Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 9.4
[English text for this chapter is available]
yugyapuruṣāpacayaḥ kṣayaḥ || KAZ_09.4.01 ||
hiraṇyadhānyāpacayo vyayaḥ || KAZ_09.4.02 ||
tābhyāṃ bahuguṇaviśiṣṭe lābhe yāyāt || KAZ_09.4.03 ||
ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasvakālastanukṣayo'lpavyayo mahānvṛddhyudayaḥ kalyo dharmyaḥ purogaśceti lābhasampat || KAZ_09.4.04 ||
suprāpyānupālyaḥ pareṣāmapratyādeya ityādeyaḥ || KAZ_09.4.05 ||
viparyaye pratyādeyaḥ || KAZ_09.4.06 ||
tamādadānastatrastho vā vināśaṃ prāpnoti || KAZ_09.4.07 ||
yadi vā paśyetpratyādeyamādāya kośadaṇḍanicayarakṣāvidhānānyavasrāvayiṣyāmi khanidravyahastivanasetubandhavaṇikpathānuddhṛtasārān kariṣyāmi prakṛtīrasya karśayiṣyāmi apavāhayiṣyāmi āyogenārādhayiṣyāmi vā tāḥ paraṃ pratiyogena kopayiṣyati pratipakṣe vāsya paṇyamenaṃ kariṣyāmi mitramaparuddhaṃ vāsya pratipādayiṣyāmi mitrasya svasya vā deśasya pīḍāmatrasthastaskarebhyaḥ parebhyaśca pratikariṣyāmi mitramāśrayaṃ vāsya vaiguṇyaṃ grāhayiṣyāmi tadamitraviraktaṃ tatkulīnaṃ pratipatsyate satkṛtya vāsmai bhūmiṃ dāsyāmi iti saṃhitasamutthitaṃ mitraṃ me cirāya bhaviṣyati iti pratyādeyamapi lābhamādadīta || KAZ_09.4.08 ||
ityādeyapratyādeyau vyākhyātau || KAZ_09.4.09 ||
adhārmikāddhārmikasya lābho labhyamānaḥ sveṣāṃ pareṣāṃ ca prasādako bhavati || KAZ_09.4.10 ||
viparītaḥ prakopaka iti || KAZ_09.4.11 ||
mantriṇāmupadeśāl lābho'labhyamānaḥ kopako bhavati ayamasmābhiḥ kṣayavyayau grāhitaḥ iti || KAZ_09.4.12 ||
dūṣyamantriṇāmanādarāl lābho labhyamānaḥ kopako bhavati siddhārtho'yamasmānvināśayiṣyati iti || KAZ_09.4.13 ||
viparītaḥ prasādakaḥ || KAZ_09.4.14 ||
iti prasādakakopakau vyākhyātau || KAZ_09.4.15 ||
gamanamātrasādhyatvād hrasvakālah || KAZ_09.4.16 ||
mantrasādhyatvāttanukṣayaḥ || KAZ_09.4.17 ||
bhaktamātravyayatvādalpavyayah || KAZ_09.4.18 ||
tadātvavaipulyānmahān || KAZ_09.4.19 ||
arthānubandhakatvādvṛddhyudayaḥ || KAZ_09.4.20 ||
nirābādhakatvātkalyaḥ || KAZ_09.4.21 ||
praśastopādānāddharmyaḥ || KAZ_09.4.22 ||
sāmavāyikānāmanirbandhagāmitvātpurogaḥ iti || KAZ_09.4.23 ||
tulye lābhe deśakālau śaktyupāyau priyāpriyau javājavau sāmīpyaviprakarṣau tadātvānubandhau sāratvasātatye bāhulyabāhuguṇye ca vimṛśya bahuguṇayuktaṃ lābhamādadīta || KAZ_09.4.24 ||
lābhavighnāḥ kāmaḥ kopaḥ sādhvasaṃ kāruṇyaṃ hrīranāryabhāvo mānaḥ sānukrośatā paralokāpekṣā dhārmikatvamatyāgitvaṃ dainyamasūyā hastagatāvamāno daurātmyamaviśvāso bhayamapratīkāraḥ śītoṣṇavarṣāṇāmākṣamyaṃ maṅgalatithinakṣatreṣṭitvamiti || KAZ_09.4.25 ||
nakṣatramati pṛcchantaṃ bālamartho'tivartate || KAZ_09.4.26ab ||
artho hyarthasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ || KAZ_09.4.26cd ||
nādhanāḥ prāpnuvantyarthānnarā yatnaśatairapi || KAZ_09.4.27ab ||
arthairarthā prabadhyante gajāḥ prajigajairiva || KAZ_09.4.27cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 9.4
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!