Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 5.1

[English text for this chapter is available]

durgarāṣṭrayoḥ kaṇṭakaśodhanamuktam || KAZ_05.1.01 ||

rājarājyayorvakṣyāmaḥ || KAZ_05.1.02 ||

rājānamavagṛhyopajīvinaḥ śatrusādhāraṇā ye mukhyāsteṣu gūḍhapuruṣapraṇidhiḥ kṛtyapakṣopagraho siddhiḥ yathoktaṃ purastādupajāpo'pasarpo yathā pāragrāmike vakṣyāmaḥ || KAZ_05.1.03 ||

rājyopaghātinastu vallabhāḥ saṃhatā ye mukhyāḥ prakāśamaśakyāḥ pratiṣeddhuṃ dūṣyāḥ teṣu dharmarucirupāṃśudaṇḍaṃ prayuñjīta || KAZ_05.1.04 ||

dūṣyamahāmātrabhrātaramasatkṛtaṃ sattrī protsāhya rājānaṃ darśayet || KAZ_05.1.05 ||

taṃ rājā dūṣyadravyopabhogātisargeṇa dūṣye vikramayet || KAZ_05.1.06 ||

śastreṇa rasena vikrāntaṃ tatraiva ghātayedbhrātṛghātako'yamiti || KAZ_05.1.07 ||

tena pāraśavaḥ paricārikāputraśca vyākhyātau || KAZ_05.1.08 ||

dūṣyaṃ mahāmātraṃ sattriprotsāhito bhrātā dāyaṃ yāceta || KAZ_05.1.09 ||

taṃ dūṣyagṛhapratidvāri rātrāv upaśayānamanyatra vasantaṃ tīkṣṇo hantā brūyād hato'yaṃ dāyakāmukaḥ iti || KAZ_05.1.10 ||

tato hatapakṣamupagṛhyetaraṃ nigṛhṇīyāt || KAZ_05.1.11 ||

dūṣyasamīpasthā sattriṇo bhrātaraṃ dāyaṃ yācamānaṃ ghātena paribhartsayeyuḥ || KAZ_05.1.12 ||

taṃ rātrau iti samānam || KAZ_05.1.13 ||

dūṣyamahāmātrayorvā yaḥ putraḥ pituḥ pitā putrasya dārānadhicarati bhrātā bhrātuḥ tayoḥ kāpaṭikamukhaḥ kalahaḥ pūrveṇa vyākhyātaḥ || KAZ_05.1.14 ||

dūṣyamahāmātraputramātmasaṃbhāvitaṃ sattrī rājaputrastvaṃ śatrubhayādiha nyasto'si ityupajapet || KAZ_05.1.15 ||

pratipannaṃ rājā rahasi pūjayetprāptayauvarājyakālaṃ tvāṃ mahāmātrabhayānnābhiṣiñcāmi iti || KAZ_05.1.16 ||

taṃ sattrī mahāmātravadhe yojayet || KAZ_05.1.17 ||

vikrāntaṃ tatraiva ghātayetpitṛghātako'yamiti || KAZ_05.1.18 ||

bhikṣukī dūṣyabhāryāṃ sāṃvadanikībhirauṣadhībhiḥ saṃvāsya rasenātisaṃdadhyāt || KAZ_05.1.19 ||

ityāpyaprayogaḥ || KAZ_05.1.20 ||

dūṣyamahāmātramaṭavīṃ paragrāmaṃ hantuṃ kāntāravyavahite deśe rāṣṭrapālamantapālaṃ sthāpayituṃ nāgarasthānaṃ kupitamavagrāhituṃ sārthātivāhyaṃ pratyante sapratyādeyamādātuṃ phalgubalaṃ tīkṣṇayuktaṃ preṣayet || KAZ_05.1.21 ||

rātrau divā yuddhe pravṛtte tīkṣṇāḥ pratirodhakavyañjanā hanyuḥ abhiyoge hataḥ iti || KAZ_05.1.22 ||

yātrāvihāragato dūṣyamahāmātrāndarśanāyāhvayet || KAZ_05.1.23 ||

te gūḍhaśastraistīkṣṇaiḥ saha praviṣṭā madhyamakakṣyāyāmātmavicayamantaḥpraveśanārthaṃ dadyuḥ || KAZ_05.1.24 ||

tato dauvārikābhigṛhītāstīkṣṇāḥ dūṣyaprayuktāḥ sma iti brūyuḥ || KAZ_05.1.25 ||

te tadabhivikhyāpya dūṣyān hanyuḥ || KAZ_05.1.26 ||

tīkṣṇasthāne cānye vadhyāḥ || KAZ_05.1.27 ||

bahirvihāragato dūṣyānāsannāvāsānpūjayet || KAZ_05.1.28 ||

teṣāṃ devīvyañjanā duḥstrī rātrāvāvāseṣu gṛhyeteti samānaṃ pūrveṇa || KAZ_05.1.29 ||

dūṣyamahāmātraṃ sūdo bhakṣakāro te śobhanaḥ iti stavena bhakṣyabhojyaṃ yāceta bahirvā kvacidadhvagataḥ pānīyam || KAZ_05.1.30 ||

tadubhayaṃ rasena yojayitvā pratisvādane tāvevopayojayet || KAZ_05.1.31 ||

tadabhivikhyāpya rasadau iti ghātayet || KAZ_05.1.32 ||

abhicāraśīlaṃ siddhavyañjano godhākūrmakarkaṭakakūṭānāṃ lakṣaṇyānāmanyatamaprāśanena manorathānavāpsyasi iti grāhayet || KAZ_05.1.33 ||

pratipannaṃ karmaṇi rasena lohamusalairvā ghātayetkarmavyāpadā hataḥ iti || KAZ_05.1.34 ||

cikitsakavyañjano daurātmikamasādhyaṃ vyādhiṃ dūṣyasya sthāpayitvā bhaiṣajyāhārayogeṣu rasenātisaṃdadhyāt || KAZ_05.1.35 ||

sūdārālikavyañjanā praṇihitā dūṣyaṃ rasenātisaṃdadhyuḥ || KAZ_05.1.36 ||

ityupaniṣatpratiṣedhaḥ || KAZ_05.1.37 ||

ubhayadūṣyapratiṣedhastu || KAZ_05.1.38 ||

yatra dūṣyaḥ pratiṣeddhavyastatra dūṣyameva phalgubalatīkṣṇayuktaṃ preṣayet gaccha amuṣmindurge rāṣṭre sainyamutthāpaya hiraṇyaṃ vallabhādvā hiraṇyamāhāraya vallabhakanyāṃ prasahyānaya durgasetuvaṇikpathaśūnyaniveśakhanidravyahastivanakarmaṇāmanyatamadvā kāraya rāṣṭrapālyamantapālyaṃ vāyaśca tvā pratiṣedhayenna te sāhāyyaṃ dadyātsa bandhavyaḥ syāt iti || KAZ_05.1.39 ||

tathaivetareṣāṃ preṣayedamuṣyāvinayaḥ pratiṣeddhavyaḥ iti || KAZ_05.1.40 ||

tameteṣu kalahasthāneṣu karmapratighāteṣu vivadamānaṃ tīkṣṇāḥ śastraṃ pātayitvā pracchannaṃ hanyuḥ || KAZ_05.1.41 ||

tena doṣeṇetare niyantavyāḥ || KAZ_05.1.42 ||

purāṇāṃ grāmāṇāṃ kulānāṃ dūṣyāṇāṃ sīmākṣetrakhalaveśmamaryādāsu dravyopakaraṇasasyavāhanahiṃsāsu prekṣākṛtyotsaveṣu samutpanne kalahe tīkṣṇairutpādite tīkṣṇāḥ śastraṃ pātayitvā brūyuḥ evaṃ kriyante ye'munā kalahāyante iti || KAZ_05.1.43 ||

tena doṣeṇetare niyantavyāḥ || KAZ_05.1.44 ||

yeṣāṃ dūṣyāṇāṃ jātamūlāḥ kalahāsteṣāṃ kṣetrakhalaveśmānyādīpayitvā bandhusaṃbandhiṣu vāhaneṣu tīkṣṇāḥ śastraṃ pātayitvā tathaiva brūyuḥ amunā prayuktāḥ smaḥ iti || KAZ_05.1.45 ||

tena doṣeṇetare niyantavyāḥ || KAZ_04.4.46 ||

durgarāṣṭradūṣyānvā sattriṇaḥ parasparasyāveśanikān kārayeyuḥ || KAZ_05.1.47 ||

tatra rasadā rasaṃ dadyuḥ || KAZ_05.1.48 ||

tena doṣeṇetare niyantavyāḥ || KAZ_05.1.49 ||

bhikṣukī dūṣyarāṣṭramukhyaṃ dūṣyarāṣṭramukhyasya bhāryā snuṣā duhitā kāmayate ityupajapet || KAZ_05.1.50 ||

pratipannasyābharaṇamādāya svāmine darśayet asau te mukhyo yauvanotsikto bhāryāṃ snuṣāṃ duhitaraṃ vābhimanyate iti || KAZ_05.1.51 ||

tayoḥ kalaho rātrau iti samānam || KAZ_05.1.52 ||

dūṣyadaṇḍopanateṣu tu yuvarājaḥ senāpatirvā kiṃcidapakṛtyāpakrānto vikrameta || KAZ_05.1.53 ||

tato rājā dūṣyadaṇḍopanatāneva preṣayetphalgubalatīkṣṇayuktāniti samānāḥ sarva eva yogāḥ || KAZ_05.1.54 ||

teṣāṃ ca putreṣvanukṣiyatsu yo nirvikāraḥ sa pitṛdāyaṃ labheta || KAZ_05.1.55 ||

evamasya putrapautrānanuvartate rājyamapāstapuruṣadoṣam || KAZ_05.1.56 ||

svapakṣe parapakṣe tūṣṇīṃ daṇḍaṃ prayojayet || KAZ_05.1.57ab ||

āyatyāṃ ca tadātve ca kṣamāvānaviśaṅkitaḥ || KAZ_05.1.57cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 5.1

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: