Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 5.2

[English text for this chapter is available]

kośamakośaḥ pratyutpannārthakṛcchraḥ saṃgṛhṇīyāt || KAZ_05.2.01 ||

janapadaṃ mahāntamalpapramāṇaṃ vādevamātṛkaṃ prabhūtadhānyaṃ dhānyasyāṃśaṃ tṛtīyaṃ caturthaṃ yāceta yathāsāraṃ madhyamavaraṃ || KAZ_05.2.02 ||

durgasetukarmavaṇikpathaśūnyaniveśakhanidravyahastivanakarmopakāriṇaṃ pratyantamalpapramāṇaṃ na yāceta || KAZ_05.2.03 ||

dhānyapaśuhiraṇyādi niviśamānāya dadyāt || KAZ_05.2.04 ||

caturthamaṃśaṃ dhānyānāṃ bījabhaktaśuddhaṃ ca hiraṇyena krīṇīyāt || KAZ_05.2.05 ||

araṇyajātaṃ śrotriyasvaṃ ca pariharet || KAZ_05.2.06 ||

tadapyanugraheṇa krīṇīyāt || KAZ_05.2.07 ||

tasyākaraṇe samāhartṛpuruṣā grīṣme karṣakāṇāmudvāpaṃ kārayeyuḥ || KAZ_05.2.08 ||

pramādāvaskannasyātyayaṃ dviguṇamudāharanto bījakāle bījalekhyaṃ kuryuḥ || KAZ_05.2.09 ||

niṣpanne haritapakvādānaṃ vārayeyuḥ anyatra śākakaṭabhaṅgamuṣṭibhyāṃ devapitṛpūjādānārthaṃ gavārthaṃ || KAZ_05.2.10 ||

bhikṣukagrāmabhṛtakārthaṃ ca rāśimūlaṃ parihareyuḥ || KAZ_05.2.11 ||

svasasyāpahāriṇaḥ pratipāto'ṣṭaguṇaḥ || KAZ_05.2.12 ||

parasasyāpahāriṇaḥ pañcāśadguṇaḥ sītātyayaḥ svavargasya bāhyasya tu vadhaḥ || KAZ_05.2.13 ||

caturthamaṃśaṃ dhānyānāṃ ṣaṣṭhaṃ vanyānāṃ tūlalākṣākṣaumavalkakārpāsaraumakauśeyakauṣadhagandhapuṣpaphalaśākapaṇyānāṃ kāṣṭhaveṇumāṃsavallūrāṇāṃ ca gṛhṇīyuḥ dantājinasyārdham || KAZ_05.2.14 ||

tadanisṛṣṭaṃ vikrīṇānasya pūrvaḥ sāhasadaṇḍaḥ || KAZ_05.2.15 ||

iti karṣakeṣu praṇayaḥ || KAZ_05.2.16 ||

suvarṇarajatavajramaṇimuktāpravālāśvahastipaṇyāḥ pañcāśatkarāḥ || KAZ_05.2.17 ||

sūtravastratāmravṛttakaṃsagandhabhaiṣajyaśīdhupaṇyāścatvāriṃśatkarāḥ || KAZ_05.2.18 ||

dhānyarasalohapaṇyāḥ śakaṭavyavahāriṇaśca triṃśatkarāḥ || KAZ_05.2.19 ||

kācavyavahāriṇo mahākāravaśca viṃśatikarāḥ || KAZ_05.2.20 ||

kṣudrakāravo bandhakīpoṣakāśca daśakarāḥ || KAZ_05.2.21 ||

kāṣṭhaveṇupāṣāṇamṛdbhāṇḍapakvānnaharitapaṇyāḥ pañcakarāḥ || KAZ_05.2.22 ||

kuśīlavā rūpājīvāśca vetanārdhaṃ dadyuḥ || KAZ_05.2.23 ||

hiraṇyakaraṃ karmaṇyānāhārayeyuḥ na caiṣāṃ kaṃcidaparādhaṃ parihareyuḥ || KAZ_05.2.24 ||

te hyaparigṛhītamabhinīya vikrīṇīran || KAZ_05.2.25 ||

iti vyavahāriṣu praṇayaḥ || KAZ_05.2.26 ||

kukkuṭasūkaramardhaṃ dadyātkṣudrapaśavaḥ ṣaḍbhāgaṃ gomahiṣāśvatarakharoṣṭrāśca daśabhāgam || KAZ_05.2.27 ||

bandhakīpoṣakā rājapreṣyābhiḥ paramarūpayauvanābhiḥ kośaṃ saṃhareyuḥ || KAZ_05.2.28 ||

iti yonipoṣakeṣu praṇayaḥ || KAZ_05.2.29 ||

sakṛdeva na dviḥ prayojyaḥ || KAZ_05.2.30 ||

tasyākaraṇe samāhartā kāryamapadiśya paurajānapadānbhikṣeta || KAZ_05.2.31 ||

yogapuruṣāścātra pūrvamatimātraṃ dadyuḥ || KAZ_05.2.32 ||

etena pradeśena rājā paurajānapadānbhikṣeta || KAZ_05.2.33 ||

kāpaṭikāścainānalpaṃ prayacchataḥ kutsayeyuḥ || KAZ_05.2.34 ||

sārato hiraṇyamāḍhyānyāceta yathopakāraṃ svavaśā yadupahareyuḥ || KAZ_05.2.35 ||

sthānacchatraveṣṭanavibhūṣāścaiṣāṃ hiraṇyena prayacchet || KAZ_05.2.36 ||

pāṣaṇḍasaṃghadravyamaśrotriyopabhogyaṃ devadravyaṃ kṛtyakarāḥ pretasya dagdhagṛhasya haste nyastamityupahareyuḥ || KAZ_05.2.37 ||

devatādhyakṣo durgarāṣṭradevatānāṃ yathāsvamekasthaṃ kośaṃ kuryāttathaiva copaharet || KAZ_05.2.38 ||

daivatacaityaṃ siddhapuṇyasthānamaupapādikaṃ rātrāv utthāpya yātrāsamājābhyāmājīvet || KAZ_05.2.39 ||

caityopavanavṛkṣeṇa devatābhigamanamanārtavapuṣpaphalayuktena khyāpayet || KAZ_05.2.40 ||

manuṣyakaraṃ vṛkṣe rakṣobhayaṃ prarūpayitvā siddhavyañjanāḥ paurajānapadānāṃ hiraṇyena pratikuryuḥ || KAZ_05.2.41 ||

suruṅgāyukte kūpe nāgamaniyataśiraskaṃ hiraṇyopahāreṇa darśayet || KAZ_05.2.42 ||

nāgapratimāyāmantaśchannāyāṃ caityacchidre valmīkacchidre sarpadarśanamāhāreṇa pratibaddhasaṃjñaṃ kṛtvā śraddadhānānāṃ darśayet || KAZ_05.2.43 ||

aśraddadhānānāmācamanaprokṣaṇeṣu rasamupacārya devatābhiśāpaṃ brūyāt abhityaktaṃ daṃśayitvā || KAZ_05.2.44 ||

yogadarśanapratīkāreṇa kośābhisaṃharaṇaṃ kuryāt || KAZ_05.2.45 ||

vaidehakavyañjano prabhūtapaṇyāntevāsī vyavahareta || KAZ_05.2.46 ||

sa yadā paṇyamūlye nikṣepaprayogairupacitaḥ syāttadainaṃ rātrau moṣayet || KAZ_05.2.47 ||

etena rūpadarśakaḥ suvarṇakāraśca vyākhyātau || KAZ_05.2.48 ||

vaidehakavyañjano prakhyātavyavahāraḥ prahavaṇanimittaṃ yācitakamavakrītakaṃ rūpyasuvarṇabhāṇḍamanekaṃ gṛhṇīyāt || KAZ_05.2.49 ||

samāje sarvapaṇyasaṃdohena prabhūtaṃ hiraṇyasuvarṇamṛṇaṃ gṛhṇīyātpratibhāṇḍamūlyaṃ ca || KAZ_05.2.50 ||

tadubhayaṃ rātrau moṣayet || KAZ_05.2.51 ||

sādhvīvyañjanābhiḥ strībhirdūṣyānunmādayitvā tāsāmeva veśmasvabhigṛhya sarvasvānyāhareyuḥ || KAZ_05.2.52 ||

dūṣyakulyānāṃ vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ || KAZ_05.2.53 ||

tena doṣeṇetare paryādātavyāḥ || KAZ_05.2.54 ||

dūṣyamabhityakto śraddheyāpadeśaṃ paṇyaṃ hiraṇyanikṣepamṛṇaprayogaṃ dāyaṃ yāceta || KAZ_05.2.55 ||

dāsaśabdena dūṣyamālambeta bhāryāmasya snuṣāṃ duhitaraṃ dāsīśabdena bhāryāśabdena || KAZ_05.2.56 ||

taṃ dūṣyagṛhapratidvāri rātrāv upaśayānamanyatra vasantaṃ tīkṣṇo hatvā brūyāt hato'yamarthakāmukaḥ iti || KAZ_05.2.57 ||

tena doṣeṇetare paryādātavyāḥ || KAZ_05.2.58 ||

siddhavyañjano dūṣyaṃ jambhakavidyābhiḥ pralobhayitvā brūyāt akṣayahiraṇyaṃ rājadvārikaṃ strīhṛdayamarivyādhikaramāyuṣyaṃ putrīyaṃ karma jānāmi iti || KAZ_05.2.59 ||

pratipannaṃ caityasthāne rātrau prabhūtasurāmāṃsagandhamupahāraṃ kārayet || KAZ_05.2.60 ||

ekarūpaṃ cātra hiraṇyaṃ pūrvanikhātaṃ pretāṅgaṃ pretaśiśurvā yatra nihitaḥ syāttato hiraṇyamasya darśayedatyalpamiti ca brūyāt || KAZ_05.2.61 ||

prabhūtahiraṇyahetoḥ punarupahāraḥ kartavya iti svayamevaitena hiraṇyena śvobhūte prabhūtamaupahārikaṃ krīṇīhi iti || KAZ_05.2.62 ||

sa tena hiraṇyenāupahārikakraye gṛhyeta || KAZ_05.2.63 ||

mātṛvyañjanayā putro me tvayā hataḥ ityavakupitā syāt || KAZ_05.2.64 ||

saṃsiddhamevāsya rātriyāge vanayāge vanakrīḍāyāṃ pravṛttāyāṃ tīkṣṇā viśasyābhityaktamatinayeyuḥ || KAZ_05.2.65 ||

dūṣyasya bhṛtakavyañjano vetanahiraṇye kūṭarūpaṃ prakṣipya prarūpayet || KAZ_05.2.66 ||

karmakaravyañjano gṛhe karma kurvāṇaḥ stenakūṭarūpakārakopakaraṇamupanidadhyāt cikitsakavyañjano garamagadāpadeśena || KAZ_05.2.67 ||

pratyāsanno dūṣyasya sattrī praṇihitamabhiṣekabhāṇḍamamitraśāsanaṃ ca kāpaṭikamukhenācakṣīta kāraṇaṃ ca brūyāt || KAZ_05.2.68 ||

evaṃ dūṣyeṣvadhārmikeṣu ca varteta netareṣu || KAZ_05.2.69 ||

pakvaṃ pakvamivārāmātphalaṃ rājyādavāpnuyāt || KAZ_05.2.70ab ||

ātmacchedabhayādāmaṃ varjayetkopakārakam || KAZ_05.2.70cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 5.2

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: