Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.10

[English text for this chapter is available]

tvaṃ cāhaṃ ca bhūmiṃ labhāvahe iti bhūmisaṃdhiḥ || KAZ_07.10.01 ||

tayoryaḥ pratyupasthitārthaḥ sampannāṃ bhūmimavāpnoti so'tisaṃdhatte || KAZ_07.10.02 ||

tulye sampannālābhe yo balavantamākramya bhūmimavāpnoti so'tisaṃdhatte || KAZ_07.10.03 ||

bhūmilābhaṃ śatrukarśanaṃ pratāpaṃ ca hi prāpnoti || KAZ_07.10.04 ||

durbalādbhūmilābhe satyaṃ saukaryaṃ bhavati || KAZ_07.10.05 ||

durbala eva ca bhūmilābhaḥ tatsāmantaśca mitramamitrabhāvaṃ gacchati || KAZ_07.10.06 ||

tulye balīyastve yaḥ sthitaśatrumutpāṭya bhūmimavāpnoti so'tisaṃdhatte || KAZ_07.10.07 ||

durgāvāptirhi svabhūmirakṣaṇamamitrāṭavīpratiṣedhaṃ ca karoti || KAZ_07.10.08 ||

calāmitrādbhūmilābhe śakyasāmantato viśeṣaḥ || KAZ_07.10.09 ||

durbalasāmantā hi kṣiprāpyāyanayogakṣemā bhavati || KAZ_07.10.10 ||

viparītā balavatsāmantā kośadaṇḍāvacchedanī ca bhūmirbhavati || KAZ_07.10.11 ||

sampannā nityāmitrā mandaguṇā bhūmiranityāmitreti sampannā nityāmitrā śreyasī bhūmiḥ sampannā hi kośadaṇḍau sampādayati tau cāmitrapratighātakau ityācāryāḥ || KAZ_07.10.12 ||

neti kauṭilyaḥ || KAZ_07.10.13 ||

nityāmitrālābhe bhūyān śatrulābho bhavati || KAZ_07.10.14 ||

nityaśca śatrurupakṛte cāpakṛte ca śatrureva bhavati anityastu śatrurupakārādanapakārādvā śāmyati || KAZ_07.10.15 ||

yasyā hi bhūmerbahudurgāścoragaṇairmlecchāṭavībhirvā nityāvirahitāḥ pratyantāḥ nityāmitrā viparyaye tvanityāmitrā || KAZ_07.10.16 ||

alpā pratyāsannā mahatī vyavahitā bhūmiriti alpā pratyāsannā śreyasī || KAZ_07.10.17 ||

sukhā hi prāptuṃ pālayitumabhisārayituṃ ca bhavati || KAZ_07.10.18 ||

viparītā vyavahitā || KAZ_07.10.19 ||

vyavahitayorapi daṇḍadhāraṇātmadhāraṇā bhūmiriti ātmadhāraṇā śreyasī || KAZ_07.10.20 ||

hi svasamutthābhyāṃ kośadaṇḍābhyāṃ dhāryate || KAZ_07.10.21 ||

viparītā daṇḍadhāraṇā daṇḍasthānam || KAZ_07.10.22 ||

bāliśātprājñādvā bhūmilābha iti bāliśādbhūmilābhaḥ śreyān || KAZ_07.10.23 ||

suprāpyānupālyā hi bhavati apratyādeyā ca || KAZ_07.10.24 ||

viparītā prājñādanuraktā || KAZ_07.10.25 ||

pīḍanīyocchedanīyayorucchedanīyādbhūmilābhaḥ śreyān || KAZ_07.10.26 ||

ucchedanīyo hyanapāśrayo durbalāpāśrayo vābhiyuktaḥ kośadaṇḍāvādāyāpasartukāmaḥ prakṛtibhistyajyate na pīḍanīyo durgamitrapratiṣṭabdhaḥ || KAZ_07.10.27 ||

durgapratiṣṭabdhayorapi sthalanadīdurgīyābhyāṃ sthaladurgīyādbhūmilābhaḥ śreyān || KAZ_07.10.28 ||

sthāleyaṃ hi surodhāvamardāvaskandamanihśrāviśatru ca || KAZ_07.10.29 ||

nadīdurgaṃ tu dviguṇakleśakaramudakaṃ ca pātavyaṃ vṛttikaraṃ cāmitrasya || KAZ_07.10.30 ||

nadīparvatadurgīyābhyāṃ nadīdurgīyādbbhūmilābhaḥ śreyān || KAZ_07.10.31 ||

nadīdurgaṃ hi hastistambhasaṃkramasetubandhanaubhiḥ sādhyamanityagāmbhīryamavasrāvyudakaṃ ca || KAZ_07.10.32 ||

pārvataṃ tu svārakṣaṃ duruparodhi kṛcchrārohaṇam bhagne caikasminna sarvavadhaḥ śilāvṛkṣapramokṣaśca mahāpakāriṇām || KAZ_07.10.33 ||

nimnasthalayodhibhyo nimnayodhibhyo bhūmilābhaḥ śreyān || KAZ_07.10.34 ||

nimnayodhino hyuparuddhadeśakālāḥ sthalayodhinastu sarvadeśakālayodhinaḥ || KAZ_07.10.35 ||

khanakākāśayodhibhyaḥ khanakebhyo bhūmilābhaḥ śreyān || KAZ_07.10.36 ||

khanakā hi khātena śastreṇa cobhayathā yudhyante śastreṇaivākāśayodhinaḥ || KAZ_07.10.37 ||

evaṃ vidhyebhyaḥ pṛthivīṃ labhamāno'rthaśāstravit || KAZ_07.10.38ab ||

saṃhitebhyaḥ parebhyaśca viśeṣamadhigacchati || KAZ_07.10.38cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.10

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: