Essay name: Kavyalankara-sara-sangraha of Udbhata

Author: Narayana Daso Banhatti

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha” by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th century.

Preface

Page:

319 (of 361)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 319 has not been proofread.

Appendix II. कारिकासंग्रहः ।
यो वैधर्म्येण दृष्टान्तो यथेवादिसमन्वितः ।
व्यतिरेकोत्र सोपीष्टो विशेषांपादनान्वयात् ॥ ३० ॥
श्लिष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहृतौ ।
विशेषापादनं यत्स्याध्यतिरेकः स च स्मृतः ॥ ३१ ॥
क्रियायाः प्रतिषेधे या तत्फलस्य विभावना |
ज्ञेया विभावनैवासौ समाधौ सुलभे सति ॥ ३२ ॥
प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः ।
अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता ॥ ३३ ॥
निमित्ततो यत्तु वचो लोकातिक्रान्तगोचरम् ।
मन्यन्तेतिशयोक्ति तामलंकारतया बुधाः ॥ ३४ ॥
भेदेनन्यत्वमन्यत्र नानात्वं यत्र बध्यते ।
तथा संभाव्यमानार्थनिबन्धेतिशयोक्तिगीः ॥ ३५ ॥
कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययात् ।
आशुभावं समालम्ब्य बध्यते सोऽपि पूर्ववत् ॥ ३६ ॥
[kārikāsaṃgrahaḥ |
yo vaidharmyeṇa dṛṣṭānto yathevādisamanvitaḥ |
vyatirekotra sopīṣṭo viśeṣāṃpādanānvayāt || 30 ||
śliṣṭoktiyogyaśabdasya pṛthakpṛthagudāhṛtau |
viśeṣāpādanaṃ yatsyādhyatirekaḥ sa ca smṛtaḥ || 31 ||
kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā |
jñeyā vibhāvanaivāsau samādhau sulabhe sati || 32 ||
prakṛtārthena vākyena tatsamānairviśeṣaṇaiḥ |
aprastutārthakathanaṃ samāsoktirudāhṛtā || 33 ||
nimittato yattu vaco lokātikrāntagocaram |
manyantetiśayokti tāmalaṃkāratayā budhāḥ || 34 ||
bhedenanyatvamanyatra nānātvaṃ yatra badhyate |
tathā saṃbhāvyamānārthanibandhetiśayoktigīḥ || 35 ||
kāryakāraṇayoryatra paurvāparyaviparyayāt |
āśubhāvaṃ samālambya badhyate so'pi pūrvavat || 36 ||
]
is
तृतीयो वर्गः ।
यथासंख्यमथोत्प्रेक्षां स्वभावोक्तिं तथैव च ।
अपरे त्रीनलंकारान् गिरामा हुरलंकृतौ ॥ ३७ ॥
भूयसामुपदिष्टानामर्थानामसधर्मणाम् ।
क्रमशो योनुनिर्देशो यथासंख्यं तदुच्यते ॥ ३८ ॥
साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः ।
अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ॥ ३९ ॥
लोकातिक्रान्तविषया भावाभावाभिमानतः ।
संभावनेयमुत्प्रेक्षा वाच्येवादिभिरुच्यते ॥ ४० ॥
क्रियायां संप्रवृत्तस्य वाकानां निबन्धनम् ।
कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता ॥ ४१ ॥
चतुर्थो वर्गः
प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम् ।
द्विधोदात्तं तथा श्लिष्टमलंकारान्परे विदुः ॥ ४२ ॥
रत्यादिकानां भावानामनुभावादिसूचनैः ।
यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम् ॥ ४३ ॥
[tṛtīyo vargaḥ |
yathāsaṃkhyamathotprekṣāṃ svabhāvoktiṃ tathaiva ca |
apare trīnalaṃkārān girāmā huralaṃkṛtau || 37 ||
bhūyasāmupadiṣṭānāmarthānāmasadharmaṇām |
kramaśo yonunirdeśo yathāsaṃkhyaṃ taducyate || 38 ||
sāmyarūpāvivakṣāyāṃ vācyevādyātmabhiḥ padaiḥ |
atadguṇakriyāyogādutprekṣātiśayānvitā || 39 ||
lokātikrāntaviṣayā bhāvābhāvābhimānataḥ |
saṃbhāvaneyamutprekṣā vācyevādibhirucyate || 40 ||
kriyāyāṃ saṃpravṛttasya vākānāṃ nibandhanam |
kasyacinmṛgaḍimbhādeḥ svabhāvoktirudāhṛtā || 41 ||
caturtho vargaḥ
preyo rasavadūrjasvi paryāyoktaṃ samāhitam |
dvidhodāttaṃ tathā śliṣṭamalaṃkārānpare viduḥ || 42 ||
ratyādikānāṃ bhāvānāmanubhāvādisūcanaiḥ |
yatkāvyaṃ badhyate sadbhistatpreyasvadudāhṛtam || 43 ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: