Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 12.2

[English text for this chapter is available]

sa cetsaṃdhau nāvatiṣṭheta brūyādenaṃ ime śatruṣaḍvargavaśagā rājāno vinaṣṭāḥ teṣāmanātmavatāṃ nārhasi mārgamanugantum || KAZ_12.2.01 ||

dharmamarthaṃ cāvekṣasva || KAZ_12.2.02 ||

mitramukhā hyamitrāste ye tvā sāhasamadharmamarthātikramaṃ ca grāhayanti || KAZ_12.2.03 ||

śūraistyaktātmabhiḥ saha yoddhuṃ sāhasaṃ janakṣayamubhayataḥ kartumadharmaḥ dṛṣṭamarthaṃ mitramaduṣṭaṃ ca tyaktumarthātikramaḥ || KAZ_12.2.04 ||

mitravāṃśca sa rājā bhūyaścaitenārthena mitrāṇyudyojayiṣyati yāni tvā sarvato'bhiyāsyanti || KAZ_12.2.05 ||

na ca madhyamodāsīnayormaṇḍalasya parityaktaḥ bhavāṃstu parityaktaḥ yattvā samudyuktamupaprekṣante bhūyaḥ kṣayavyayābhyāṃ yujyatāṃ mitrācca bhidyatāmathainaṃ parityaktamūlaṃ sukhenocchetsyāmaḥ iti || KAZ_12.2.06 ||

sa bhavānnārhati mitramukhānāmamitrāṇāṃ śrotuṃ mitrāṇyudvejayitumamitrāṃśca śreyasā yoktum prāṇasaṃśayamanarthaṃ copagantumiti yacchet || KAZ_12.2.07 ||

tathāpi pratiṣṭhamānasya prakṛtikopamasya kārayed yathā saṃghavṛtte vyākhyātaṃ yogavāmane ca || KAZ_12.2.08 ||

tīkṣṇarasadaprayogaṃ ca || KAZ_12.2.09 ||

yaduktamātmarakṣitake rakṣyaṃ tatra tīkṣṇān rasadāṃśca prayuñjīta || KAZ_12.2.10 ||

bandhakīpoṣakāḥ paramarūpayauvanābhiḥ strībhiḥ senāmukhyānunmādayeyuḥ || KAZ_12.2.11 ||

bahūnāmekasyāṃ dvayorvā mukhyayoḥ kāme jāte tīkṣṇāḥ kalahānutpādayeyuḥ || KAZ_12.2.12 ||

kalahe parājitapakṣaṃ paratrāpagamane yātrāsāhāyyadāne bharturyojayeyuḥ || KAZ_12.2.13 ||

kāmavaśānvā siddhavyañjanāḥ sāṃvadanikībhiroṣadhībhiratisaṃdhānāya mukhyeṣu rasaṃ dāpayeyuḥ || KAZ_12.2.14 ||

vaidehakavyañjane rājamahiṣyāḥ subhagāyāḥ preṣyāmāsannāṃ kāmanimittamarthenābhivṛṣya parityajet || KAZ_12.2.15 ||

tasyaiva paricārakavyañjanopadiṣṭaḥ siddhavyañjanaḥ sāṃvadanikīmoṣadhīṃ dadyāt vaidehakaśarīre'vaghātavyā iti || KAZ_12.2.16 ||

siddhe subhagāyā apyenaṃ yogamupadiśet rājaśarīre'vadhātavyā iti || KAZ_12.2.17 ||

tato rasenātisaṃdadhyāt || KAZ_12.2.18 ||

kārtāntikavyañjano mahāmātraṃ rājalakṣaṇasampannaṃ kramābhinītaṃ brūyāt || KAZ_12.2.19 ||

bhāryāmasya bhikṣukī rājapatnī rājaprasavinī bhaviṣyasi iti || KAZ_12.2.20 ||

bhāryāvyañjanā mahāmātraṃ brūyāt rājā kila māmavarodhayiṣyati tavāntikāya pattralekhyamābharaṇaṃ cedaṃ parivrājikayāhṛtamiti || KAZ_12.2.21 ||

sūdārālikavyañjano rasaprayogārthaṃ rājavacanamarthaṃ cāsya lobhanīyamabhinayet || KAZ_12.2.22 ||

tadasya vaidehakavyañjanaḥ pratisaṃdadhyātkāryasiddhiṃ ca brūyāt || KAZ_12.2.23 ||

evamekena dvābhyāṃ tribhirityupāyairekaikamasya mahāmātraṃ vikramāyāpagamanāya yojayet iti || KAZ_12.2.24 ||

durgeṣu cāsya śūnyapālāsannāḥ sattriṇaḥ paurajānapadeṣu maitrīnimittamāvedayeyuḥ śūnyapālenoktā yodhāścādhikaraṇasthāśca kṛcchragato rājā jīvannāgamiṣyati na prasahya vittamārjayadhvamamitrāṃśca hata iti || KAZ_12.2.25 ||

bahulībhūte tīkṣṇāḥ paurānniśāsvāhārayeyuḥ mukhyāṃścābhihanyuḥ evaṃ kriyante ye śūnyapālasya na śuśrūṣante iti || KAZ_12.2.26 ||

śūnyapālasthāneṣu ca saśoṇitāni śastravittabandhanānyutsṛjeyuḥ || KAZ_12.2.27 ||

tataḥ sattriṇaḥ śūnyapālo ghātayati vilopayati ca ityāvedayeyuḥ || KAZ_12.2.28 ||

evaṃ jānapadān samāharturbhedayeyuḥ || KAZ_12.2.29 ||

samāhartṛpuruṣāṃstu grāmamadhyeṣu rātrau tīkṣṇā hatvā brūyuḥ evaṃ kriyante ye janapadamadharmeṇa bādhante iti || KAZ_12.2.30 ||

samutpanne doṣe śūnyapālaṃ samāhartāraṃ prakṛtikopena ghātayeyuḥ || KAZ_12.2.31 ||

tatkulīnamaparuddhaṃ pratipādayeyuḥ || KAZ_12.2.32 ||

antaḥpurapuradvāraṃ dravyadhānyaparigrahān || KAZ_12.2.33ab ||

daheyustāṃśca hanyurvā brūyurasyārtavādinaḥ || KAZ_12.2.33cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 12.2

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: