Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 10.3

[English text for this chapter is available]

balaviśiṣṭaḥ kṛtopajāpaḥ prativihitartuḥ svabhūmyāṃ prakāśayuddhamupeyāt || KAZ_10.3.01 ||

viparyaye kūṭayuddham || KAZ_10.3.02 ||

balavyasanāvaskandakāleṣu paramabhihanyāt abhūmiṣṭhaṃ svabhūmiṣṭhaḥ prakṛtipragraho svabhūmiṣṭham || KAZ_10.3.03 ||

dūṣyāmitrāṭavībalairvā bhaṅgaṃ dattvā vibhūmiprāptaṃ hanyāt || KAZ_10.3.04 ||

saṃhatānīkaṃ hastibhirbhedayet || KAZ_10.3.05 ||

pūrvaṃ bhaṅgapradānenānupralīnaṃ bhinnamabhinnaḥ pratinivṛtya hanyāt || KAZ_10.3.06 ||

purastādabhihatya pracalaṃ vimukhaṃ pṛṣṭhato hastyaśvenābhihanyāt || KAZ_10.3.07 ||

pṛṣṭhato'bhihatyā pracalaṃ vimukhaṃ purastātsārabalenābhihanyāt || KAZ_10.3.08 ||

tābhyāṃ pārśvābhigātau vyākhyātau || KAZ_10.3.09 ||

yato dūṣyaphalgubalaṃ tato'bhihanyāt || KAZ_10.3.10 ||

purastādviṣamāyāṃ pṛṣṭhato'bhihanyāt || KAZ_10.3.11 ||

pṛṣṭhato viṣamāyāṃ purastādabhihanyāt || KAZ_10.3.12 ||

pārśvato viṣamāyāmitarato'bhihanyāt || KAZ_10.3.13 ||

dūṣyāmitrāṭavībalairvā pūrvaṃ yodhayitvā śrāntamaśrāntaḥ paramabhihanyāt || KAZ_10.3.14 ||

dūṣyabalena svayaṃ bhaṅgaṃ dattvā jitamiti viśvastamaviśvastaḥ sattrāpāśrayo'bhihanyāt || KAZ_10.3.15 ||

sārthavrajaskandhāvārasaṃvāhavilopapramattamapramatto'bhihanyāt || KAZ_10.3.16 ||

phalgubalāvacchannasārabalo paravīrānanupraviśya hanyāt || KAZ_10.3.17 ||

gograhaṇena śvāpadavadhena paravīrānākṛṣya sattracchanno'bhihanyāt || KAZ_10.3.18 ||

rātrāvavaskandena jāgarayitvā nidrāklāntānavasuptānvā divā hanyāt || KAZ_10.3.19 ||

sapādacarmakośairvā hastibhiḥ sauptikaṃ dadyāt || KAZ_10.3.20 ||

ahaḥsamnāhapariśrāntānaparāhne'bhihanyāt || KAZ_10.3.21 ||

śuṣkacarmavṛttaśarkarākośakairgomahiṣoṣṭrayūthairvā trasnubhirakṛtahastyaśvaṃ bhinnamabhinnaḥ pratinivṛttaṃ hanyāt || KAZ_10.3.22 ||

pratisūryavātaṃ sarvamabhihanyāt || KAZ_10.3.23 ||

dhānvanavanasaṃkaṭapaṅkaśailanimnaviṣamanāvo gāvaḥ śakaṭavyūho nīhāro rātririti sattrāṇi || KAZ_10.3.24 ||

pūrve ca praharaṇakālāḥ kūṭayuddhahetavaḥ || KAZ_10.3.25 ||

saṃgrāmastu nirdiṣṭadeśakālo dharmiṣṭhaḥ || KAZ_10.3.26 ||

saṃhatya daṇḍaṃ brūyāttulyavetano'smi bhavadbhiḥ saha bhogyamidaṃ rājyaṃ mayābhihitaiḥ paro'bhihantavyaḥ iti || KAZ_10.3.27 ||

vedeṣvapyanuśrūyate samāptadakṣiṇānāṃ yajñānāmavabhṛtheṣu te gatiryā śūrāṇāmiti || KAZ_10.3.28 ||

apīha ślokau bhavataḥ || KAZ_10.3.29 ||

yānyajñasaṃghaistapasā ca viprāḥ svargaiṣiṇaḥ pātracayaiśca yānti || KAZ_10.3.30ab ||

kṣaṇena tānapyatiyānti śūrāḥ prāṇān suyuddheṣu parityajantaḥ || KAZ_10.3.30cd ||

navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskṛtaṃ darbhakṛtottarīyam || KAZ_10.3.31ab ||

tattasya bhūnnarakaṃ ca gacched yo bhartṛpiṇḍasya kṛte na yudhyet iti || KAZ_10.3.31cd ||

mantripurohitābhyāmutsāhayed yodhānvyūhasampadā || KAZ_10.3.32 ||

kārtāntikādiścāsya vargaḥ sarvajñadaivatasamyogakhyāpanābhyāṃ svapakṣamuddharṣayetparapakṣaṃ codvejayet || KAZ_10.3.33 ||

śvo yuddhamiti kṛtopavāsaḥ śastravāhanaṃ cānuśayīta || KAZ_10.3.34 ||

atharvabhiśca juhuyāt || KAZ_10.3.35 ||

vijayayuktāḥ svargīyāścāśiṣo vācayet || KAZ_10.3.36 ||

brāhmaṇebhyaścātmānamatisṛjet || KAZ_10.3.37 ||

śauryaśilpābhijanānurāgayuktamarthamānābhyāmavisaṃvāditamanīkagarbhaṃ kurvīta || KAZ_10.3.38 ||

pitṛputrabhrātṛkāṇāmāyudhīyānāmadhvajaṃ muṇḍānīkaṃ rājasthānam || KAZ_10.3.39 ||

hastī ratho rājavāhanamaśvānubandhaḥ || KAZ_10.3.40 ||

yatprāyasainyo yatra vinītaḥ syāttadadhirohayet || KAZ_10.3.41 ||

rājavyañjano vyūhādhiṣṭhānamāyojyaḥ || KAZ_10.3.42 ||

sūtamāgadhāḥ śūrāṇāṃ svargamasvargaṃ bhīrūṇāṃ jātisaṃghakulakarmavṛttastavaṃ ca yodhānāṃ varṇayeyuḥ || KAZ_10.3.43 ||

purohitapuruṣāḥ kṛtyābhicāraṃ brūyuḥ yantrikavardhakimauhūrtikāḥ svakarmasiddhimasiddhiṃ pareṣām || KAZ_10.3.44 ||

senāpatirarthamānābhyāmabhisaṃskṛtamanīkamābhāṣeta śatasāhasro rājavadhaḥ pañcāśatsāhasraḥ senāpatikumāravadhaḥ daśasāhasraḥ pravīramukhyavadhaḥ pañcasāhasro hastirathavadhaḥ sāhasro'śvavadhaḥ śatyaḥ pattimukhyavadhaḥ śiro viṃśatikaṃ bhogadvaiguṇyaṃ svayaṃ grāhaśca iti || KAZ_10.3.45 ||

tadeṣāṃ daśavargādhipatayo vidyuḥ || KAZ_10.3.46 ||

cikitsakāḥ śastrayantrāgadasnehavastrahastāḥ striyaścānnapānarakṣiṇyaḥ puruṣāṇāmuddharṣaṇīyāḥ pṛṣṭhatastiṣṭheyuḥ || KAZ_10.3.47 ||

adakṣiṇāmukhaṃ pṛṣṭhataḥsūryamanulomavātamanīkaṃ svabhūmau vyūheta || KAZ_10.3.48 ||

parabhūmivyūhe cāśvāṃścārayeyuḥ || KAZ_10.3.49 ||

yatra sthānaṃ prajavaścābhūmirvyūhasya tatra sthitaḥ prajavitaścobhayathā jīyeta | viparyaye jayati ubhayathā sthāne prajave ca || KAZ_10.3.50 ||

samā viṣamā vyāmiśrā bhūmiriti purastātpārśvābhyāṃ paścācca jñeyā || KAZ_10.3.52 ||

samāyāṃ daṇḍamaṇḍalavyūhāḥ viṣamāyāṃ bhogāsaṃhatavyūhāḥ vyāmiśrāyāṃ viṣamavyūhāḥ || KAZ_10.3.53 ||

viśiṣṭabalaṃ bhaṅktvā saṃdhiṃ yāceta || KAZ_10.3.54 ||

samabalena yācitaḥ saṃdadhīta || KAZ_10.3.55 ||

hīnamanuhanyāt na tveva svabhūmiprāptaṃ tyaktātmānaṃ || KAZ_10.3.56 ||

punarāvartamānasya nirāśasya ca jīvite || KAZ_10.3.57ab ||

adhāryo jāyate vegastasmādbhagnaṃ na pīḍayet || KAZ_10.3.57cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 10.3

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: