Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.5

[English text for this chapter is available]

tulyasāmantavyasane yātavyamamitraṃ vetyamitramabhiyāyāttatsiddhau yātavyam || KAZ_07.5.01 ||

amitrasiddhau hi yātavyaḥ sāhāyyaṃ dadyānnāmitro yātavyasiddhau || KAZ_07.5.02 ||

guruvyasanaṃ yātavyaṃ laghuvyasanamamitraṃ veti guruvyasanaṃ saukaryato yāyādityācāryāḥ || KAZ_07.5.03 ||

neti kauṭilyaḥ || KAZ_07.5.04 ||

laghuvyasanamamitraṃ yāyāt || KAZ_07.5.05 ||

laghvapi hi vyasanamabhiyuktasya kṛcchraṃ bhavati || KAZ_07.5.06 ||

satyaṃ gurvapi gurutaraṃ bhavati || KAZ_07.5.07 ||

anabhiyuktastu laghuvyasanaḥ sukhena vyasanaṃ pratikṛtyāmitro yātavyamabhisaretpārṣṇiṃ gṛhṇīyāt || KAZ_07.5.08 ||

yātavyayaugapadye guruvyasanaṃ nyāyavṛttiṃ laghuvyasanamanyāyavṛttiṃ viraktaprakṛtiṃ veti viraktaprakṛtiṃ yāyāt || KAZ_07.5.09 ||

guruvyasanaṃ nyāyavṛttimabhiyuktaṃ prakṛtayo'nugṛhṇanti laghuvyasanamanyāyavṛttimupekṣante viraktā balavantamapyucchindanti || KAZ_07.5.10 ||

tasmādviraktaprakṛtimeva yāyāt || KAZ_07.5.11 ||

kṣīṇalubdhaprakṛtimapacaritaprakṛtiṃ veti kṣīṇalubdhaprakṛtiṃ yāyātkṣīṇalubdhā hi prakṛtayaḥ sukhenopajāpaṃ pīḍāṃ vopagacchanti nāpacaritāḥ pradhānāvagrahasādhyāḥ ityācāryāḥ || KAZ_07.5.12 ||

neti kauṭilyaḥ || KAZ_07.5.13 ||

kṣīṇalubdhā hi prakṛtayo bhartari snigdhā bhartṛhite tiṣṭhanti upajāpaṃ visaṃvādayanti anurāge sārvaguṇyamiti || KAZ_07.5.14 ||

tasmādapacaritaprakṛtimeva yāyāt || KAZ_07.5.15 ||

balavantamanyāyavṛttiṃ durbalaṃ nyāyavṛttimiti balavantamanyāyavṛttiṃ yāyāt || KAZ_07.5.16 ||

balavantamanyāyavṛttimabhiyuktaṃ prakṛtayo nānugṛhṇanti niṣpātayanti amitraṃ vāsya bhajante || KAZ_07.5.17 ||

durbalaṃ tu nyāyavṛttimabhiyuktaṃ prakṛtayaḥ parigṛhṇanti anuniṣpatanti || KAZ_07.5.18 ||

avakṣepeṇa hi satāmasatāṃ pragraheṇa ca || KAZ_07.5.19ab ||

abhūtānāṃ ca hiṃsānāmadharmyāṇāṃ pravartanaiḥ || KAZ_07.5.19cd ||

ucitānāṃ caritrāṇāṃ dharmiṣṭhānāṃ nivartanaiḥ || KAZ_07.5.20ab ||

adharmasya prasaṅgena dharmasyāvagraheṇa ca || KAZ_07.5.20cd ||

akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ || KAZ_07.5.21ab ||

apradānaiśca deyānāmadeyānāṃ ca sādhanaiḥ || KAZ_07.5.21cd ||

adaṇḍanaiśca daṇḍyānāmadaṇḍyānāṃ ca daṇḍanaiḥ || KAZ_07.5.22ab ||

agrāhyāṇāmupagrāhairgrāhyāṇāṃ cānabhigrahaiḥ || KAZ_07.5.22cd ||

anarthyānāṃ ca karaṇairarthyānāṃ ca vighātanaiḥ || KAZ_07.5.23ab ||

arakṣaṇaiśca corebhyaḥ svayaṃ ca parimoṣaṇaiḥ || KAZ_07.5.23cd ||

pātaiḥ puruṣakārāṇāṃ karmaṇāṃ guṇadūṣaṇaiḥ || KAZ_07.5.24ab ||

upaghātaiḥ pradhānānāṃ mānyānāṃ cāvamānanaiḥ || KAZ_07.5.24cd ||

virodhanaiśca vṛddhānāṃ vaiṣamyeṇānṛtena ca || KAZ_07.5.25ab ||

kṛtasyāpratikāreṇa sthitasyākaraṇena ca || KAZ_07.5.25cd ||

rājñaḥ pramādālasyābhyāṃ yogakṣemavadhena || KAZ_07.5.26ab ||

prakṛtīnāṃ kṣayo lobho vairāgyaṃ copajāyate || KAZ_07.5.26cd ||

kṣīṇāḥ prakṛtayo lobhaṃ lubdhā yānti virāgatām || KAZ_07.5.27ab ||

viraktā yāntyamitraṃ bhartāraṃ ghnanti svayam || KAZ_07.5.27cd ||

tasmātprakṛtīnāṃ kṣayalobhavirāgakāraṇāni notpādayet utpannāni sadyaḥ pratikurvīta || KAZ_07.5.28 ||

kṣīṇā lubdhā viraktā prakṛtaya iti || KAZ_07.5.29 ||

kṣīṇāḥ pīḍanocchedanabhayātsadyaḥ saṃdhiṃ yuddhaṃ niṣpatanaṃ rocayante || KAZ_07.5.30 ||

lubdhā lobhenāsaṃtuṣṭāḥ paropajāpaṃ lipsante || KAZ_07.5.31 ||

viraktāḥ parābhiyogamabhyuttiṣṭhante || KAZ_07.5.32 ||

tāsāṃ hiraṇyadhānyakṣayaḥ sarvopaghātī kṛcchrapratīkāraśca yugyapuruṣakṣayo hiraṇyadhānyasādhyaḥ || KAZ_07.5.33 ||

lobha aikadeśiko mukhyāyattaḥ parārtheṣu śakyaḥ pratihantumādātuṃ || KAZ_07.5.34 ||

virāgaḥ pradhānāvagrahasādhyaḥ || KAZ_07.5.35 ||

niṣpradhānā hi prakṛtayo bhogyā bhavantyanupajāpyāścānyeṣāmanāpatsahāstu || KAZ_07.5.36 ||

prakṛtimukhyapragrahaistu bahudhā bhinnā guptā bhavantyāpatsahāśca || KAZ_07.5.37 ||

sāmavāyikānāmapi saṃdhivigrahakāraṇānyavekṣya śaktiśaucayuktaiḥ sambhūya yāyāt || KAZ_07.5.38 ||

śaktimān hi pārṣṇigrahaṇe yātrāsāhāyyadāne śaktaḥ śuciḥ siddhau cāsiddhau ca yathāsthitakārīti || KAZ_07.5.39 ||

teṣāṃ jyāyasaikena dvābhyāṃ samābhyāṃ sambhūya yātavyamiti dvābhyāṃ samābhyāṃ śreyaḥ || KAZ_07.5.40 ||

jyāyasā hyavagṛhītaścarati samābhyāmatisaṃdhānādhikye || KAZ_07.5.41 ||

tau hi sukhau bhedayitum duṣṭaścaiko dvābhyāṃ niyantuṃ bhedopagrahaṃ copagantumiti || KAZ_07.5.42 ||

samenaikena dvābhyāṃ hīnābhyāṃ veti dvābhyāṃ hīnābhyāṃ śreyaḥ || KAZ_07.5.43 ||

tau hi dvikāryasādhakau vaśyau ca bhavataḥ || KAZ_07.5.44 ||

kāryasiddhau tu kṛtārthājjyāyaso gūḍhaḥ sāpadeśamapasravet || KAZ_07.5.45ab ||

aśuceḥ śucivṛttāttu pratīkṣetā visarjanāt || KAZ_07.5.45cd ||

sattrādapasared yattaḥ kalatramapanīya || KAZ_07.5.46ab ||

samādapi hi labdhārthādviśvastasya bhayaṃ bhavet || KAZ_07.5.46cd ||

jyāyastve cāpi labdhārthaḥ samo'pi parikalpate || KAZ_07.5.47ab ||

abhyuccitaścāviśvāsyo vṛddhiścittavikāriṇī || KAZ_07.5.47cd ||

viśiṣṭādalpamapyaṃśaṃ labdhvā tuṣṭamukho vrajet || KAZ_07.5.48ab ||

anaṃśo tato'syāṅke prahṛtya dviguṇaṃ haret || KAZ_07.5.48cd ||

kṛtārthastu svayaṃ netā visṛjetsāmavāyikān || KAZ_07.5.49ab ||

api jīyeta na jayenmaṇḍaleṣṭastathā bhavet || KAZ_07.5.49cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.5

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: