Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.3

[English text for this chapter is available]

vijigīṣuḥ śaktyapekṣaḥ ṣāḍguṇyamupayuñjīta || KAZ_07.3.01 ||

samajyāyobhyāṃ saṃdhīyeta hīnena vigṛhṇīyāt || KAZ_07.3.02 ||

vigṛhīto hi jyāyasā hastinā pādayuddhamivābhyupaiti || KAZ_07.3.03 ||

samena cāmaṃ pātramāmenāhatamivobhayataḥ kṣayaṃ karoti || KAZ_07.3.04 ||

kumbhenevāśmā hīnenaikāntasiddhimavāpnoti || KAZ_07.3.05 ||

jyāyāṃścenna saṃdhimiccheddaṇḍopanatavṛttamābalīyasaṃ yogamātiṣṭhet || KAZ_07.3.06 ||

samaścenna saṃdhimicched yāvanmātramapakuryāttāvanmātramasya pratyapakuryāt || KAZ_07.3.07 ||

tejo hi saṃdhānakāraṇam || KAZ_07.3.08 ||

nātaptaṃ lohaṃ lohena saṃdhatta iti || KAZ_07.3.09 ||

hīnaścetsarvatrānupraṇatastiṣṭhetsaṃdhimupeyāt || KAZ_07.3.10 ||

āraṇyo'gniriva hi duḥkhāmarṣajaṃ tejo vikramayati || KAZ_07.3.11 ||

maṇḍalasya cānugrāhyo bhavati || KAZ_07.3.12 ||

saṃhitaścetparaprakṛtayo lubdhakṣīṇāpacaritāḥ pratyādānabhayādvā nopagacchanti iti paśyedd hīno'pi vigṛhṇīyāt || KAZ_07.3.13 ||

vigṛhītaścetparaprakṛtayo lubdhakṣīṇāpacaritā vigrahodvignā māṃ nopagacchanti iti paśyejjyāyānapi saṃdhīyeta vigrahodvegaṃ śamayet || KAZ_07.3.14 ||

vyasanayaugapadye'pi guruvyasano'smi laghuvyasanaḥ paraḥ sukhena pratikṛtya vyasanamātmano'bhiyuñjyāditi paśyejjyāyānapi saṃdhīyeta || KAZ_07.3.15 ||

saṃdhivigrahayoścetparakarśanamātmopacayaṃ nābhipaśyejjyāyānapyāsīta || KAZ_07.3.16 ||

paravyasanamapratikāryaṃ cetpaśyedd hīno'pyabhiyāyāt || KAZ_07.3.17 ||

apratikāryāsannavyasano jyāyānapi saṃśrayeta || KAZ_07.3.18 ||

saṃdhinaikato vigraheṇaikataścetkāryasiddhiṃ paśyejjyāyānapi dvaidhībhūtastiṣṭhet || KAZ_07.3.19 ||

evaṃ samasya ṣāḍguṇyopayogaḥ || KAZ_07.3.20 ||

tatra tu prativiśeṣaḥ || KAZ_07.3.21 ||

pravṛttacakreṇākrānto rājñā balavatābalaḥ || KAZ_07.3.22ab ||

saṃdhinopanamettūrṇaṃ kośadaṇḍātmabhūmibhiḥ || KAZ_07.3.22cd ||

svayaṃ saṃkhyātadaṇḍena daṇḍasya vibhavena || KAZ_07.3.23ab ||

upasthātavyamityeṣa saṃdhirātmāmiṣo mataḥ || KAZ_07.3.23cd ||

senāpatikumārābhyāmupasthātavyamityayam || KAZ_07.3.24ab ||

puruṣāntarasaṃdhiḥ syānnātmanetyātmarakṣaṇaḥ || KAZ_07.3.24cd ||

ekenānyatra yātavyaṃ svayaṃ daṇḍena vetyayam || KAZ_07.3.25ab ||

adṛṣṭapuruṣaḥ saṃdhirdaṇḍamukhyātmarakṣaṇaḥ || KAZ_07.3.25cd ||

mukhyastrībandhanaṃ kuryātpūrvayoḥ paścime tvarim || KAZ_07.3.26ab ||

sādhayedgūḍhamityete daṇḍopanatasaṃdhayaḥ || KAZ_07.3.26cd ||

kośadānena śeṣāṇāṃ prakṛtīnāṃ vimokṣaṇam || KAZ_07.3.27ab ||

parikrayo bhavetsaṃdhiḥ sa eva ca yathāsukham || KAZ_07.3.27cd ||

skandhopaneyo bahudhā jñeyaḥ saṃdhirupagrahaḥ || KAZ_07.3.28ab ||

niruddho deśakālābhyāmatyayaḥ syādupagrahaḥ || KAZ_07.3.28cd ||

viṣahyadānādāyatyāṃ kṣamaḥ strībandhanādapi || KAZ_07.3.29ab ||

suvarṇasaṃdhirviśvāsādekībhāvagato bhavet || KAZ_07.3.29cd ||

viparītaḥ kapālaḥ syādatyādānābhibhāṣitaḥ || KAZ_07.3.30ab ||

pūrvayoḥ praṇayetkupyaṃ hastyaśvaṃ garānvitam || KAZ_07.3.30cd ||

tṛtīye praṇayedarthaṃ kathayan karmaṇāṃ kṣayam || KAZ_07.3.31ab ||

tiṣṭheccaturtha ityete kośopanatasaṃdhayaḥ || KAZ_07.3.31cd ||

bhūmyekadeśatyāgena śeṣaprakṛtirakṣaṇam || KAZ_07.3.32ab ||

ādiṣṭasaṃdhistatreṣṭo gūḍhastenopaghātinaḥ || KAZ_07.3.32cd ||

bhūmīnāmāttasārāṇāṃ mūlavarjaṃ praṇāmanam || KAZ_07.3.33ab ||

ucchinnasaṃdhistatreṣṭaḥ paravyasanakāṅkṣiṇaḥ || KAZ_07.3.33cd ||

phaladānena bhūmīnāṃ mokṣaṇaṃ syādavakrayaḥ || KAZ_07.3.34ab ||

phalātimukto bhūmibhyaḥ saṃdhiḥ sa paridūṣaṇaḥ || KAZ_07.3.34cd ||

kuryādavekṣaṇaṃ pūrvau paścimau tvābalīyasam || KAZ_07.3.35ab ||

ādāya phalamityete deśopanatasaṃdhayaḥ || KAZ_07.3.35cd ||

svakāryāṇāṃ vaśenaite deśe kāle ca bhāṣitāḥ || KAZ_07.3.36ab ||

ābalīyasikāḥ kāryāstrividhā hīnasaṃdhayaḥ || KAZ_07.3.36cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.3

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: