Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 5.3

[English text for this chapter is available]

durgajanapadaśaktyā bhṛtyakarma samudayapādena sthāpayetkāryasādhanasahena bhṛtyalābhena || KAZ_05.3.01 ||

śarīramavekṣeta na dharmārthau pīḍayet || KAZ_05.3.02 ||

ṛtvigācāryamantripurohitasenāpatiyuvarājarājamātṛrājamahiṣyo'ṣṭacatvāriṃśatsāhasrāḥ || KAZ_05.3.03 ||

etāvatā bharaṇenānāspadyatvamakopakaṃ caiṣāṃ bhavati || KAZ_05.3.04 ||

dauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātāraścaturviṃśatisāhasrāḥ || KAZ_05.3.05 ||

etāvatā karmaṇyā bhavanti || KAZ_05.3.06 ||

kumārakumāramātṛnāyakapauravyāvahārikakārmāntikamantripariṣadrāṣṭrāntapālāśca dvādaśasāhasrāḥ || KAZ_05.3.07 ||

svāmiparibandhabalasahāyā hyetāvatā bhavanti || KAZ_05.3.08 ||

śreṇīmukhyā hastyaśvarathamukhyāḥ pradeṣṭāraścāṣṭasāhasrāḥ || KAZ_05.3.09 ||

svavargānukarṣiṇo hyetāvatā bhavanti || KAZ_05.3.10 ||

pattyaśvarathahastyadhyakṣā dravyahastivanapālāśca catuḥsāhasrāḥ || KAZ_05.3.11 ||

rathikānīkasthacikitsakāśvadamakavardhakayo yonipoṣakāśca dvisāhasrāḥ || KAZ_05.3.12 ||

kārtāntikanaimittikamauhūrtikapaurāṇikasūtamāgadhāḥ purohitapuruṣāḥ sarvādhyakṣāśca sāhasrāḥ || KAZ_05.3.13 ||

śilpavantaḥ pādātāḥ saṃkhyāyakalekhakādivargaśca pañcaśatāḥ || KAZ_05.3.14 ||

kuśīlavāstvardhatṛtīyaśatāḥ dviguṇavetanāścaiṣāṃ tūryakarāḥ || KAZ_05.3.15 ||

kāruśilpino viṃśatiśatikāḥ || KAZ_05.3.16 ||

catuṣpadadvipadaparicārakapārikarmikāupasthāyikapālakaviṣṭibandhakāḥ ṣaṣṭivetanāḥ āryayuktārohakamāṇavakaśailakhanakāḥ sarvopasthāyinaśca || KAZ_05.3.17 ||

ācāryā vidyāvantaśca pūjāvetanāni yathārhaṃ labheranpañcaśatāvaraṃ sahasraparam || KAZ_05.3.18 ||

daśapaṇiko yojane dūto madhyamaḥ daśottare dviguṇavetana āyojanaśatāditi || KAZ_05.3.19 ||

samānavidyebhyastriguṇavetano rājā rājasūyādiṣu kratuṣu || KAZ_05.3.20 ||

rājñaḥ sārathiḥ sāhasraḥ || KAZ_05.3.21 ||

kāpaṭikodāsthitagṛhapatikavaidehakatāpasavyañjanāḥ sāhasrāḥ || KAZ_05.3.22 ||

grāmabhṛtakasattritīkṣṇarasadabhikṣukyaḥ pañcaśatāḥ || KAZ_05.3.23 ||

cārasaṃcāriṇo'rdhatṛtīyaśatāḥ prayāsavṛddhavetanā || KAZ_05.3.24 ||

śatavargasahasravargāṇāmadhyakṣā bhaktavetanalābhamādeśaṃ vikṣepaṃ ca kuryuḥ || KAZ_05.3.25 ||

avikṣepo rājaparigrahadurgarāṣṭrarakṣāvekṣaṇeṣu ca || KAZ_05.3.26 ||

nityamukhyāḥ syuranekamukhyāśca || KAZ_05.3.27 ||

karmasu mṛtānāṃ putradārā bhaktavetanaṃ labheran || KAZ_05.3.28 ||

bālavṛddhavyādhitāścaiṣāmanugrāhyāḥ || KAZ_05.3.29 ||

pretavyādhitasūtikākṛtyeṣu caiṣāmarthamānakarma kuryāt || KAZ_05.3.30 ||

alpakośaḥ kupyapaśukṣetrāṇi dadyāt alpaṃ ca hiraṇyam || KAZ_05.3.31 ||

śūnyaṃ niveśayitumabhyutthito hiraṇyameva dadyāt na grāmaṃ grāmasaṃjātavyavahārasthāpanārtham || KAZ_05.3.32 ||

etena bhṛtānāmabhṛtānāṃ ca vidyākarmabhyāṃ bhaktavetanaviśeṣaṃ ca kuryāt || KAZ_05.3.33 ||

ṣaṣṭivetanasyāḍhakaṃ kṛtvā hiraṇyānurūpaṃ bhaktaṃ kuryāt || KAZ_05.3.34 ||

pattyaśvarathadvipāḥ sūryodaye bahiḥ saṃdhidivasavarjaṃ śilpayogyāḥ kuryuḥ || KAZ_05.3.35 ||

teṣu rājā nityayuktaḥ syāt abhīkṣṇaṃ caiṣāṃ śilpadarśanaṃ kuryāt || KAZ_05.3.36 ||

kṛtanarendrāṅkaṃ śastrāvaraṇamāyudhāgāraṃ praveśayet || KAZ_05.3.37 ||

aśastrāścareyuḥ anyatra mudrānujñātāt || KAZ_05.3.38 ||

naṣṭaṃ vinaṣṭaṃ dviguṇaṃ dadyāt || KAZ_05.3.39 ||

vidhvastagaṇanāṃ ca kuryāt || KAZ_05.3.40 ||

sārthikānāṃ śastrāvaraṇamantapālā gṛhṇīyuḥ samudramavacārayeyurvā || KAZ_05.3.41 ||

yātrāmabhyutthito senāmudyojayet || KAZ_05.3.42 ||

tato vaidehakavyañjanāḥ sarvapaṇyānyāyudhīyebhyo yātrākāle dviguṇapratyādeyāni dadyuḥ || KAZ_05.3.43 ||

evaṃ rājapaṇyayogavikrayo vetanapratyādānaṃ ca bhavati || KAZ_05.3.44 ||

evamavekṣitāyavyayaḥ kośadaṇḍavyasanaṃ nāvāpnoti || KAZ_05.3.45 ||

iti bhaktavetanavikalpaḥ || KAZ_05.3.46 ||

sattriṇaścāyudhīyānāṃ veśyāḥ kārukuśīlavāḥ || KAZ_05.3.47ab ||

daṇḍavṛddhāśca jānīyuḥ śaucāśaucamatandritāḥ || KAZ_05.3.47cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 5.3

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: