Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.17

[English text for this chapter is available]

śamaḥ saṃdhiḥ samādhirityeko'rthaḥ || KAZ_07.17.01 ||

rājñāṃ viśvāsopagamaḥ śamaḥ saṃdhiḥ samādhiriti || KAZ_07.17.02 ||

satyaṃ śapatho calaḥ saṃdhiḥ pratibhūḥ pratigraho sthāvaraḥ ityācāryāḥ || KAZ_07.17.03 ||

neti kauṭilyaḥ || KAZ_07.17.04 ||

satyaṃ śapatho paratreha ca sthāvaraḥ saṃdhiḥ ihārtha eva pratibhūḥ pratigraho balāpekṣaḥ || KAZ_07.17.05 ||

saṃhitāḥ smaḥ iti satyasaṃdhāḥ pūrve rājānaḥ satyena saṃdadhire || KAZ_07.17.06 ||

tasyātikrame śapathena agnyudakasītāprākāraloṣṭahastiskandhāśvapṛṣṭarathopasthaśastraratnabījagandharasasuvarṇahiraṇyānyālebhire hanyuretāni tyajeyuścainaṃ yaḥ śapathamatikrāmet iti || KAZ_07.17.07 ||

śapathātikrame mahatāṃ tapasvināṃ mukhyānāṃ prātibhāvyabandhaḥ pratibhūḥ || KAZ_07.17.08 ||

tasminyaḥ parāvagrahasamarthānpratibhuvo gṛhṇāti so'tisaṃdhatte || KAZ_07.17.09 ||

viparīto'tisaṃdhīyate || KAZ_07.17.10 ||

bandhumukhyapragrahaḥ pratigrahaḥ || KAZ_07.17.11 ||

tasminyo dūṣyāmātyaṃ dūṣyāpatyaṃ dadāti so'tisaṃdhatte || KAZ_07.17.12 ||

viparīto'tisaṃdhīyate || KAZ_07.17.13 ||

pratigrahagrahaṇaviśvastasya hi paraśchidreṣu nirapekṣaḥ praharati || KAZ_07.17.14 ||

apatyasamādhau tu kanyāputradāne dadattu kanyāmatisaṃdhatte || KAZ_07.17.15 ||

kanyā hyadāyādā pareṣāmevārthāyākleśyā ca || KAZ_07.17.16 ||

viparītaḥ putraḥ || KAZ_07.17.17 ||

putrayorapi yo jātyaṃ prājñaṃ śūraṃ kṛtāstramekaputraṃ dadāti so'tisaṃdhīyate || KAZ_07.17.18 ||

viparīto'tisaṃdhatte || KAZ_07.17.19 ||

jātyādajātyo hi luptadāyādasaṃtānatvādādhātuṃ śreyānprājñādaprājño mantraśaktilopāt śūrādaśūra utsāhaśaktilopātkṛtāstrādakṛtāstraḥ prahartavyasampallopāt ekaputrādanekaputro nirapekṣatvāt || KAZ_07.17.20 ||

jātyaprājñayorjātyamaprājñamaiśvaryaprakṛtiranuvartate prājñamajātyaṃ mantrādhikāraḥ || KAZ_07.17.21 ||

mantrādhikāre'pi vṛddhasamyogājjātyaḥ prājñamatisaṃdhatte || KAZ_07.17.22 ||

prājñaśūrayoḥ prājñamaśūraṃ matikarmaṇāṃ yogo'nuvartate śūramaprājñaṃ vikramādhikāraḥ || KAZ_07.17.23 ||

vikramādhikāre'pi hastinamiva lubdhakaḥ prājñaḥ śūramatisaṃdhatteś || KAZ_07.17.24 ||

śūrakṛtāstrayoḥ śūramakṛtāstraṃ vikramavyavasāyo'nuvartate kṛtāstramaśūraṃ lakṣyalambhādhikāraḥ || KAZ_07.17.25 ||

lakṣyalambhādhikāre'pi sthairyapratipattyasammoṣaiḥ śūraḥ kṛtāstramatisaṃdhatte || KAZ_07.17.26 ||

bahvekaputrayorbahuputra ekaṃ dattvā śeṣapratiṣṭabdhaḥ saṃdhimatikrāmati netaraḥ || KAZ_07.17.27 ||

putrasarvasvadāne saṃdhiścetputraphalato viśeṣaḥ || KAZ_07.17.28 ||

samaphalayoḥ śaktaprajananato viśeṣaḥ || KAZ_07.17.29 ||

śaktaprajananayorapyupasthitaprajananato viśeṣaḥ || KAZ_07.17.30 ||

śaktimatyekaputre tu luptaputrotpattirātmānamādadhyāt na caikaputramiti || KAZ_07.17.31 ||

abhyuccīyamānaḥ samādhimokṣaṃ kārayet || KAZ_07.17.32 ||

kumārāsannāḥ sattriṇaḥ kāruśilpivyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāv upakhānayitvā kumāramapahareyuḥ || KAZ_07.17.33 ||

naṭanartakagāyanavādakavāgjīvanakuśīlavaplavakasaubhikā pūrvapraṇihitāḥ paramupatiṣṭheran || KAZ_07.17.34 ||

te kumāraṃ paraṃ parayopatiṣṭheran || KAZ_07.17.35 ||

teṣāmaniyatakālapraveśasthānanirgamanāni sthāpayet || KAZ_07.17.36 ||

tatastadvyañjano rātrau pratiṣṭheta || KAZ_07.17.37 ||

tena rūpājīvā bhāryāvyañjanāśca vyākhyātāḥ || KAZ_07.17.38 ||

teṣāṃ tūryabhāṇḍaphelāṃ gṛhītvā nirgacchet || KAZ_07.17.39 ||

sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakairvā dravyavastrabhāṇḍaphelāśayanāsanasambhogairnirhriyeta || KAZ_07.17.40 ||

paricārakacchadmanā kiṃcidarūpavelāyāmādāya nirgacchetsuruṅgāmukhena niśopahāreṇa || KAZ_07.17.41 ||

toyāśaye vāruṇaṃ yogamātiṣṭhet || KAZ_07.17.42 ||

vaidehakavyañjanā pakvānnaphalavyavahāreṇārakṣiṣu rasamupacārayeyuḥ || KAZ_07.17.43 ||

daivatopahāraśrāddhaprahavaṇanimittamārakṣiṣu madanayogayuktamannapānaṃ rasaṃ prayujyāpagacchet ārakṣakaprotsāhanena || KAZ_07.17.44 ||

nāgarakakuśīlavacikitsakāpūpikavyañjanā rātrau samṛddhagṛhāṇyādīpayeyuḥ ārakṣiṇāṃ || KAZ_07.17.45 ||

vaidehakavyañjanā paṇyasaṃsthāmādīpayeyuḥ || KAZ_07.17.46 ||

anyadvā śarīraṃ nikṣipya svagṛhamādīpayedanupātabhayāt || KAZ_07.17.47 ||

tataḥ saṃdhicchedakhātasuruṅgābhirapagacchet || KAZ_07.17.48 ||

kācakumbhabhāṇḍabhāravyañjano rātrau pratiṣṭheta || KAZ_07.17.49 ||

muṇḍajaṭilānāṃ pravāsanānyanupraviṣṭo rātrau tadvyañjanaḥ pratiṣṭheta virūpavyādhikaraṇāraṇyacaracchadmanāmanyatamena || KAZ_07.17.50 ||

pretavyañjano gūḍhairnirhriyeta || KAZ_07.17.51 ||

pretaṃ strīveṣeṇānugacchet || KAZ_07.17.52 ||

vanacaravyañjanāścainamanyato yāntamanyato'padiśeyuḥ || KAZ_07.17.53 ||

tato'nyato gacchet || KAZ_07.17.54 ||

cakracarāṇāṃ śakaṭavāṭairapagacchet || KAZ_07.17.55 ||

āsanne cānupāte sattraṃ gṛhṇīyāt || KAZ_07.17.56 ||

sattrābhāve hiraṇyaṃ rasaviddhaṃ bhakṣyajātamubhayataḥpanthānamutsṛjet || KAZ_07.17.57 ||

tato'nyato'pagacchet || KAZ_07.17.58 ||

gṛhīto sāmādibhiranupātamatisaṃdadhyāt rasaviddhena pathyadanena || KAZ_07.17.59 ||

vāruṇayogāgnidāheṣu śarīramanyadādhāya śatrumabhiyuñjīta putro me tvayā hataḥ iti || KAZ_07.17.60 ||

upāttacchannaśastro rātrau vikramya rakṣiṣu || KAZ_07.17.61a ||

śīghrapātairapasaredgūḍhapraṇihitaiḥ saha || KAZ_07.17.61b ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.17

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: