Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 5.6
[English text for this chapter is available]
rājavyasanamevamamātyaḥ pratikurvīta || KAZ_05.6.01 ||
prāgeva maraṇābādhabhayād rājñaḥ priyahitopagraheṇa māsadvimāsāntaraṃ darśanaṃ sthāpayeddeśapīḍāpahamamitrāpahamāyuṣyaṃ putrīyaṃ vā karma rājā sādhayati ityapadeśena || KAZ_05.6.02 ||
rājavyañjanamarūpavelāyāṃ prakṛtīnāṃ darśayetmitrāmitradūtānāṃ ca || KAZ_05.6.03 ||
taiśca yathocitāṃ saṃbhāṣāmamātyamukho gacchet || KAZ_05.6.04 ||
dauvārikāntarvaṃśikamukhaśca yathoktaṃ rājapraṇidhimanuvartayet || KAZ_05.6.05 ||
apakāriṣu ca heḍaṃ prasādaṃ vā prakṛtikāntaṃ darśayetprasādamevopakāriṣu || KAZ_05.6.06 ||
āptapuruṣādhiṣṭhitau durgapratyantasthau vā kośadaṇḍāvekasthau kārayetkulyakumāramukhyāṃścānyāpadeśena || KAZ_05.6.07 ||
yaśca mukhyaḥ pakṣavāndurgāṭavīstho vā vaiguṇyaṃ bhajeta tamupagrāhayet || KAZ_05.6.08 ||
bahvābādhaṃ vā yātrāṃ preṣayetmitrakulaṃ vā || KAZ_05.6.09 ||
yasmācca sāmantādābādhaṃ paśyettamutsavavivāhahastibandhanāśvapaṇyabhūmipradānāpadeśenāvagrāhayetsvamitreṇa vā || KAZ_05.6.10 ||
tataḥ saṃdhimadūṣyaṃ kārayet || KAZ_05.6.11 ||
āṭavikāmitrairvā vairaṃ grāhayet || KAZ_05.6.12 ||
tatkulīnamaparuddhaṃ vā bhūṃyekadeśenopagrāhayet || KAZ_05.6.13 ||
kulyakumāramukhyopagrahaṃ kṛtvā vā kumāramabhiṣiktameva darśayet || KAZ_05.6.14 ||
dāṇḍakarmikavadvā rājyakaṇṭakānuddhṛtya rājyaṃ kārayet || KAZ_05.6.15 ||
yadi vā kaścinmukhyaḥ sāmantādīnāmanyatamaḥ kopaṃ bhajeta taṃ ehi rājānaṃ tvā kariṣyāmi ityāvāhayitvā ghātayet || KAZ_05.6.16 ||
āpatpratīkāreṇa vā sādhayet || KAZ_05.6.17 ||
yuvarāje vā krameṇa rājyabhāramāropya rājavyasanaṃ khyāpayet || KAZ_05.6.18 ||
parabhūmau rājavyasane mitreṇāmitravyañjanena śatroḥ saṃdhimavasthāpyāpagacchet || KAZ_05.6.19 ||
sāmantādīnāmanyatamaṃ vāsya durge sthāpayitvāpagacchet || KAZ_05.6.20 ||
kumāramabhiṣicya vā prativyūheta || KAZ_05.6.21 ||
pareṇābhiyukto vā yathoktamāpatpratīkāraṃ kuryāt || KAZ_05.6.22 ||
evamekāiśvaryamamātyaḥ kārayediti kauṭilyaḥ || KAZ_05.6.23 ||
naivamiti bhāradvājaḥ || KAZ_05.6.24 ||
pramriyamāṇe vā rājanyamātyaḥ kulyakumāramukhyānparasparaṃ mukhyeṣu vā vikramayet || KAZ_05.6.25 ||
vikrāntaṃ prakṛtikopena ghātayet || KAZ_05.6.26 ||
kulyakumāramukhyānupāṃśudaṇḍena vā sādhayitvā svayaṃ rājyaṃ gṛhṇīyāt || KAZ_05.6.27 ||
rājyakāraṇādd hi pitā putrānputrāśca pitaramabhidruhyanti kimaṅga punaramātyaprakṛtirhyekapragraho rājyasya || KAZ_05.6.28 ||
tatsvayamupasthitaṃ nāvamanyeta || KAZ_05.6.29 ||
svayamārūḍhā hi strī tyajyamānābhiśapati iti lokapravādaḥ || KAZ_05.6.30 ||
kālaśca sakṛdabhyeti yaṃ naraṃ kālakāṅkṣiṇam || KAZ_05.6.31ab ||
durlabhaḥ sa punastasya kālaḥ karma cikīrṣataḥ || KAZ_05.6.31cd ||
prakṛtikopakamadharmiṣṭhamanaikāntikaṃ caitaditi kauṭilyaḥ || KAZ_05.6.32 ||
rājaputramātmasaṃpannaṃ rājye sthāpayet || KAZ_05.6.33 ||
saṃpannābhāve'vyasaninaṃ kumāraṃ rājakanyāṃ garbhiṇīṃ devīṃ vā puras kṛtya mahāmātrān saṃnipātya brūyāt ayaṃ vo nikṣepaḥ pitaramasyāvekṣadhvaṃ sattvābhijanamātmanaśca dhvajamātro'yaṃ bhavanta eva svāminaḥ kathaṃ vā kriyatāmiti || KAZ_05.6.34 ||
tathā bruvāṇaṃ yogapuruṣā brūyuḥ ko'nyo bhavatpurogādasmād rājñaścāturvarṇyamarhati pālayitumiti || KAZ_05.6.35 ||
tathā ityamātyaḥ kumāraṃ rājakanyāṃ garbhiṇīṃ devīṃ vādhikurvīta bandhusaṃbandhināṃ mitrāmitradūtānāṃ ca darśayet || KAZ_05.6.36 ||
bhaktavetanaviśeṣamamātyānāmāyudhīyānāṃ ca kārayetbhūyaścāyaṃ vṛddhaḥ kariṣyati iti brūyāt || KAZ_05.6.37 ||
evaṃ durgarāṣṭramukhyānābhāṣeta yathārhaṃ ca mitrāmitrapakṣam || KAZ_05.6.38 ||
vinayakarmaṇi ca kumārasya prayateta || KAZ_05.6.39 ||
kanyāyāṃ samānajātīyādapatyamutpādya vābhiṣiñcet || KAZ_05.6.40 ||
mātuścittakṣobhabhayātkulyamalpasattvaṃ chātraṃ ca lakṣaṇyamupanidadhyāt || KAZ_05.6.41 ||
ṛtau caināṃ rakṣet || KAZ_05.6.42 ||
na cātmārthaṃ kaṃcidutkṛṣṭamupabhogaṃ kārayet || KAZ_05.6.43 ||
rājārthaṃ tu yānavāhanābharaṇavastrastrīveśmaparivāpān kārayet || KAZ_05.6.44 ||
yauvanasthaṃ ca yāceta viśramaṃ cittakāraṇāt || KAZ_05.6.45ab ||
parityajedatuṣyantaṃ tuṣyantaṃ cānupālayet || KAZ_05.6.45cd ||
nivedya putrarakṣārthaṃ gūḍhasāraparigrahān || KAZ_05.6.46ab ||
araṇyaṃ dīrghasattraṃ vā sevetārucyatāṃ gataḥ || KAZ_05.6.46cd ||
mukhyairavagṛhītaṃ vā rājānaṃ tatpriyāśritaḥ || KAZ_05.6.47ab ||
itihāsapurāṇābhyāṃ bodhayedarthaśāstravit || KAZ_05.6.47cd ||
siddhavyañjanarūpo vā yogamāsthāya pārthivam || KAZ_05.6.48ab ||
labheta labdhvā dūṣyeṣu dāṇḍakarmikamācaret || KAZ_05.6.48cd ||
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 5.6
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!