Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 7.9
[English text for this chapter is available]
saṃhitaprayāṇe mitrahiraṇyabhūmilābhānāmuttarottaro lābhaḥ śreyān || KAZ_07.9.01 ||
mitrahiraṇye hi bhūmilābhādbhavataḥ mitraṃ hiraṇyalābhāt || KAZ_07.9.02 ||
yo vā lābhaḥ siddhaḥ śeṣayoranyataraṃ sādhayati || KAZ_07.9.03 ||
tvaṃ cāhaṃ ca mitraṃ labhāvahe ityevaṃ ādidh samasaṃdhiḥ || KAZ_07.9.04 ||
tvaṃ mitramityevaṃ ādirviṣamasaṃdhiḥ || KAZ_07.9.05 ||
tayorviśeṣalābhādatisaṃdhiḥ || KAZ_07.9.06 ||
samasaṃdhau tu yaḥ sampannaṃ mitraṃ mitrakṛcchre vā mitramavāpnoti so'tisaṃdhatte || KAZ_07.9.07 ||
āpadd hi sauhṛdasthairyamutpādayati || KAZ_07.9.08 ||
mitrakṛcchre'pi nityamavaśyamanityaṃ vaśyaṃ veti nityamavaśyaṃ śreyaḥ tadd hi anupakurvadapi nāpakaroti ityācāryāḥ || KAZ_07.9.09 ||
neti kauṭilyaḥ || KAZ_07.9.10 ||
vaśyamanityaṃ śreyaḥ || KAZ_07.9.11 ||
yāvadupakaroti tāvanmitraṃ bhavati upakāralakṣaṇaṃ mitramiti || KAZ_07.9.12 ||
vaśyayorapi mahābhogamanityamalpabhogaṃ vā nityamiti | mahābhogamanityaṃ śreyaḥ mahābhogamanityamalpakālena mahadupakurvanmahānti vyayasthānāni pratikaroti ityācāryāḥ || KAZ_07.9.13 ||
neti kauṭilyaḥ || KAZ_07.9.14 ||
nityamalpabhogaṃ śreyaḥ || KAZ_07.9.15 ||
mahābhogamanityamupakārabhayādapakrāmati upakṛtya vā pratyādātumīhate || KAZ_07.9.16 ||
nityamalpabhogaṃ sātatyādalpamupakurvanmahatā kālena mahadupakaroti || KAZ_07.9.17 ||
gurusamutthaṃ mahanmitraṃ laghusamutthamalpaṃ veti gurusamutthaṃ mahanmitraṃ pratāpakaraṃ bhavati yadā cottiṣṭhate tadā kāryaṃ sādhayati ityācāryāḥ || KAZ_07.9.18 ||
neti kauṭilyaḥ || KAZ_07.9.19 ||
laghusamutthamalpaṃ śreyaḥ || KAZ_07.9.20 ||
lagusamutthamalpaṃ mitraṃ kāryakālaṃ nātipātayati daurbalyācca yatheṣṭabhogyaṃ bhavati netaratprakṛṣṭabhaumam || KAZ_07.9.21 ||
vikṣiptasainyamavaśyasainyaṃ veti vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvādityācāryāḥ || KAZ_07.9.22 ||
neti kauṭilyaḥ || KAZ_07.9.23 ||
avaśyasainyaṃ śreyaḥ || KAZ_07.9.24 ||
avaśyaṃ hi śakyaṃ sāmādibhirvaśyaṃ kartuṃ netaratkāryavyāsaktaṃ pratisaṃhartum || KAZ_07.9.25 ||
puruṣabhogaṃ hiraṇyabhogaṃ vā mitramiti puruṣabhogaṃ mitraṃ śreyaḥ pruṣabhogaṃ mitraṃ pratāpakaraṃ bhavati yadā cottiṣṭhate tadā kāryaṃ sādhayati ityācāryāḥ || KAZ_07.9.26 ||
neti kauṭilyaḥ || KAZ_07.9.27 ||
hiraṇyabhogaṃ mitraṃ śreyaḥ || KAZ_07.9.28 ||
nityo hi hiraṇyena yogaḥ kadāciddaṇḍena || KAZ_07.9.29 ||
daṇḍaśca hiraṇyenānye ca kāmāḥ prāpyanta iti || KAZ_07.9.30 ||
hiraṇyabhogaṃ bhūmibhogaṃ vā mitramiti hiraṇyabhogaṃ gatimattvātsarvavyayapratīkārakaramityācāryāḥ || KAZ_07.9.31 ||
neti kauṭilyaḥ || KAZ_07.9.32 ||
mitrahiraṇye hi bhūmilābhādbhavata ityuktaṃ purastād || KAZ_07.9.33 ||
tasmādbhūmibhogaṃ mitraṃ śreya iti || KAZ_07.9.34 ||
tulye puruṣabhoge vikramaḥ kleśasahatvamanurāgaḥ sarvabalalābho vā mitrakulādviśeṣaḥ || KAZ_07.9.35 ||
tulye hiraṇyabhoge prārthitārthatā prābhūtyamalpaprayasatā sātatyaṃ ca viśeṣaḥ || KAZ_07.9.36 ||
tatraitadbhavati || KAZ_07.9.37 ||
nityaṃ vaśyaṃ laghūtthānaṃ pitṛpaitāmahaṃ mahat || KAZ_07.9.38ab ||
advaidhyaṃ ceti sampannaṃ mitraṃ ṣaḍguṇamucyate || KAZ_07.9.38cd ||
ṛte yadarthaṃ praṇayād rakṣyate yacca rakṣati || KAZ_07.9.39ab ||
pūrvopacitasambandhaṃ tanmitraṃ nityamucyate || KAZ_07.9.39cd ||
sarvacitramahābhogaṃ trividhaṃ vaśyamucyate || KAZ_07.9.40ab ||
ekatobhogyubhayataḥ sarvatobhogi cāparam || KAZ_07.9.40cd ||
ādātṛ vā dātrapi vā jīvatyariṣu hiṃsayā || KAZ_07.9.41ab ||
mitraṃ nityamavaśyaṃ taddurgāṭavyapasāri ca || KAZ_07.9.41cd ||
anyato vigṛhītaṃ yal laghuvyasanameva vā || KAZ_07.9.42ab ||
saṃdhatte copakārāya tanmitraṃ vaśyamadhruvam || KAZ_07.9.42cd ||
ekārthenātha sambaddhamupakāryavikāri ca || KAZ_07.9.43ab ||
mitrabhāvi bhavatyetanmitramadvaidhyamāpadi || KAZ_07.9.43cd ||
mitrabhāvāddhruvaṃ mitraṃ śatrusādhāraṇāccalam || KAZ_07.9.44ab ||
na kasyacidudāsīnaṃ dvayorubhayabhāvi tat || KAZ_07.9.44cd ||
vijigīṣoramitraṃ yanmitramantardhitāṃ gatam || KAZ_07.9.45ab ||
upakāre'niviṣṭaṃ vāśaktaṃ vānupakāri tat || KAZ_07.9.45cd ||
priyaṃ parasya vā rakṣyaṃ pūjyaṃ sambaddhameva vā || KAZ_07.9.46ab ||
anugṛhṇāti yanmitraṃ śatrusādhāraṇaṃ hi tat || KAZ_07.9.46cd ||
prakṛṣṭabhaumaṃ saṃtuṣṭaṃ balavaccālasaṃ ca yat || KAZ_07.9.47ab ||
udāsīnaṃ bhavatyetadvyasanādavamānitam || KAZ_07.9.47cd ||
arernetuśca yadvṛddhiṃ daurbalyādanuvartate || KAZ_07.9.48ab ||
ubhayasyāpyavidviṣṭaṃ vidyādubhayabhāvi tat || KAZ_07.9.48cd ||
kāraṇākāraṇadhvastaṃ kāraṇākāraṇāgatam || KAZ_07.9.49ab ||
yo mitraṃ samupekṣeta sa mṛtyumupagūhati || KAZ_07.9.49cd ||
kṣipramalpo lābhaścirānmahāniti vā kṣipramalpo lābhaḥ kāryadeśakālasaṃvādakaḥ śreyānityācāryāḥ || KAZ_07.9.50 ||
neti kauṭilyaḥ || KAZ_07.9.51 ||
cirādavinipātī bījasadharmā mahāml lābhaḥ śreyānviparyaye pūrvaḥ || KAZ_07.9.52 ||
evaṃ dṛṣṭvā dhruve lābhe lābhāṃśe ca guṇodayam || KAZ_07.9.53ab ||
svārthasiddhiparo yāyātsaṃhitaḥ sāmavāyikaiḥ || KAZ_07.9.53cd ||
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.9
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!