Essay name: Kavyalankara-sara-sangraha of Udbhata
Author: Narayana Daso Banhatti
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha” by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th century.
Preface
319 (of 361)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Appendix II. कारिकासंग्रहः ।
यो वैधर्म्येण दृष्टान्तो यथेवादिसमन्वितः ।
व्यतिरेकोत्र सोपीष्टो विशेषांपादनान्वयात् ॥ ३० ॥
श्लिष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहृतौ ।
विशेषापादनं यत्स्याध्यतिरेकः स च स्मृतः ॥ ३१ ॥
क्रियायाः प्रतिषेधे या तत्फलस्य विभावना |
ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ ३२ ॥
प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः ।
अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥ ३३ ॥
निमित्ततो यत्तु वचो लोकातिक्रान्तगोचरम् ।
मन्यन्तेतिशयोक्ति तामलंकारतया बुधाः ॥ ३४ ॥
भेदेनन्यत्वमन्यत्र नानात्वं यत्र बध्यते ।
तथा संभाव्यमानार्थनिबन्धेतिशयोक्तिगीः ॥ ३५ ॥
कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययात् ।
आशुभावं समालम्ब्य बध्यते सोऽपि पूर्ववत् ॥ ३६ ॥
[kārikāsaṃgrahaḥ |
yo vaidharmyeṇa dṛṣṭānto yathevādisamanvitaḥ |
vyatirekotra sopīṣṭo viśeṣāṃpādanānvayāt || 30 ||
śliṣṭoktiyogyaśabdasya pṛthakpṛthagudāhṛtau |
viśeṣāpādanaṃ yatsyādhyatirekaḥ sa ca smṛtaḥ || 31 ||
kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā |
jñeyā vibhāvanaivāsau samādhau sulabhe sati || 32 ||
prakṛtārthena vākyena tatsamānairviśeṣaṇaiḥ |
aprastutārthakathanaṃ samāsoktirudāhṛtā || 33 ||
nimittato yattu vaco lokātikrāntagocaram |
manyantetiśayokti tāmalaṃkāratayā budhāḥ || 34 ||
bhedenanyatvamanyatra nānātvaṃ yatra badhyate |
tathā saṃbhāvyamānārthanibandhetiśayoktigīḥ || 35 ||
kāryakāraṇayoryatra paurvāparyaviparyayāt |
āśubhāvaṃ samālambya badhyate so'pi pūrvavat || 36 ||
] is
तृतीयो वर्गः ।
यथासंख्यमथोत्प्रेक्षां स्वभावोक्तिं तथैव च ।
अपरे त्रीनलंकारान् गिरामा हुरलंकृतौ ॥ ३७ ॥
भूयसामुपदिष्टानामर्थानामसधर्मणाम् ।
क्रमशो योनुनिर्देशो यथासंख्यं तदुच्यते ॥ ३८ ॥
साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः ।
अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ ३९ ॥
लोकातिक्रान्तविषया भावाभावाभिमानतः ।
संभावनेयमुत्प्रेक्षा वाच्येवादिभिरुच्यते ॥ ४० ॥
क्रियायां संप्रवृत्तस्य वाकानां निबन्धनम् ।
कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता ॥ ४१ ॥
चतुर्थो वर्गः
प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम् ।
द्विधोदात्तं तथा श्लिष्टमलंकारान्परे विदुः ॥ ४२ ॥
रत्यादिकानां भावानामनुभावादिसूचनैः ।
यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम् ॥ ४३ ॥
[tṛtīyo vargaḥ |
yathāsaṃkhyamathotprekṣāṃ svabhāvoktiṃ tathaiva ca |
apare trīnalaṃkārān girāmā huralaṃkṛtau || 37 ||
bhūyasāmupadiṣṭānāmarthānāmasadharmaṇām |
kramaśo yonunirdeśo yathāsaṃkhyaṃ taducyate || 38 ||
sāmyarūpāvivakṣāyāṃ vācyevādyātmabhiḥ padaiḥ |
atadguṇakriyāyogādutprekṣātiśayānvitā || 39 ||
lokātikrāntaviṣayā bhāvābhāvābhimānataḥ |
saṃbhāvaneyamutprekṣā vācyevādibhirucyate || 40 ||
kriyāyāṃ saṃpravṛttasya vākānāṃ nibandhanam |
kasyacinmṛgaḍimbhādeḥ svabhāvoktirudāhṛtā || 41 ||
caturtho vargaḥ
preyo rasavadūrjasvi paryāyoktaṃ samāhitam |
dvidhodāttaṃ tathā śliṣṭamalaṃkārānpare viduḥ || 42 ||
ratyādikānāṃ bhāvānāmanubhāvādisūcanaiḥ |
yatkāvyaṃ badhyate sadbhistatpreyasvadudāhṛtam || 43 ||
]
