Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 13.5

[English text for this chapter is available]

dvividhaṃ vijigīṣoḥ samutthānaṃ aṭavyādikamekagrāmādikaṃ ca || KAZ_13.5.01 ||

trividhaścāsya lambhaḥ navo bhūtapūrvaḥ pitrya iti || KAZ_13.5.02 ||

navamavāpya lābhaṃ paradoṣān svaguṇaiśchādayet guṇān guṇadvaiguṇyena || KAZ_13.5.03 ||

svadharmakarmānugrahaparihāradānamānakarmabhiśca prakṛtipriyahitānyanuvarteta || KAZ_13.5.04 ||

yathāsambhāṣitaṃ ca kṛtyapakṣamupagrāhayetbhūyaśca kṛtaprayāsam || KAZ_13.5.05 ||

aviśvāso hi visaṃvādakaḥ sveṣāṃ pareṣāṃ ca bhavati prakṛtiviruddhācāraśca || KAZ_13.5.06 ||

tasmātsamānaśīlaveṣabhāṣācāratāmupagachet || KAZ_13.5.07 ||

deśadaivatasmājotsavavihāreṣu ca bhaktimanuvarteta || KAZ_13.5.08 ||

deśagrāmajātisaṃghamukhyeṣu cābhīkṣṇaṃ sattriṇaḥ parasyāpacāraṃ darśayeyuḥ māhābhāgyaṃ bhaktiṃ ca teṣu svāminaḥ svāmisatkāraṃ ca vidyamānam || KAZ_13.5.09 ||

ucitaiścainānbhogaparihārarakṣāvekṣaṇairbhuñjīta || KAZ_13.5.10 ||

sarvadevatāśramapūjanaṃ ca vidyāvākyadharmaśūrapuruṣāṇāṃ ca bhūmidravyadānaparihārān kārayetsarvabandhanamokṣaṇamanugrahaṃ dīnānāthavyādhitānāṃ ca || KAZ_13.5.11 ||

cāturmāsyeṣvardhamāsikamaghātam paurṇamāsīṣu ca cātūrātrikaṃ rājadeśanakṣatreṣvaikarātrikam || KAZ_13.5.12 ||

yonibālavadhaṃ puṃstvopaghātaṃ ca pratiṣedhayet || KAZ_13.5.13 ||

yacca kośadaṇḍopaghātakamadharmiṣṭhaṃ caritraṃ manyeta tadapanīya dharmyavyavahāraṃ sthāpayet || KAZ_13.5.14 ||

coraprakṛtīnāṃ mlecchajātīnāṃ ca sthānaviparyāsamanekasthaṃ kārayetdurgarāṣṭradaṇḍamukhyānāṃ ca || KAZ_13.5.15 ||

paropagṛhītānāṃ ca mantripurohitānāṃ parasya pratyanteṣvanekasthaṃ vāsaṃ kārayet || KAZ_13.5.16 ||

apakārasamarthānanukṣiyato bhartṛvināśamupāṃśudaṇḍena praśamayet || KAZ_13.5.17 ||

svadeśīyānvā pareṇa vāparuddhānapavāhitasthāneṣu sthāpayet || KAZ_13.5.18 ||

yaśca tatkulīnaḥ pratyādeyamādātuṃ śaktaḥ pratyantāṭavīstho prabādhitumabhijātaḥ tasmai viguṇāṃ bhūmiṃ prayacchet guṇavatyāścaturbhāgaṃ kośadaṇḍadānamavasthāpya yadupakurvāṇaḥ paurajānapadān kopayet || KAZ_13.5.19 ||

kupitaistairenaṃ ghātayet || KAZ_13.5.20 ||

prakṛtibhirupakruṣṭamapanayet aupaghātike deśe niveśayet iti || KAZ_13.5.21 ||

bhūtapūrve yena doṣeṇāpavṛttastaṃ prakṛtidoṣaṃ chādayet yena ca guṇenopāvṛttastaṃ tīvrīkuryāt iti || KAZ_13.5.22 ||

pitrye piturdoṣāṃśchādayet guṇāṃśca prakāśayet iti || KAZ_13.5.23 ||

caritramakṛtaṃ dharmyaṃ kṛtaṃ cānyaiḥ pravartayet || KAZ_13.5.24ab ||

pravartayenna cādharmyaṃ kṛtaṃ cānyairnivartayet || KAZ_13.5.24cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 13.5

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: