Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 15.1

manuṣyāṇāṃ vṛttirarthaḥ manuṣyavatī bhūmirityarthaḥ || KAZ_15.1.01 ||

tasyāḥ pṛthivyā lābhapālanopāyaḥ śāstramarthaśāstramiti || KAZ_15.1.02 ||

taddvātriṃśad yuktiyuktaṃ adhikaraṇam vidhānam yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ atideśaḥ pradeśaḥ upamānamarthāpattiḥ saṃśayaḥ prasaṅgaḥ viparyayaḥ vākyaśeṣaḥ anumatam vyākhyānaṃ nirvacanaṃ nidarśanamapavargaḥ svasaṃjñā pūrvapakṣaḥ uttarapakṣaḥ ekāntaḥ anāgatāvekṣaṇamatikrāntāvekṣaṇaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyamiti || KAZ_15.1.03 ||

yamarthamadhikṛtyocyate tadadhikaraṇam || KAZ_15.1.04 ||

pṛthivyā lābhe pālane ca yāvantyarthaśāstrāṇi pūrvācāryaiḥ prasthāpitāni prāyaśastāni saṃhṛtyaikamidamarthaśāstraṃ kṛtamiti || KAZ_15.1.05 ||

śāstrasya prakaraṇānupūrvī vidhānam || KAZ_15.1.06 ||

vidyāsamuddeśaḥ vṛddhasamyogaḥ indriyajayaḥ amātyotpattiḥ ityevaṃ ādikamiti || KAZ_15.1.07 ||

vākyayojanā yogaḥ || KAZ_15.1.08 ||

caturvarṇāśramo lokaḥ iti || KAZ_15.1.09 ||

padāvadhikaḥ padārthaḥ || KAZ_15.1.10 ||

mūlahara iti padam || KAZ_15.1.11 ||

yaḥ pitṛpaitāmahamarthamanyāyena bhakṣayati sa mūlaharaḥ ityarthaḥ || KAZ_15.1.12 ||

heturarthasādhako hetvarthaḥ || KAZ_15.1.13 ||

arthamūlau hi dharmakāmau iti || KAZ_15.1.14 ||

samāsavākyamuddeśaḥ || KAZ_15.1.15 ||

vidyāvinayaheturindriyajayaḥ iti || KAZ_15.1.16 ||

vyāsavākyaṃ nirdeśaḥ || KAZ_15.1.17 ||

karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattirindriyajayaḥiti || KAZ_15.1.18 ||

evaṃ vartitavyamityupadeśaḥ || KAZ_15.1.19 ||

dharmārthavirodhena kāmaṃ seveta na nihsukhaḥ syāt iti || KAZ_15.1.20 ||

evamasāvāhetyapadeśaḥ || KAZ_15.1.21 ||

mantripariṣadaṃ dvādaśāmātyān kurvīteti mānavāḥ ṣoḍaśeti bārhaspatyāḥ viṃśatimityauśanasāḥ yathāsāmarthyamiti kauṭilyaḥ iti || KAZ_15.1.22 ||

uktena sādhanamatideśaḥ || KAZ_15.1.23 ||

dattasyāpradānamṛṇādānena vyākhyātamiti || KAZ_15.1.24 ||

vaktavyena sādhanaṃ pradeśaḥ || KAZ_15.1.25 ||

sāmadānabhedadaṇḍairvā yathāpatsu vyākhyāsyāmaḥ iti || KAZ_15.1.26 ||

dṛṣṭenādṛṣṭasya sādhanamupamānam || KAZ_15.1.27 ||

nivṛttaparihārānpitevānugṛhṇīyāt iti || KAZ_15.1.28 ||

yadanuktamarthādāpadyate sārthāpattiḥ || KAZ_15.1.29 ||

lokayātrāvid rājānamātmadravyaprakṛtisampannaṃ priyahitadvāreṇāśrayeta || KAZ_15.1.30 ||

nāpriyahitadvāreṇāśrayeta ityarthādāpannaṃ bhavatīti || KAZ_15.1.31 ||

ubhayatohetumānarthaḥ saṃśayaḥ || KAZ_15.1.32 ||

kṣīṇalubdhaprakṛtimapacaritaprakṛtiṃ iti || KAZ_15.1.33 ||

prakaraṇāntareṇa samāno'rthaḥ prasaṅgaḥ || KAZ_15.1.34 ||

kṛṣikarmapradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa iti || KAZ_15.1.35 ||

pratilomena sādhanaṃ viparyayaḥ || KAZ_15.1.36 ||

viparītamatuṣṭasya iti || KAZ_15.1.37 ||

yena vākyaṃ samāpyate sa vākyaśeṣaḥ || KAZ_15.1.38 ||

chinnapakṣasyeva rājñaśceṣṭānāśaśca iti || KAZ_15.1.39 ||

tatra śakuneḥ iti vākyaśeṣaḥ || KAZ_15.1.40 ||

paravākyamapratiṣiddhamanumatam || KAZ_15.1.41 ||

pakṣāv urasyaṃ pratigraha ityauśanaso vyūhavibhāgaḥ iti || KAZ_15.1.42 ||

atiśayavarṇanā vyākhyānam || KAZ_15.1.43 ||

viśeṣataśca saṃghānāṃ saṃghadharmiṇāṃ ca rājakulānāṃ dyūtanimitto bhedastannimitto vināśa ityasatpragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantradaurbalyāt iti || KAZ_15.1.44 ||

guṇataḥ śabdaniṣpattirnirvacanam || KAZ_15.1.45 ||

vyasyatyenaṃ śreyasa iti vyasanamiti || KAZ_15.1.46 ||

dṛṣṭānto dṛṣṭāntayukto nidarśanam || KAZ_15.1.47 ||

vigṛhīto hi jyāyasā hastinā pādayuddhamivābhyupaiti iti || KAZ_15.1.48 ||

abhiplutavyapakarṣaṇamapavargaḥ || KAZ_15.1.49 ||

nityamāsannamaribalaṃ vāsayedanyatrābhyantarakopaśaṅkāyāḥ iti || KAZ_15.1.50 ||

parairasamitaḥ śabdaḥ svasaṃjñā || KAZ_15.1.51 ||

prathamā prakṛtiḥ tasya bhūmyanantarā dvitīyā bhūmyekāntarā tṛtīyā iti || KAZ_15.1.52 ||

pratiṣeddhavyaṃ vākyaṃ pūrvapakṣaḥ || KAZ_15.1.53 ||

svāmyamātyavyasanayoramātyavyasanaṃ garīyaḥ iti || KAZ_15.1.54 ||

tasya nirṇayanavākyamuttarapakṣaḥ || KAZ_15.1.55 ||

tadāyattatvāttatkūṭasthānīyo hi svāmī iti || KAZ_15.1.56 ||

sarvatrāyattamekāntaḥ || KAZ_15.1.57 ||

tasmādutthānamātmanaḥ kurvīta iti || KAZ_15.1.58 ||

paścādevaṃ vihitamityanāgatāvekṣaṇam || KAZ_15.1.59 ||

tulāpratimānaṃ pautavādhyakṣe vakṣyāmaḥ iti || KAZ_15.1.60 ||

purastādevaṃ vihitamityatikrāntāveṣkaṇam || KAZ_15.1.61 ||

amātyasampaduktā purastāt iti || KAZ_15.1.62 ||

evaṃ nānyatheti niyogaḥ || KAZ_15.1.63 ||

tasmāddharmyamarthyaṃ cāsyopadiśet nādharmyamanarthayṃ ca iti || KAZ_15.1.64 ||

anena vānena veti vikalpaḥ || KAZ_15.1.65 ||

duhitaro dharmiṣṭheṣu vivāheṣu jātāḥ iti || KAZ_15.1.66 ||

anena cānena ceti samuccayaḥ || KAZ_15.1.67 ||

svayaṃjātaḥ piturbandhūnāṃ ca dāyādaḥ iti || KAZ_15.1.68 ||

anuktakaraṇamūhyam || KAZ_15.1.69 ||

yathā ca dātā pratigrahītā ca nopahatau syātāṃ tathānuśayaṃ kuśalāḥ kalpayeyuḥ iti || KAZ_15.1.70 ||

evaṃ śāstramidaṃ yuktametābhistantrayuktibhiḥ || KAZ_15.1.71ab ||

avāptau pālane coktaṃ lokasyāsya parasya ca || KAZ_15.1.71cd ||

dharmamarthaṃ ca kāmaṃ ca pravartayati pāti ca || KAZ_15.1.72ab ||

adharmānarthavidveṣānidaṃ śāstraṃ nihanti ca || KAZ_15.1.72cd ||

yena śāstraṃ ca śastraṃ ca nandarājagatā ca bhūḥ || KAZ_15.1.73ab ||

amarṣeṇoddhṛtānyāśu tena śāstramidaṃ kṛtam || KAZ_15.1.73cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 15.1

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: