Essay name: Kavyalankara-sara-sangraha of Udbhata
Author: Narayana Daso Banhatti
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha” by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th century.
Preface
321 (of 361)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Appendix II. कारिकासंग्रहः ।
शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते ।
वस्तुतस्तु स्तुतिः श्रेष्ठा व्याजस्तुतिरसौ मता ॥ ६० ॥
अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत् ।
उपमानोपमेयत्वं कथ्यते सा विदर्शना ॥ ६१ ॥
अनेकालक्रियोल्लेखे समं तद्वृत्त्यसंभवे ।
एकस्य च ग्रहे न्यायदोषाभावे च संकरः ॥ ६२ ॥
शब्दार्थवर्त्यलंकारा वाक्य एकत्र भासिनः ।
संकरो वैकवाक्यांशप्रवेशाद्वाभिधीयते ॥ ६३ ॥
परस्परोपकारेण यत्रालंकृतयः स्थिताः ।
स्वातन्त्र्येणात्मलाभं नो लभन्ते सोपि संकरः ॥ ६४ ॥
अन्योन्यमेव यत्र स्यादुपमानोपमेयता ।
उपमेयोपमामाहुस्तां पक्षान्तरहानिगाम् ॥ ६५ ॥
तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते ।
पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम् ॥ ६६ ॥
समन्यून विशिष्टैस्तु कस्यचित्परिवर्तनम् ।
अर्थार्थस्वभावं यत्परिवृत्तिरभाणि सा ॥ ६७ ॥
षष्ठो वर्गः ।
अनन्वयं ससंदेह संसृष्टिं भाविकं तथा ।
काव्यदृष्टान्तहेतू चेत्यलंकारान्परे विदुः ॥ ६८ ॥
[kārikāsaṃgrahaḥ |
śabdaśaktisvabhāvena yatra nindeva gamyate |
vastutastu stutiḥ śreṣṭhā vyājastutirasau matā || 60 ||
abhavanvastusaṃbandho bhavanvā yatra kalpayet |
upamānopameyatvaṃ kathyate sā vidarśanā || 61 ||
anekālakriyollekhe samaṃ tadvṛttyasaṃbhave |
ekasya ca grahe nyāyadoṣābhāve ca saṃkaraḥ || 62 ||
śabdārthavartyalaṃkārā vākya ekatra bhāsinaḥ |
saṃkaro vaikavākyāṃśapraveśādvābhidhīyate || 63 ||
parasparopakāreṇa yatrālaṃkṛtayaḥ sthitāḥ |
svātantryeṇātmalābhaṃ no labhante sopi saṃkaraḥ || 64 ||
anyonyameva yatra syādupamānopameyatā |
upameyopamāmāhustāṃ pakṣāntarahānigām || 65 ||
tulyakāle kriye yatra vastudvayasamāśrite |
padenaikena kathyete sā sahoktirmatā satām || 66 ||
samanyūna viśiṣṭaistu kasyacitparivartanam |
arthārthasvabhāvaṃ yatparivṛttirabhāṇi sā || 67 ||
ṣaṣṭho vargaḥ |
ananvayaṃ sasaṃdeha saṃsṛṣṭiṃ bhāvikaṃ tathā |
kāvyadṛṣṭāntahetū cetyalaṃkārānpare viduḥ || 68 ||
] !
उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससंदेहं वचः स्तुत्यै ससंदेहं विदुर्बुधाः ॥ ६९ ॥
अलंकारान्तरच्छायां यत्कृत्वा धीषु बन्धनम् ।
असंदेहेऽपि संदेहरूपं संदेहनाम तत् ॥ ७० ॥
यत्र तेनैव तस्य स्यादुपमानोपमेयता ।
असादृश्य विवक्षातस्तमित्याहुरनन्वयम् ॥ ७१ ॥
अलंकृतीनां बह्वीनां द्वयोर्वापि समाश्रयः ।
एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते ॥ ७२ ॥
प्रत्यक्षा इव यत्रार्थी दृश्यन्ते भूतभाविनः ।
अत्यद्भुताः स्यात्तद्वाच|मनाकुल्येन भाविकम् ॥ ७३ ॥
श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा ।
हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥ ७४ ॥
इष्टस्यार्थस्य विस्पष्टप्रतिबिम्ब निदर्शनम् ।
यथैवादिपदैः शून्यं बुधैर्दृष्टान्त उच्यते ॥ ७५ ॥
[upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ |
sasaṃdehaṃ vacaḥ stutyai sasaṃdehaṃ vidurbudhāḥ || 69 ||
alaṃkārāntaracchāyāṃ yatkṛtvā dhīṣu bandhanam |
asaṃdehe'pi saṃdeharūpaṃ saṃdehanāma tat || 70 ||
yatra tenaiva tasya syādupamānopameyatā |
asādṛśya vivakṣātastamityāhurananvayam || 71 ||
alaṃkṛtīnāṃ bahvīnāṃ dvayorvāpi samāśrayaḥ |
ekatra nirapekṣāṇāṃ mithaḥ saṃsṛṣṭirucyate || 72 ||
pratyakṣā iva yatrārthī dṛśyante bhūtabhāvinaḥ |
atyadbhutāḥ syāttadvāca|manākulyena bhāvikam || 73 ||
śrutamekaṃ yadanyatra smṛteranubhavasya vā |
hetutāṃ pratipadyeta kāvyaliṅgaṃ taducyate || 74 ||
iṣṭasyārthasya vispaṣṭapratibimba nidarśanam |
yathaivādipadaiḥ śūnyaṃ budhairdṛṣṭānta ucyate || 75 ||
] xi
