Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 7.17
[English text for this chapter is available]
śamaḥ saṃdhiḥ samādhirityeko'rthaḥ || KAZ_07.17.01 ||
rājñāṃ viśvāsopagamaḥ śamaḥ saṃdhiḥ samādhiriti || KAZ_07.17.02 ||
satyaṃ śapatho vā calaḥ saṃdhiḥ pratibhūḥ pratigraho vā sthāvaraḥ ityācāryāḥ || KAZ_07.17.03 ||
neti kauṭilyaḥ || KAZ_07.17.04 ||
satyaṃ śapatho vā paratreha ca sthāvaraḥ saṃdhiḥ ihārtha eva pratibhūḥ pratigraho vā balāpekṣaḥ || KAZ_07.17.05 ||
saṃhitāḥ smaḥ iti satyasaṃdhāḥ pūrve rājānaḥ satyena saṃdadhire || KAZ_07.17.06 ||
tasyātikrame śapathena agnyudakasītāprākāraloṣṭahastiskandhāśvapṛṣṭarathopasthaśastraratnabījagandharasasuvarṇahiraṇyānyālebhire hanyuretāni tyajeyuścainaṃ yaḥ śapathamatikrāmet iti || KAZ_07.17.07 ||
śapathātikrame mahatāṃ tapasvināṃ mukhyānāṃ vā prātibhāvyabandhaḥ pratibhūḥ || KAZ_07.17.08 ||
tasminyaḥ parāvagrahasamarthānpratibhuvo gṛhṇāti so'tisaṃdhatte || KAZ_07.17.09 ||
viparīto'tisaṃdhīyate || KAZ_07.17.10 ||
bandhumukhyapragrahaḥ pratigrahaḥ || KAZ_07.17.11 ||
tasminyo dūṣyāmātyaṃ dūṣyāpatyaṃ vā dadāti so'tisaṃdhatte || KAZ_07.17.12 ||
viparīto'tisaṃdhīyate || KAZ_07.17.13 ||
pratigrahagrahaṇaviśvastasya hi paraśchidreṣu nirapekṣaḥ praharati || KAZ_07.17.14 ||
apatyasamādhau tu kanyāputradāne dadattu kanyāmatisaṃdhatte || KAZ_07.17.15 ||
kanyā hyadāyādā pareṣāmevārthāyākleśyā ca || KAZ_07.17.16 ||
viparītaḥ putraḥ || KAZ_07.17.17 ||
putrayorapi yo jātyaṃ prājñaṃ śūraṃ kṛtāstramekaputraṃ vā dadāti so'tisaṃdhīyate || KAZ_07.17.18 ||
viparīto'tisaṃdhatte || KAZ_07.17.19 ||
jātyādajātyo hi luptadāyādasaṃtānatvādādhātuṃ śreyānprājñādaprājño mantraśaktilopāt śūrādaśūra utsāhaśaktilopātkṛtāstrādakṛtāstraḥ prahartavyasampallopāt ekaputrādanekaputro nirapekṣatvāt || KAZ_07.17.20 ||
jātyaprājñayorjātyamaprājñamaiśvaryaprakṛtiranuvartate prājñamajātyaṃ mantrādhikāraḥ || KAZ_07.17.21 ||
mantrādhikāre'pi vṛddhasamyogājjātyaḥ prājñamatisaṃdhatte || KAZ_07.17.22 ||
prājñaśūrayoḥ prājñamaśūraṃ matikarmaṇāṃ yogo'nuvartate śūramaprājñaṃ vikramādhikāraḥ || KAZ_07.17.23 ||
vikramādhikāre'pi hastinamiva lubdhakaḥ prājñaḥ śūramatisaṃdhatteś || KAZ_07.17.24 ||
śūrakṛtāstrayoḥ śūramakṛtāstraṃ vikramavyavasāyo'nuvartate kṛtāstramaśūraṃ lakṣyalambhādhikāraḥ || KAZ_07.17.25 ||
lakṣyalambhādhikāre'pi sthairyapratipattyasammoṣaiḥ śūraḥ kṛtāstramatisaṃdhatte || KAZ_07.17.26 ||
bahvekaputrayorbahuputra ekaṃ dattvā śeṣapratiṣṭabdhaḥ saṃdhimatikrāmati netaraḥ || KAZ_07.17.27 ||
putrasarvasvadāne saṃdhiścetputraphalato viśeṣaḥ || KAZ_07.17.28 ||
samaphalayoḥ śaktaprajananato viśeṣaḥ || KAZ_07.17.29 ||
śaktaprajananayorapyupasthitaprajananato viśeṣaḥ || KAZ_07.17.30 ||
śaktimatyekaputre tu luptaputrotpattirātmānamādadhyāt na caikaputramiti || KAZ_07.17.31 ||
abhyuccīyamānaḥ samādhimokṣaṃ kārayet || KAZ_07.17.32 ||
kumārāsannāḥ sattriṇaḥ kāruśilpivyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāv upakhānayitvā kumāramapahareyuḥ || KAZ_07.17.33 ||
naṭanartakagāyanavādakavāgjīvanakuśīlavaplavakasaubhikā vā pūrvapraṇihitāḥ paramupatiṣṭheran || KAZ_07.17.34 ||
te kumāraṃ paraṃ parayopatiṣṭheran || KAZ_07.17.35 ||
teṣāmaniyatakālapraveśasthānanirgamanāni sthāpayet || KAZ_07.17.36 ||
tatastadvyañjano vā rātrau pratiṣṭheta || KAZ_07.17.37 ||
tena rūpājīvā bhāryāvyañjanāśca vyākhyātāḥ || KAZ_07.17.38 ||
teṣāṃ vā tūryabhāṇḍaphelāṃ gṛhītvā nirgacchet || KAZ_07.17.39 ||
sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakairvā dravyavastrabhāṇḍaphelāśayanāsanasambhogairnirhriyeta || KAZ_07.17.40 ||
paricārakacchadmanā vā kiṃcidarūpavelāyāmādāya nirgacchetsuruṅgāmukhena vā niśopahāreṇa || KAZ_07.17.41 ||
toyāśaye vā vāruṇaṃ yogamātiṣṭhet || KAZ_07.17.42 ||
vaidehakavyañjanā vā pakvānnaphalavyavahāreṇārakṣiṣu rasamupacārayeyuḥ || KAZ_07.17.43 ||
daivatopahāraśrāddhaprahavaṇanimittamārakṣiṣu madanayogayuktamannapānaṃ rasaṃ vā prayujyāpagacchet ārakṣakaprotsāhanena vā || KAZ_07.17.44 ||
nāgarakakuśīlavacikitsakāpūpikavyañjanā vā rātrau samṛddhagṛhāṇyādīpayeyuḥ ārakṣiṇāṃ vā || KAZ_07.17.45 ||
vaidehakavyañjanā vā paṇyasaṃsthāmādīpayeyuḥ || KAZ_07.17.46 ||
anyadvā śarīraṃ nikṣipya svagṛhamādīpayedanupātabhayāt || KAZ_07.17.47 ||
tataḥ saṃdhicchedakhātasuruṅgābhirapagacchet || KAZ_07.17.48 ||
kācakumbhabhāṇḍabhāravyañjano vā rātrau pratiṣṭheta || KAZ_07.17.49 ||
muṇḍajaṭilānāṃ pravāsanānyanupraviṣṭo vā rātrau tadvyañjanaḥ pratiṣṭheta virūpavyādhikaraṇāraṇyacaracchadmanāmanyatamena vā || KAZ_07.17.50 ||
pretavyañjano vā gūḍhairnirhriyeta || KAZ_07.17.51 ||
pretaṃ vā strīveṣeṇānugacchet || KAZ_07.17.52 ||
vanacaravyañjanāścainamanyato yāntamanyato'padiśeyuḥ || KAZ_07.17.53 ||
tato'nyato gacchet || KAZ_07.17.54 ||
cakracarāṇāṃ vā śakaṭavāṭairapagacchet || KAZ_07.17.55 ||
āsanne cānupāte sattraṃ vā gṛhṇīyāt || KAZ_07.17.56 ||
sattrābhāve hiraṇyaṃ rasaviddhaṃ vā bhakṣyajātamubhayataḥpanthānamutsṛjet || KAZ_07.17.57 ||
tato'nyato'pagacchet || KAZ_07.17.58 ||
gṛhīto vā sāmādibhiranupātamatisaṃdadhyāt rasaviddhena vā pathyadanena || KAZ_07.17.59 ||
vāruṇayogāgnidāheṣu vā śarīramanyadādhāya śatrumabhiyuñjīta putro me tvayā hataḥ iti || KAZ_07.17.60 ||
upāttacchannaśastro vā rātrau vikramya rakṣiṣu || KAZ_07.17.61a ||
śīghrapātairapasaredgūḍhapraṇihitaiḥ saha || KAZ_07.17.61b ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.17
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!