Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.11

[English text for this chapter is available]

tvaṃ cāhaṃ ca śūnyaṃ niveśayāvahe ityanavasitasaṃdhiḥ || KAZ_07.11.01 ||

tayoryaḥ pratyupasthitārtho yathoktaguṇāṃ bhūmiṃ niveśayati so'tisaṃdhatte || KAZ_07.11.02 ||

tatrāpi sthalamaudakaṃ veti mahataḥ sthalādalpamaudakaṃ śreyaḥ sātatyādavasthitatvācca phalānām || KAZ_07.11.03 ||

sthalayorapi prabhūtapūrvāparasasyamalpavarṣapākamasaktārambhaṃ śreyaḥ || KAZ_07.11.04 ||

audakayorapi dhānyavāpamadhānyavāpācchreyaḥ || KAZ_07.11.05 ||

tayoralpabahutve dhānyakāntādalpānmahadadhānyakāntaṃ śreyaḥ || KAZ_07.11.06 ||

mahatyavakāśe hi sthālyāścānūpyāścauṣadhayo bhavanti || KAZ_07.11.07 ||

durgādīni ca karmāṇi prabhūtyena kriyante || KAZ_07.11.08 ||

kṛtrimā hi bhūmiguṇāḥ || KAZ_07.11.09 ||

khanidhānyabhogayoḥ khanibhogaḥ kośakaraḥ dhānyabhogaḥ kośakoṣṭhāgārakaraḥ || KAZ_07.11.10 ||

dhānyamūlā hi durgādīnāṃ karmaṇāmārambhāḥ || KAZ_07.11.11 ||

mahāviṣayavikrayo khanibhogaḥ śreyān || KAZ_07.11.12 ||

dravyahastivanabhogayordravyavanabhogaḥ sarvakarmaṇāṃ yoniḥ prabhūtanidhānakṣamaśca viparīto hastivanabhogaḥ ityācāryāḥ || KAZ_07.11.13 ||

neti kauṭilyaḥ || KAZ_07.11.14 ||

śakyaṃ dravyavanamanekamanekasyāṃ bhūmau vāpayituṃ na hastivanam || KAZ_07.11.15 ||

hastipradhāno hi parānīkavadha iti || KAZ_07.11.16 ||

vāristhalapathabhogayoranityo vāripathabhogaḥ nityaḥ sthalapathabhogaḥ || KAZ_07.11.17 ||

bhinnamanuṣyā śreṇīmanuṣyā bhūmiriti bhinnamanuṣyā śreyasī || KAZ_07.11.18 ||

bhinnamanuṣyā bhogyā bhavati anupajāpyā cānyeṣāmanāpatsahā tu || KAZ_07.11.19 ||

viparītā śreṇīmanuṣyā kope mahādoṣā || KAZ_07.11.20 ||

tasyāṃ cāturvarṇyaniveśe sarvabhogasahatvādavaravarṇaprāyā śreyasī bāhulyāddhruvatvācca kṛṣyāḥ karṣakavatī kṛṣyāścānyeṣāṃ cārambhāṇāṃ prayojakatvāt gorakṣakavatī paṇyanicayarṇānugrahādāḍhyavaṇigvatī || KAZ_07.11.21 ||

bhūmiguṇānāmapāśrayaḥ śreyān || KAZ_07.11.22 ||

durgāpāśrayā puruṣāpāśrayā bhūmiriti puruṣāpāśrayā śreyasī || KAZ_07.11.23 ||

puruṣavaddhi rājyam || KAZ_07.11.24 ||

apuruṣā gaurvandhyeva kiṃ duhīta || KAZ_07.11.25 ||

mahākṣayavyayaniveśāṃ tu bhūmimavāptukāmaḥ pūrvameva kretāraṃ paṇeta durbalamarājabījinaṃ nirutsāhamapakṣamanyāyavṛttiṃ vyasaninaṃ daivapramāṇaṃ yatkiṃcanakāriṇaṃ || KAZ_07.11.26 ||

mahākṣayavyayaniveśāyāṃ hi bhūmau durbalo rājabījī niviṣṭaḥ sagandhābhiḥ prakṛtibhiḥ saha kṣayavyayenāvasīdati || KAZ_07.11.27 ||

balavānarājabījī kṣayavyayabhayādasagandhābhiḥ prakṛtibhistyajyate || KAZ_07.11.28 ||

nirutsāhastu daṇḍavānapi daṇḍasyāpraṇetā sadaṇḍaḥ kṣayavyayenāvabhajyate || KAZ_07.11.29 ||

kośavānapyapakṣaḥ kṣayavyayānugrahahīnatvānna kutaścitprāpnoti || KAZ_07.11.30 ||

anyāyavṛttirniviṣṭamapyutthāpayet || KAZ_07.11.31 ||

sa kathamaniviṣṭaṃ niveśayet || KAZ_07.11.32 ||

tena vyasanī vyākhyātaḥ || KAZ_07.11.33 ||

daivapramāṇo mānuṣahīno nirārambho vipannakarmārambho vāvasīdati || KAZ_07.11.34 ||

yatkiṃcanakārī na kiṃcidāsādayati || KAZ_07.11.35 ||

sa caiṣāṃ pāpiṣṭhatamo bhavati || KAZ_07.11.36 ||

yatkiṃcidārabhamāṇo hi vijigīṣoḥ kadācicchidramāsādayedityācāryāḥ || KAZ_07.11.37 ||

yathā chidraṃ tathā vināśamapyāsādayediti kauṭilyaḥ || KAZ_07.11.38 ||

teṣāmalābhe yathā pārṣṇigrāhopagrahe vakṣyāmastathā bhūmimavasthāpayet || KAZ_07.11.39 ||

ityabhihitasaṃdhiḥ || KAZ_07.11.40 ||

guṇavatīmādeyāṃ bhūmiṃ balavatā krayeṇa yācitaḥ saṃdhimavasthāpya dadyāt || KAZ_07.11.41 ||

ityanibhṛtasaṃdhiḥ || KAZ_07.11.42 ||

samena yācitaḥ kāraṇamavekṣya dadyātpratyādeyā me bhūmirvaśyā anayā pratibaddhaḥ paro me vaśyo bhaviṣyatibhūmivikrayādvā mitrahiraṇyalābhaḥ kāryasāmarthyakaro me bhaviṣyati iti || KAZ_07.11.43 ||

tena hīnaḥ kretā vyākhyātaḥ || KAZ_07.11.44 ||

evaṃ mitraṃ hiraṇyaṃ ca sajanāmajanāṃ ca gām || KAZ_07.11.45ab ||

labhamāno'tisaṃdhatte śāstravitsāmavāyikān || KAZ_07.11.45cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.11

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: