī guruvaktrāvalambakaḥ || 35 ||
[Analyze grammar]

tejastattvaṃ tu taṃ devi rudraśaktibhirāvṛtam |
atordhvaṃ yoginīnāṃ tu ghaṭasthānaṃ nigadyate || 36 ||
[Analyze grammar]

guruvaktre gurorvaktraṃ guruvaktre tu saṃsthitam |
guruvaktrāttu labhyeta tasmātsantoṣayedgurum || 37 ||
[Analyze grammar]

stutiṃ kṛtvā uvācedaṃ kubjikā parameśvaram |
pṛcchāmi nātha yatnena ghaṭasthānaṃ suvistaram || 38 ||
[Analyze grammar]

uvāca bhagavāndevastvatpṛcchā rahitaṃ'naghe |
nikhilaṃ kathayiṣyāmi yathā tvaṃ kubji cetasā || 39 ||
[Analyze grammar]

koṭikoṭisuvistīrṇaṃ ghaṭādhāraṃ tatordhvataḥ |
vajrapadmāṅkitaṃ divyaṃ piṅganāthāvadhisthitam || 40 ||
[Analyze grammar]

anantaguṇadātāraṃ sarvārthapratipādakam |
tasmātsampadyate sarvamaihiṃ pāratrikaṃ ca yat || 41 ||
[Analyze grammar]

yatra bhāṇḍāni sarvāṇi labhyante ca sahasradhā |
layaṃ yānti punastatra ghaṭasthānaṃ taducyate || 42 ||
[Analyze grammar]

yasmātsarvaṃ yathā yāti yasmād yānti truṭanti ca |
yatra nirbhedyatāṃ yānti tatsthānaṃ ghaṭikātmakam || 43 ||
[Analyze grammar]

bhuvanāṣṭottaraṃ bhāṇḍaṃ padabhāṇḍaṃ tu tatra vai |
varṇabhāṇḍaṃ tu tatrasthaṃ mantratattvakalātmakam || 44 ||
[Analyze grammar]

bhāṇḍāriṇo amīṣāṃ ca nivṛttyādyāḥ prakīrtitāḥ |
yasyādhāreṇa vartante bhogānte tatpadaṃ punaḥ || 45 ||
[Analyze grammar]

śrīkuleśvaradevasya hṛdyordhvaghaṭa-m-antare |
tatkuleśvaradevasya durbhedyaṃ ṣaṭpuraṃ mahat || 46 ||
[Analyze grammar]

vibhajya svatanuṃ devaḥ ṣaṭpadārthapadena ca |
ṣaḍ yoginyo mahātejāḥ ṣaṭpure sanniveśitāḥ || 47 ||
[Analyze grammar]

ḍāmarī rāmaṇī caiva lambakarṇī ca kākinī |
sākinī yakṣiṇī cānyā kusumbhodasamudbhavāḥ || 48 ||
[Analyze grammar]

vajrapadmāsanārūḍhāḥ kusumbhaguṇaśālinīḥ |
ṣaṭpurādhipatīnāṃ ca patitve samvyavasthitāḥ || 49 ||
[Analyze grammar]

o-jā-pū-kāmabhedena kā-pū-jā-o-vyatikramāt |
etatkramaṃ samākhyātaṃ sṛṣṭisaṃhāragocare || 50 ||
[Analyze grammar]

parāparavibhāgena sthūlasūkṣmaparāntagam |
yathādhipati devatvaṃ yoginīnāṃ tathā śṛṇu || 51 ||
[Analyze grammar]

duḥśīlā ḍamarī bhīmā ādhārasthā tu ḍāmarī |
svādhiṣṭhānapurāntasthā rāmaṇī ramaṇātmikā || 52 ||
[Analyze grammar]

maṇipūrapurāntasthā lambakarṇī mahadbhutā |
dhvanidevapure kākī viśuddhau sākinī smṛtā || 53 ||
[Analyze grammar]

ājñāpurasya madhyasthā yakṣiṇīti nigadyate |
kubjikodarasambhūtāḥ ṣaḍ yoginyaḥ parāparāḥ || 54 ||
[Analyze grammar]

atra jātaṃ jagatsarvaṃ rudrāntaṃ brahmaṇo'vadhim |
saṃharanti punastāstu vilomena prapūjitāḥ || 55 ||
[Analyze grammar]

upadeśapragamyāstāḥ pāramparyakrameṇa vai |
jñātavyaṃ ṣaḍvidhādhvānaṃ ṣaṭprakāraṃ gurormukhāt || 56 ||
[Analyze grammar]

śravaṇe cakṣuṣī nāsā mukhe caiva tathaiva hi |
cibuke kaṇṭhadeśe tu guruvaktrāttu labhyate || 57 ||
[Analyze grammar]

praṇayāviṣṭacetaskā uvācedaṃ kujeśvarī |
vyāptisthānaṃ kathaṃ teṣāṃ kā kasya pathayāyinī || 58 ||
[Analyze grammar]

bhaktyā pṛṣṭavatī matvā prahasya parameśvaraḥ |
uvāca kubjike tubhyaṃ kathayāmyanupūrvaśaḥ || 59 ||
[Analyze grammar]

ghaṭanti sarvavastūni yasyāṅge tu varānane |
ghaṭasthānaṃ tu tenoktaṃ sandohaguṇalakṣaṇam || 60 ||
[Analyze grammar]

rudrapañcāśakopetaṃ śaktipañcāśakānvitam |
cakravartyaṣṭakopetaṃ bhuvanāṣṭottaraṃ śatam || 61 ||
[Analyze grammar]

manojanapadākīrṇamādhāragṛhasaṅkulam |
oṃkāradalamadhyasthamaghorīhṛdayānvitam || 62 ||
[Analyze grammar]

tatra sā ḍāmarī devī jvalatpiṅgogralocanā |
manorasādhipatyasthā duḥsādhyā bhuvanātmikā || 63 ||
[Analyze grammar]

punarjapattramadhyasthā ekāśītipadāvṛtā |
śirasādhiṣṭhitā yogī svādhiṣṭhānagṛhākulā || 64 ||
[Analyze grammar]

buddhijanapadākīrṇā padādhve rāmaṇī ramet |
duṣprekṣā duḥsahā bhīmā buddhyāsṛglolavigrahā || 65 ||
[Analyze grammar]

maṇipūragṛhāntasthā kāmapattrāntare gatā |
taḍitsahasravarṇābhā śikhārūpā maheśvarī || 66 ||
[Analyze grammar]

ahaṅkārajanānandā prāleyāvalisannibhā |
varṇeśvarī mahādevī kriyārūpā parāparā || 67 ||
[Analyze grammar]

tasyāṅgasambhavā mantrāḥ sarvajñāste prakīrtitāḥ |
lambikā sā samākhyātā māṃsāhārā ca lampaṭā || 68 ||
[Analyze grammar]

pūrṇakadalamadhye tu nīlāñjanasamaprabhā |
tanutrāṇakṛtāṭopā mantrādhvā-s-tu vibhūṣitā || 69 ||
[Analyze grammar]

anāhatakamadhyasthā guṇānekajanāvṛtā |
kākī medavasālubdhā guṇānnāśayate kṣaṇāt || 70 ||
[Analyze grammar]

kruddhā tamotkaṭā nityaṃ pracaṇḍogrā bhayānakā |
mantrādhvānagatā yogī layabhogādhikārikā || 71 ||
[Analyze grammar]

punaḥ puṃdalamadhyasthā viśuddhigṛhamadhyagā |
saṃvartānalasaṅkāśā netrādhiṣṭhitabhāsvarā || 72 ||
[Analyze grammar]

prākṛtajanasaṅkīrṇā kalādhvānasamāvṛtā |
rudraśaktisamāviṣṭā raudrabhāvapradāyikā || 73 ||
[Analyze grammar]

asthibhaṅgapriyā nityaṃ prākṛtārthavināśanī |
sākinīyaṃ mahāghorā sthūlasūkṣmaparāntagā || 74 ||
[Analyze grammar]

dakṣe kāmeśvarīpattre prāleyāvalisannibhā |
kadācin'nekarūpābhā upādhiguṇagocarā || 75 ||
[Analyze grammar]

tattvādhvapuramadhyasthā ājñāmandiraśobhitā |
puṃjanākṛtasampūrṇā mahāstraughasamāvṛtā || 76 ||
[Analyze grammar]

majjabījāśinī yogī yakṣiṇī śakti śāmbhavī |
ṣaḍ yoginyo ghaṭādhāre ṣaḍadhvānavidhāyikāḥ || 77 ||
[Analyze grammar]

tatra madhye sthitā kanyā viśvarūpā parāparā |
sā patiḥ sarvayogīnāṃ yogeśī'nantavigrahā || 78 ||
[Analyze grammar]

kam-ba-mā-lam-vi-kāntābhirāvṛtā madhyasaṃsthitā |
'nugrahanti punastāstu ṣaḍadhvānaprayogataḥ || 79 ||
[Analyze grammar]

bhūtaṃ bhāvaṃ tathā śāktamāṇavaṃ raudra śāmbhavam |
kramādanugrahantyetāstattvādau bhuvanāditaḥ || 80 ||
[Analyze grammar]

dakṣiṇādhvānasaṃsthāstāḥ kṛntayanti mahāmbikāḥ |
uttarasthāḥ prakurvanti śreyaṃ cāmṛtasambhavam || 81 ||
[Analyze grammar]

vajrapadmāsanāsīnā ghaṭāmbodadhimadhyagāḥ |
amṛtaughataraṅgaughaiḥ plāvayanti carācaram || 82 ||
[Analyze grammar]

asyā rūpaṃ ca māhātmyaṃ sādhanaṃ siddhilakṣaṇam |
purataḥ kathayiṣyāmi idānīṃ khecarīṃ śṛṇu || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 15

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Like what you read? Consider supporting this website: