Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 5.6

[English text for this chapter is available]

rājavyasanamevamamātyaḥ pratikurvīta || KAZ_05.6.01 ||

prāgeva maraṇābādhabhayād rājñaḥ priyahitopagraheṇa māsadvimāsāntaraṃ darśanaṃ sthāpayeddeśapīḍāpahamamitrāpahamāyuṣyaṃ putrīyaṃ karma rājā sādhayati ityapadeśena || KAZ_05.6.02 ||

rājavyañjanamarūpavelāyāṃ prakṛtīnāṃ darśayetmitrāmitradūtānāṃ ca || KAZ_05.6.03 ||

taiśca yathocitāṃ saṃbhāṣāmamātyamukho gacchet || KAZ_05.6.04 ||

dauvārikāntarvaṃśikamukhaśca yathoktaṃ rājapraṇidhimanuvartayet || KAZ_05.6.05 ||

apakāriṣu ca heḍaṃ prasādaṃ prakṛtikāntaṃ darśayetprasādamevopakāriṣu || KAZ_05.6.06 ||

āptapuruṣādhiṣṭhitau durgapratyantasthau kośadaṇḍāvekasthau kārayetkulyakumāramukhyāṃścānyāpadeśena || KAZ_05.6.07 ||

yaśca mukhyaḥ pakṣavāndurgāṭavīstho vaiguṇyaṃ bhajeta tamupagrāhayet || KAZ_05.6.08 ||

bahvābādhaṃ yātrāṃ preṣayetmitrakulaṃ || KAZ_05.6.09 ||

yasmācca sāmantādābādhaṃ paśyettamutsavavivāhahastibandhanāśvapaṇyabhūmipradānāpadeśenāvagrāhayetsvamitreṇa || KAZ_05.6.10 ||

tataḥ saṃdhimadūṣyaṃ kārayet || KAZ_05.6.11 ||

āṭavikāmitrairvā vairaṃ grāhayet || KAZ_05.6.12 ||

tatkulīnamaparuddhaṃ bhūṃyekadeśenopagrāhayet || KAZ_05.6.13 ||

kulyakumāramukhyopagrahaṃ kṛtvā kumāramabhiṣiktameva darśayet || KAZ_05.6.14 ||

dāṇḍakarmikavadvā rājyakaṇṭakānuddhṛtya rājyaṃ kārayet || KAZ_05.6.15 ||

yadi kaścinmukhyaḥ sāmantādīnāmanyatamaḥ kopaṃ bhajeta taṃ ehi rājānaṃ tvā kariṣyāmi ityāvāhayitvā ghātayet || KAZ_05.6.16 ||

āpatpratīkāreṇa sādhayet || KAZ_05.6.17 ||

yuvarāje krameṇa rājyabhāramāropya rājavyasanaṃ khyāpayet || KAZ_05.6.18 ||

parabhūmau rājavyasane mitreṇāmitravyañjanena śatroḥ saṃdhimavasthāpyāpagacchet || KAZ_05.6.19 ||

sāmantādīnāmanyatamaṃ vāsya durge sthāpayitvāpagacchet || KAZ_05.6.20 ||

kumāramabhiṣicya prativyūheta || KAZ_05.6.21 ||

pareṇābhiyukto yathoktamāpatpratīkāraṃ kuryāt || KAZ_05.6.22 ||

evamekāiśvaryamamātyaḥ kārayediti kauṭilyaḥ || KAZ_05.6.23 ||

naivamiti bhāradvājaḥ || KAZ_05.6.24 ||

pramriyamāṇe rājanyamātyaḥ kulyakumāramukhyānparasparaṃ mukhyeṣu vikramayet || KAZ_05.6.25 ||

vikrāntaṃ prakṛtikopena ghātayet || KAZ_05.6.26 ||

kulyakumāramukhyānupāṃśudaṇḍena sādhayitvā svayaṃ rājyaṃ gṛhṇīyāt || KAZ_05.6.27 ||

rājyakāraṇādd hi pitā putrānputrāśca pitaramabhidruhyanti kimaṅga punaramātyaprakṛtirhyekapragraho rājyasya || KAZ_05.6.28 ||

tatsvayamupasthitaṃ nāvamanyeta || KAZ_05.6.29 ||

svayamārūḍhā hi strī tyajyamānābhiśapati iti lokapravādaḥ || KAZ_05.6.30 ||

kālaśca sakṛdabhyeti yaṃ naraṃ kālakāṅkṣiṇam || KAZ_05.6.31ab ||

durlabhaḥ sa punastasya kālaḥ karma cikīrṣataḥ || KAZ_05.6.31cd ||

prakṛtikopakamadharmiṣṭhamanaikāntikaṃ caitaditi kauṭilyaḥ || KAZ_05.6.32 ||

rājaputramātmasaṃpannaṃ rājye sthāpayet || KAZ_05.6.33 ||

saṃpannābhāve'vyasaninaṃ kumāraṃ rājakanyāṃ garbhiṇīṃ devīṃ puras kṛtya mahāmātrān saṃnipātya brūyāt ayaṃ vo nikṣepaḥ pitaramasyāvekṣadhvaṃ sattvābhijanamātmanaśca dhvajamātro'yaṃ bhavanta eva svāminaḥ kathaṃ kriyatāmiti || KAZ_05.6.34 ||

tathā bruvāṇaṃ yogapuruṣā brūyuḥ ko'nyo bhavatpurogādasmād rājñaścāturvarṇyamarhati pālayitumiti || KAZ_05.6.35 ||

tathā ityamātyaḥ kumāraṃ rājakanyāṃ garbhiṇīṃ devīṃ vādhikurvīta bandhusaṃbandhināṃ mitrāmitradūtānāṃ ca darśayet || KAZ_05.6.36 ||

bhaktavetanaviśeṣamamātyānāmāyudhīyānāṃ ca kārayetbhūyaścāyaṃ vṛddhaḥ kariṣyati iti brūyāt || KAZ_05.6.37 ||

evaṃ durgarāṣṭramukhyānābhāṣeta yathārhaṃ ca mitrāmitrapakṣam || KAZ_05.6.38 ||

vinayakarmaṇi ca kumārasya prayateta || KAZ_05.6.39 ||

kanyāyāṃ samānajātīyādapatyamutpādya vābhiṣiñcet || KAZ_05.6.40 ||

mātuścittakṣobhabhayātkulyamalpasattvaṃ chātraṃ ca lakṣaṇyamupanidadhyāt || KAZ_05.6.41 ||

ṛtau caināṃ rakṣet || KAZ_05.6.42 ||

na cātmārthaṃ kaṃcidutkṛṣṭamupabhogaṃ kārayet || KAZ_05.6.43 ||

rājārthaṃ tu yānavāhanābharaṇavastrastrīveśmaparivāpān kārayet || KAZ_05.6.44 ||

yauvanasthaṃ ca yāceta viśramaṃ cittakāraṇāt || KAZ_05.6.45ab ||

parityajedatuṣyantaṃ tuṣyantaṃ cānupālayet || KAZ_05.6.45cd ||

nivedya putrarakṣārthaṃ gūḍhasāraparigrahān || KAZ_05.6.46ab ||

araṇyaṃ dīrghasattraṃ sevetārucyatāṃ gataḥ || KAZ_05.6.46cd ||

mukhyairavagṛhītaṃ rājānaṃ tatpriyāśritaḥ || KAZ_05.6.47ab ||

itihāsapurāṇābhyāṃ bodhayedarthaśāstravit || KAZ_05.6.47cd ||

siddhavyañjanarūpo yogamāsthāya pārthivam || KAZ_05.6.48ab ||

labheta labdhvā dūṣyeṣu dāṇḍakarmikamācaret || KAZ_05.6.48cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 5.6

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: