Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.13

[English text for this chapter is available]

saṃhatyārivijigīṣvoramitrayoḥ parābhiyoginoḥ pārṣṇiṃ gṛhṇatoryaḥ śaktisampannasya pārṣṇiṃ gṛhṇāti so'tisaṃdhatte || KAZ_07.13.01 ||

śaktisampanno hyamitramucchidya pārṣṇigrāhamucchindyāt na hīnaśaktiralabdhalābhaḥ || KAZ_07.13.02 ||

śaktisāmye yo vipulārambhasya pārṣṇiṃ gṛhṇāti so'tisaṃdhatte || KAZ_07.13.03 ||

vipulārambho hyamitramucchidya pārṣṇigrāhamucchindyāt nālpārambhaḥ saktacakraḥ || KAZ_07.13.04 ||

ārambhasāmye yaḥ sarvasaṃdohena prayātasya pārṣṇiṃ gṛhṇāti so'tisaṃdhatte || KAZ_07.13.05 ||

śūnyamūlo hyasya sukaro bhavati naikadeśabalaprayātaḥ kṛtapārṣṇipratividhānaḥ || KAZ_07.13.06 ||

balopādānasāmye yaścalāmitraṃ prayātasya pārṣṇiṃ gṛhṇāti so'tisaṃdhatte || KAZ_07.13.07 ||

calāmitraṃ prayāto hi sukhenāvāptasiddhiḥ pārṣṇigrāhamucchindyāt na sthitāmitraṃ prayātaḥ || KAZ_07.13.08 ||

asau hi durgapratihataḥ pārṣṇigrāhe ca pratinivṛttaḥ sthitenāmitreṇāvagṛhyate || KAZ_07.13.09 ||

tena pūrve vyākhyātāḥ || KAZ_07.13.10 ||

śatrusāmye yo dhārmikābhiyoginaḥ pārṣṇiṃ gṛhṇāti so'tisaṃdhatte || KAZ_07.13.11 ||

dhārmikābhiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bhavati adhārmikābhiyogī sampriyaḥ || KAZ_07.13.12 ||

tena mūlaharatādātvikakadaryābhiyogināṃ pārṣṇigrahaṇaṃ vyākhyātam || KAZ_07.13.13 ||

mitrābhiyoginoḥ pārṣṇigrahaṇe ta eva hetavaḥ || KAZ_07.13.14 ||

mitramamitraṃ cābhiyuñjānayoryo mitrābhiyoginaḥ pārṣṇiṃ gṛhṇāti so'tisaṃdhatte || KAZ_07.13.15 ||

mitrābhiyogī hi sukhenāvāptasiddhiḥ pārṣṇigrāhamucchindyāt || KAZ_07.13.16 ||

sukaro hi mitreṇa saṃdhirnāmitreṇa || KAZ_07.13.17 ||

mitramamitraṃ coddharatoryo'mitroddhāriṇaḥ pārṣṇiṃ gṛhṇāti so'tisaṃdhatte || KAZ_07.13.18 ||

vṛddhamitro hyamitroddhārī pārṣṇigrāhamucchindyāt netaraḥ svapakṣopaghātī || KAZ_07.13.19 ||

tayoralabdhalābhāpagamane yasyāmitro mahato lābhādviyuktaḥ kṣayavyayādhiko sa pārṣṇigrāho'tisaṃdhatte || KAZ_07.13.20 ||

labdhalābhāpagamane yasyāmitro lābhena śaktyā hīnaḥ sa pārṣṇigrāho'tisaṃdhatte yasya yātavyaḥ śatrorvigrahāpakārasamarthaḥ syāt || KAZ_07.13.21 ||

pārṣṇigrāhayorapi yaḥ śakyārambhabalopādānādhikaḥ sthitaśatruḥ pārśvasthāyī so'tisaṃdhatte || KAZ_07.13.22 ||

pārśvasthāyī hi yātavyābhisāro mūlābādhakaśca bhavati mūlābādhaka eva paścātsthāyī || KAZ_07.13.23 ||

pārṣṇigrāhāstrayo jñeyāḥ śatrośceṣṭānirodhakāḥ || KAZ_07.13.24ab ||

sāmantaḥ pṛṣṭhato vargaḥ prativeśau ca pārśvayoḥ || KAZ_07.13.24cd ||

arernetuśca madhyastho durbalo'ntardhirucyate || KAZ_07.13.25ab ||

pratighāto balavato durgāṭavyapasāravān || KAZ_07.13.25cd ||

madhyamaṃ tvarivijigīṣvorlipsamānayormadhyamasya pārṣṇiṃ gṛhṇatorlabdhalābhāpagamane yo madhyamaṃ mitrādviyojayatyamitraṃ ca mitramāpnoti so'tisaṃdhatte || KAZ_07.13.26 ||

saṃdheyaśca śatrurupakurvāṇo na mitraṃ mitrabhāvādutkrāntam || KAZ_07.13.27 ||

tenodāsīnalipsā vyākhyātā || KAZ_07.13.28 ||

pārṣṇigrahaṇābhiyānayostu mantrayuddhādabhyuccayaḥ || KAZ_07.13.29 ||

vyāyāmayuddhe hi kṣayavyayābhyāmubhayoravṛddhiḥ || KAZ_07.13.30 ||

jitvāpi hi kṣiṇadaṇḍakośaḥ parājito bhavati ityācāryāḥ || KAZ_07.13.31 ||

neti kauṭilyaḥ || KAZ_07.13.32 ||

sumahatāpi kṣayavyayena śatruvināśo'bhyupagantavyaḥ || KAZ_07.13.33 ||

tulye kṣayavyaye yaḥ purastāddūṣyabalaṃ ghātayitvā nihśalyaḥ paścādvaśyabalo yudhyeta so'tisaṃdhatte || KAZ_07.13.34 ||

dvayorapi purastāddūṣyabalaghātinoryo bahulataraṃ śaktimattaramatyantadūṣyaṃ ca ghātayetso'tisaṃdhatte || KAZ_07.13.35 ||

tenāmitrāṭavībalaghāto vyākhyātaḥ || KAZ_07.13.36 ||

pārṣṇigrāho'bhiyoktā yātavyo yadā bhavet || KAZ_07.13.37ab ||

vijigīṣustadā tatra netrametatsamācaret || KAZ_07.13.37cd ||

pārṣṇigrāho bhavennetā śatrormitrābhiyoginaḥ || KAZ_07.13.38ab ||

vigrāhya pūrvamākrandaṃ pārṣṇigrāhābhisāriṇā || KAZ_07.13.38cd ||

ākrandenābhiyuñjānaḥ pārṣṇigrāhaṃ nivārayet || KAZ_07.13.39ab ||

tathākrandābhisāreṇa pārṣṇigrāhābhisāriṇam || KAZ_07.13.39cd ||

arimitreṇa mitraṃ ca purastādavaghaṭṭayet || KAZ_07.13.40ab ||

mitramitramareścāpi mitramitreṇa vārayet || KAZ_07.13.40cd ||

mitreṇa grāhayetpārṣṇimabhiyukto'bhiyoginaḥ || KAZ_07.13.41ab ||

mitramitreṇa cākrandaṃ pārṣṇigrāhānnivārayet || KAZ_07.13.41cd ||

evaṃ maṇḍalamātmārthaṃ vijigīṣurniveśayet || KAZ_07.13.42ab ||

pṛṣṭhataśca purastācca mitraprakṛtisampadā || KAZ_07.13.42cd ||

kṛtsne ca maṇḍale nityaṃ dūtān gūḍhāṃśca vāsayet || KAZ_07.13.43ab ||

mitrabhūtaḥ sapatnānāṃ hatvā hatvā ca saṃvṛtaḥ || KAZ_07.13.43cd ||

asaṃvṛtasya kāryāṇi prāptānyapi viśeṣataḥ || KAZ_07.13.44ab ||

nihsaṃśayaṃ vipadyante bhinnaplava ivodadhau || KAZ_07.13.44cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.13

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: