Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 5.2
[English text for this chapter is available]
kośamakośaḥ pratyutpannārthakṛcchraḥ saṃgṛhṇīyāt || KAZ_05.2.01 ||
janapadaṃ mahāntamalpapramāṇaṃ vādevamātṛkaṃ prabhūtadhānyaṃ dhānyasyāṃśaṃ tṛtīyaṃ caturthaṃ vā yāceta yathāsāraṃ madhyamavaraṃ vā || KAZ_05.2.02 ||
durgasetukarmavaṇikpathaśūnyaniveśakhanidravyahastivanakarmopakāriṇaṃ pratyantamalpapramāṇaṃ vā na yāceta || KAZ_05.2.03 ||
dhānyapaśuhiraṇyādi niviśamānāya dadyāt || KAZ_05.2.04 ||
caturthamaṃśaṃ dhānyānāṃ bījabhaktaśuddhaṃ ca hiraṇyena krīṇīyāt || KAZ_05.2.05 ||
araṇyajātaṃ śrotriyasvaṃ ca pariharet || KAZ_05.2.06 ||
tadapyanugraheṇa krīṇīyāt || KAZ_05.2.07 ||
tasyākaraṇe vā samāhartṛpuruṣā grīṣme karṣakāṇāmudvāpaṃ kārayeyuḥ || KAZ_05.2.08 ||
pramādāvaskannasyātyayaṃ dviguṇamudāharanto bījakāle bījalekhyaṃ kuryuḥ || KAZ_05.2.09 ||
niṣpanne haritapakvādānaṃ vārayeyuḥ anyatra śākakaṭabhaṅgamuṣṭibhyāṃ devapitṛpūjādānārthaṃ gavārthaṃ vā || KAZ_05.2.10 ||
bhikṣukagrāmabhṛtakārthaṃ ca rāśimūlaṃ parihareyuḥ || KAZ_05.2.11 ||
svasasyāpahāriṇaḥ pratipāto'ṣṭaguṇaḥ || KAZ_05.2.12 ||
parasasyāpahāriṇaḥ pañcāśadguṇaḥ sītātyayaḥ svavargasya bāhyasya tu vadhaḥ || KAZ_05.2.13 ||
caturthamaṃśaṃ dhānyānāṃ ṣaṣṭhaṃ vanyānāṃ tūlalākṣākṣaumavalkakārpāsaraumakauśeyakauṣadhagandhapuṣpaphalaśākapaṇyānāṃ kāṣṭhaveṇumāṃsavallūrāṇāṃ ca gṛhṇīyuḥ dantājinasyārdham || KAZ_05.2.14 ||
tadanisṛṣṭaṃ vikrīṇānasya pūrvaḥ sāhasadaṇḍaḥ || KAZ_05.2.15 ||
iti karṣakeṣu praṇayaḥ || KAZ_05.2.16 ||
suvarṇarajatavajramaṇimuktāpravālāśvahastipaṇyāḥ pañcāśatkarāḥ || KAZ_05.2.17 ||
sūtravastratāmravṛttakaṃsagandhabhaiṣajyaśīdhupaṇyāścatvāriṃśatkarāḥ || KAZ_05.2.18 ||
dhānyarasalohapaṇyāḥ śakaṭavyavahāriṇaśca triṃśatkarāḥ || KAZ_05.2.19 ||
kācavyavahāriṇo mahākāravaśca viṃśatikarāḥ || KAZ_05.2.20 ||
kṣudrakāravo bandhakīpoṣakāśca daśakarāḥ || KAZ_05.2.21 ||
kāṣṭhaveṇupāṣāṇamṛdbhāṇḍapakvānnaharitapaṇyāḥ pañcakarāḥ || KAZ_05.2.22 ||
kuśīlavā rūpājīvāśca vetanārdhaṃ dadyuḥ || KAZ_05.2.23 ||
hiraṇyakaraṃ karmaṇyānāhārayeyuḥ na caiṣāṃ kaṃcidaparādhaṃ parihareyuḥ || KAZ_05.2.24 ||
te hyaparigṛhītamabhinīya vikrīṇīran || KAZ_05.2.25 ||
iti vyavahāriṣu praṇayaḥ || KAZ_05.2.26 ||
kukkuṭasūkaramardhaṃ dadyātkṣudrapaśavaḥ ṣaḍbhāgaṃ gomahiṣāśvatarakharoṣṭrāśca daśabhāgam || KAZ_05.2.27 ||
bandhakīpoṣakā rājapreṣyābhiḥ paramarūpayauvanābhiḥ kośaṃ saṃhareyuḥ || KAZ_05.2.28 ||
iti yonipoṣakeṣu praṇayaḥ || KAZ_05.2.29 ||
sakṛdeva na dviḥ prayojyaḥ || KAZ_05.2.30 ||
tasyākaraṇe vā samāhartā kāryamapadiśya paurajānapadānbhikṣeta || KAZ_05.2.31 ||
yogapuruṣāścātra pūrvamatimātraṃ dadyuḥ || KAZ_05.2.32 ||
etena pradeśena rājā paurajānapadānbhikṣeta || KAZ_05.2.33 ||
kāpaṭikāścainānalpaṃ prayacchataḥ kutsayeyuḥ || KAZ_05.2.34 ||
sārato vā hiraṇyamāḍhyānyāceta yathopakāraṃ vā svavaśā vā yadupahareyuḥ || KAZ_05.2.35 ||
sthānacchatraveṣṭanavibhūṣāścaiṣāṃ hiraṇyena prayacchet || KAZ_05.2.36 ||
pāṣaṇḍasaṃghadravyamaśrotriyopabhogyaṃ devadravyaṃ vā kṛtyakarāḥ pretasya dagdhagṛhasya vā haste nyastamityupahareyuḥ || KAZ_05.2.37 ||
devatādhyakṣo durgarāṣṭradevatānāṃ yathāsvamekasthaṃ kośaṃ kuryāttathaiva copaharet || KAZ_05.2.38 ||
daivatacaityaṃ siddhapuṇyasthānamaupapādikaṃ vā rātrāv utthāpya yātrāsamājābhyāmājīvet || KAZ_05.2.39 ||
caityopavanavṛkṣeṇa vā devatābhigamanamanārtavapuṣpaphalayuktena khyāpayet || KAZ_05.2.40 ||
manuṣyakaraṃ vā vṛkṣe rakṣobhayaṃ prarūpayitvā siddhavyañjanāḥ paurajānapadānāṃ hiraṇyena pratikuryuḥ || KAZ_05.2.41 ||
suruṅgāyukte vā kūpe nāgamaniyataśiraskaṃ hiraṇyopahāreṇa darśayet || KAZ_05.2.42 ||
nāgapratimāyāmantaśchannāyāṃ caityacchidre valmīkacchidre vā sarpadarśanamāhāreṇa pratibaddhasaṃjñaṃ kṛtvā śraddadhānānāṃ darśayet || KAZ_05.2.43 ||
aśraddadhānānāmācamanaprokṣaṇeṣu rasamupacārya devatābhiśāpaṃ brūyāt abhityaktaṃ vā daṃśayitvā || KAZ_05.2.44 ||
yogadarśanapratīkāreṇa vā kośābhisaṃharaṇaṃ kuryāt || KAZ_05.2.45 ||
vaidehakavyañjano vā prabhūtapaṇyāntevāsī vyavahareta || KAZ_05.2.46 ||
sa yadā paṇyamūlye nikṣepaprayogairupacitaḥ syāttadainaṃ rātrau moṣayet || KAZ_05.2.47 ||
etena rūpadarśakaḥ suvarṇakāraśca vyākhyātau || KAZ_05.2.48 ||
vaidehakavyañjano vā prakhyātavyavahāraḥ prahavaṇanimittaṃ yācitakamavakrītakaṃ vā rūpyasuvarṇabhāṇḍamanekaṃ gṛhṇīyāt || KAZ_05.2.49 ||
samāje vā sarvapaṇyasaṃdohena prabhūtaṃ hiraṇyasuvarṇamṛṇaṃ gṛhṇīyātpratibhāṇḍamūlyaṃ ca || KAZ_05.2.50 ||
tadubhayaṃ rātrau moṣayet || KAZ_05.2.51 ||
sādhvīvyañjanābhiḥ strībhirdūṣyānunmādayitvā tāsāmeva veśmasvabhigṛhya sarvasvānyāhareyuḥ || KAZ_05.2.52 ||
dūṣyakulyānāṃ vā vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ || KAZ_05.2.53 ||
tena doṣeṇetare paryādātavyāḥ || KAZ_05.2.54 ||
dūṣyamabhityakto vā śraddheyāpadeśaṃ paṇyaṃ hiraṇyanikṣepamṛṇaprayogaṃ dāyaṃ vā yāceta || KAZ_05.2.55 ||
dāsaśabdena vā dūṣyamālambeta bhāryāmasya snuṣāṃ duhitaraṃ vā dāsīśabdena bhāryāśabdena vā || KAZ_05.2.56 ||
taṃ dūṣyagṛhapratidvāri rātrāv upaśayānamanyatra vā vasantaṃ tīkṣṇo hatvā brūyāt hato'yamarthakāmukaḥ iti || KAZ_05.2.57 ||
tena doṣeṇetare paryādātavyāḥ || KAZ_05.2.58 ||
siddhavyañjano vā dūṣyaṃ jambhakavidyābhiḥ pralobhayitvā brūyāt akṣayahiraṇyaṃ rājadvārikaṃ strīhṛdayamarivyādhikaramāyuṣyaṃ putrīyaṃ vā karma jānāmi iti || KAZ_05.2.59 ||
pratipannaṃ caityasthāne rātrau prabhūtasurāmāṃsagandhamupahāraṃ kārayet || KAZ_05.2.60 ||
ekarūpaṃ cātra hiraṇyaṃ pūrvanikhātaṃ pretāṅgaṃ pretaśiśurvā yatra nihitaḥ syāttato hiraṇyamasya darśayedatyalpamiti ca brūyāt || KAZ_05.2.61 ||
prabhūtahiraṇyahetoḥ punarupahāraḥ kartavya iti svayamevaitena hiraṇyena śvobhūte prabhūtamaupahārikaṃ krīṇīhi iti || KAZ_05.2.62 ||
sa tena hiraṇyenāupahārikakraye gṛhyeta || KAZ_05.2.63 ||
mātṛvyañjanayā vā putro me tvayā hataḥ ityavakupitā syāt || KAZ_05.2.64 ||
saṃsiddhamevāsya rātriyāge vanayāge vanakrīḍāyāṃ vā pravṛttāyāṃ tīkṣṇā viśasyābhityaktamatinayeyuḥ || KAZ_05.2.65 ||
dūṣyasya vā bhṛtakavyañjano vetanahiraṇye kūṭarūpaṃ prakṣipya prarūpayet || KAZ_05.2.66 ||
karmakaravyañjano vā gṛhe karma kurvāṇaḥ stenakūṭarūpakārakopakaraṇamupanidadhyāt cikitsakavyañjano vā garamagadāpadeśena || KAZ_05.2.67 ||
pratyāsanno vā dūṣyasya sattrī praṇihitamabhiṣekabhāṇḍamamitraśāsanaṃ ca kāpaṭikamukhenācakṣīta kāraṇaṃ ca brūyāt || KAZ_05.2.68 ||
evaṃ dūṣyeṣvadhārmikeṣu ca varteta netareṣu || KAZ_05.2.69 ||
pakvaṃ pakvamivārāmātphalaṃ rājyādavāpnuyāt || KAZ_05.2.70ab ||
ātmacchedabhayādāmaṃ varjayetkopakārakam || KAZ_05.2.70cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 5.2
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!