Essay name: Kavyalankara-sara-sangraha of Udbhata

Author: Narayana Daso Banhatti

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha” by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th century.

Preface

Page:

321 (of 361)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 321 has not been proofread.

Appendix II. कारिकासंग्रहः ।
शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते ।
वस्तुतस्तु स्तुतिः श्रेष्ठा व्याजस्तुतिरसौ मता ॥ ६० ॥
अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत् ।
उपमानोपमेयत्वं कथ्यते सा विदर्शना ॥ ६१ ॥
अनेकालक्रियोल्लेखे समं तद्वृत्त्यसंभवे ।
एकस्य च ग्रहे न्यायदोषाभावे च संकरः ॥ ६२ ॥
शब्दार्थवर्त्यलंकारा वाक्य एकत्र भासिनः ।
संकरो वैकवाक्यांशप्रवेशाद्वाभिधीयते ॥ ६३ ॥
परस्परोपकारेण यत्रालंकृतयः स्थिताः ।
स्वातन्त्र्येणात्मलाभं नो लभन्ते सोपि संकरः ॥ ६४ ॥
अन्योन्यमेव यत्र स्यादुपमानोपमेयता ।
उपमेयोपमामाहुस्तां पक्षान्तरहानिगाम् ॥ ६५ ॥
तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते ।
पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम् ॥ ६६ ॥
समन्यून विशिष्टैस्तु कस्यचित्परिवर्तनम् ।
अर्थार्थस्वभावं यत्परिवृत्तिरभाणि सा ॥ ६७ ॥
षष्ठो वर्गः ।
अनन्वयं ससंदेह संसृष्टिं भाविकं तथा ।
काव्यदृष्टान्तहेतू चेत्यलंकारान्परे विदुः ॥ ६८ ॥
[kārikāsaṃgrahaḥ |
śabdaśaktisvabhāvena yatra nindeva gamyate |
vastutastu stutiḥ śreṣṭhā vyājastutirasau matā || 60 ||
abhavanvastusaṃbandho bhavanvā yatra kalpayet |
upamānopameyatvaṃ kathyate sā vidarśanā || 61 ||
anekālakriyollekhe samaṃ tadvṛttyasaṃbhave |
ekasya ca grahe nyāyadoṣābhāve ca saṃkaraḥ || 62 ||
śabdārthavartyalaṃkārā vākya ekatra bhāsinaḥ |
saṃkaro vaikavākyāṃśapraveśādvābhidhīyate || 63 ||
parasparopakāreṇa yatrālaṃkṛtayaḥ sthitāḥ |
svātantryeṇātmalābhaṃ no labhante sopi saṃkaraḥ || 64 ||
anyonyameva yatra syādupamānopameyatā |
upameyopamāmāhustāṃ pakṣāntarahānigām || 65 ||
tulyakāle kriye yatra vastudvayasamāśrite |
padenaikena kathyete sā sahoktirmatā satām || 66 ||
samanyūna viśiṣṭaistu kasyacitparivartanam |
arthārthasvabhāvaṃ yatparivṛttirabhāṇi sā || 67 ||
ṣaṣṭho vargaḥ |
ananvayaṃ sasaṃdeha saṃsṛṣṭiṃ bhāvikaṃ tathā |
kāvyadṛṣṭāntahetū cetyalaṃkārānpare viduḥ || 68 ||
]
!
उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससंदेहं वचः स्तुत्यै ससंदेहं विदुर्बुधाः ॥ ६९ ॥
अलंकारान्तरच्छायां यत्कृत्वा धीषु बन्धनम् ।
असंदेहेऽपि संदेहरूपं संदेहनाम तत् ॥ ७० ॥
यत्र तेनैव तस्य स्यादुपमानोपमेयता ।
असादृश्य विवक्षातस्तमित्याहुरनन्वयम् ॥ ७१ ॥
अलंकृतीनां बह्वीनां द्वयोर्वापि समाश्रयः ।
एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते ॥ ७२ ॥
प्रत्यक्षा इव यत्रार्थी दृश्यन्ते भूतभाविनः ।
अत्यद्भुताः स्यात्तद्वाच|मनाकुल्येन भाविकम् ॥ ७३ ॥
श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा ।
हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥ ७४ ॥
इष्टस्यार्थस्य विस्पष्टप्रतिबिम्ब निदर्शनम् ।
यथैवादिपदैः शून्यं बुधैर्दृष्टान्त उच्यते ॥ ७५ ॥
[upamānena tattvaṃ ca bhedaṃ ca vadataḥ punaḥ |
sasaṃdehaṃ vacaḥ stutyai sasaṃdehaṃ vidurbudhāḥ || 69 ||
alaṃkārāntaracchāyāṃ yatkṛtvā dhīṣu bandhanam |
asaṃdehe'pi saṃdeharūpaṃ saṃdehanāma tat || 70 ||
yatra tenaiva tasya syādupamānopameyatā |
asādṛśya vivakṣātastamityāhurananvayam || 71 ||
alaṃkṛtīnāṃ bahvīnāṃ dvayorvāpi samāśrayaḥ |
ekatra nirapekṣāṇāṃ mithaḥ saṃsṛṣṭirucyate || 72 ||
pratyakṣā iva yatrārthī dṛśyante bhūtabhāvinaḥ |
atyadbhutāḥ syāttadvāca|manākulyena bhāvikam || 73 ||
śrutamekaṃ yadanyatra smṛteranubhavasya vā |
hetutāṃ pratipadyeta kāvyaliṅgaṃ taducyate || 74 ||
iṣṭasyārthasya vispaṣṭapratibimba nidarśanam |
yathaivādipadaiḥ śūnyaṃ budhairdṛṣṭānta ucyate || 75 ||
]
xi

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: