Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.14

[English text for this chapter is available]

sāmavāyikairevamabhiyukto vijigīṣuryasteṣāṃ pradhānastaṃ brūyāttvayā me saṃdhiḥ idaṃ hiraṇyamahaṃ ca mitram dviguṇā te vṛddhiḥ nārhasyātmakṣayeṇa

mitramukhānamitrānvardhayitumete hi vṛddhāstvāmeva paribhaviṣyanti iti || KAZ_07.14.01 ||

bhedaṃ brūyāt anapakāro yathāhametaiḥ sambhūyābhiyuktastathā tvāmapyete saṃhitabalāḥ svasthā vyasane vābhiyokṣyante balaṃ hi cittaṃ vikaroti tadeṣāṃ vighātaya iti || KAZ_07.14.02 ||

bhinneṣu pradhānamupagṛhya hīneṣu vikramayet hīnānanugrāhya pradhāne yathā śreyo'bhimanyeta tathā || KAZ_07.14.03 ||

vairaṃ parairgrāhayitvā visaṃvādayet || KAZ_07.14.04 ||

phalabhūyastvena pradhānamupajāpya saṃdhiṃ kārayet || KAZ_07.14.05 ||

athobhayavetanāḥ phalabhūyastvaṃ darśayantaḥ sāmavāyikānatisaṃhitāḥ stha ityudddūṣayeyuḥ || KAZ_07.14.06 ||

duṣṭeṣu saṃdhiṃ dūṣayet || KAZ_07.14.07 ||

athobhayavetanā bhūyo bhedameṣāṃ kuryuḥ evaṃ tad yadasmābhirdarśitamiti || KAZ_07.14.08 ||

bhinneṣvanyatamopagraheṇa ceṣṭeta || KAZ_07.14.09 ||

pradhānābhāve sāmavāyikānāmutsāhayitāraṃ sthirakarmāṇamanuraktaprakṛktiṃ lobhādbhayādvā saṃghātamupāgataṃ vijigīṣorbhītaṃ rājyapratisambaddhaṃ mitraṃ calāmitraṃ pūrvānuttarābhāve sādhayet utsāhayitāramātmanisargeṇa sthirakarmāṇaṃ sāntvapraṇipātena anuraktaprakṛtiṃ kanyādānayāpanābhyām lubdhamaṃśadvaiguṇyena bhītamebhyaḥ kośadaṇḍānugraheṇa svato bhītaṃ viśvāsya pratibhūpradānena rājyapratisambaddhamekībhāvopagamanena mitramubhayataḥ priyahitābhyāmupakāratyāgena calāmitramavadhṛtamanapakāropakārābhyām || KAZ_07.14.10 ||

yo yathāyogaṃ bhajeta taṃ tathā sādhayetsāmadānabhedadaṇḍairvā yathāpatsu vyākhyāsyāmaḥ || KAZ_07.14.11 ||

vyasanopaghātatvarito kośadaṇḍābhyāṃ deśe kāle kārye vāvadhṛtaṃ saṃdhimupeyāt || KAZ_07.14.12 ||

kṛtasaṃdhirhīnamātmānaṃ pratikurvīta || KAZ_07.14.13 ||

pakṣe hīno bandhumitrapakṣaṃ kurvīta durgamaviṣahyaṃ || KAZ_07.14.14 ||

durgamitrapratiṣṭabdho hi sveṣāṃ pareṣāṃ ca pūjyo bhavati || KAZ_07.14.15 ||

mantraśaktihīnaḥ prājñapuruṣopacayaṃ vidyāvṛddhasamyogaṃ kurvīta || KAZ_07.14.16 ||

tathā hi sadyaḥ śreyaḥ prāpnoti || KAZ_07.14.17 ||

prabhāvahīnaḥ prakṛtiyogakṣemasiddhau yateta || KAZ_07.14.18 ||

janapadaḥ sarvakarmaṇāṃ yoniḥ tataḥ prabhāvaḥ || KAZ_07.14.19 ||

tasya sthānamātmanaścāpadi durgam || KAZ_07.14.20 ||

setubandhaḥ sasyānāṃ yoniḥ || KAZ_07.14.21 ||

nityānuṣakto hi varṣaguṇalābhaḥ setuvāpeṣu || KAZ_07.14.22 ||

vaṇikpathaḥ parātisaṃdhānasya yoniḥ || KAZ_07.14.23 ||

vaṇikpathena hi daṇḍagūḍhapuruṣātinayanaṃ śastrāvaraṇayānavāhanakrayaśca kriyate praveśo nirṇayanaṃ ca || KAZ_07.14.24 ||

khaniḥ saṃgrāmopakaraṇānāṃ yoniḥ dravyavanaṃ durgakarmaṇāṃ yānarathayośca hastivanaṃ hastināṃ gavāśvakharoṣṭrāṇāṃ ca vrajaḥ || KAZ_07.14.25 ||

teṣāmalābhe bandhumitrakulebhyaḥ samārjanam || KAZ_07.14.26 ||

utsāhahīnaḥ śreṇīpravīrapuruṣāṇāṃ coragaṇāṭavikamlecchajātīnāṃ parāpakāriṇāṃ gūḍhapuruṣāṇāṃ ca yathālābbhamupacayaṃ kurvīta || KAZ_07.14.27 ||

paramiśrāpratīkāramābalīyasaṃ pareṣu prayuñjīta || KAZ_07.14.28 ||

evaṃ pakṣeṇa mantreṇa dravyeṇa ca balena ca || KAZ_07.14.29ab ||

sampannaḥ pratinirgacchetparāvagrahamātmanaḥ || KAZ_07.14.29cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.14

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: