Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 4.6
[English text for this chapter is available]
siddhaprayogādūrdhvaṃ śaṅkārūpakarmābhigrahaḥ || KAZ_04.6.01 ||
kṣīṇadāyakuṭumbamalpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ || KAZ_04.6.02a ||
māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktamativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktaṃ || KAZ_04.6.02b ||
abhīkṣṇapravāsinamavijñātasthānagamanamekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ || KAZ_04.6.02c ||
sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāramantargṛhanityamabhyadhigantāraṃ kāntāparaṃ || KAZ_04.6.02d ||
paraparigrahāṇāṃ parastrīdravyaveśmanāmabhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ || KAZ_04.6.02e ||
virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇāmadeśakālavikretāraṃ jātavairaśayaṃ hīnakarmajātiṃ || KAZ_04.6.02f ||
vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhirapadiṣṭaṃ || KAZ_04.6.02g ||
nāgarikamahāmātradarśane guhamānamapasarantamanucchvāsopaveśinamāvignaṃ śuṣkabhinnasvaramukhavarṇaṃ || KAZ_04.6.02h ||
śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvināmanyatamaṃ śaṅketa | iti śaṅkābhigrahaḥ || KAZ_04.6.02i ||
rūpābhigrahastu naṣṭāpahṛtamavidyamānaṃ tajjātavyavahāriṣu nivedayet || KAZ_04.6.03 ||
taccenniveditamāsādya pracchādayeyuḥ sācivyakaradoṣamāpnuyuḥ || KAZ_04.6.04 ||
ajānanto'sya dravyasyātisargeṇa mucyeran || KAZ_04.6.05 ||
na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānāmādhānaṃ vikrayaṃ vā kuryuḥ || KAZ_04.6.06 ||
taccenniveditamāsādyeta rūpābhigṛhītamāgamaṃ pṛcchetkutaste labdhamiti || KAZ_04.6.07 ||
sa cetbrūyātdāyādyādavāptamamuṣmāl labdhaṃ krītaṃ kāritamādhipracchannamayamasya deśaḥ kālaścopasamprāpteḥ ayamasyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta || KAZ_04.6.08 ||
nāṣṭikaścettadeva pratisaṃdadhyāt yasyā pūrvo dīrghaśca paribhogaḥ śucirvā deśastasya dravyamiti vidyāt || KAZ_04.6.09 ||
catuṣpadadvipadānāmapi hi rūpaliṅgasāmānyaṃ bhavati kimaṅga punarekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānāmiti || KAZ_04.6.10 ||
sa cedbrūyāt yācitakamavakrītakamāhitakaṃ nikṣepamupanidhiṃ vaiyāvṛtyakarma vāmuṣya iti tasyāpasārapratisaṃdhānena mucyeta || KAZ_04.6.11 ||
naivamityapasāro vā brūyāt rūpābhigṛhītaḥ parasya dānakāraṇamātmanaḥ pratigrahakāraṇamupaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhirupaśrotṛbhirvā pratisamānayet || KAZ_04.6.12 ||
ujjhitapranaṣṭaniṣpatitopalabdhasya deśakālalābhopaliṅganena śuddhiḥ || KAZ_04.6.13 ||
aśuddhastacca tāvacca daṇḍaṃ dadyāt || KAZ_04.6.14 ||
anyathā steyadaṇḍaṃ bhajeta | iti rūpābhigrahaḥ || KAZ_04.6.15 ||
karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanamadvāreṇa dvārasya saṃdhinā bījena vā vedhamuttamāgārasya jālavātāyananīpravedhamārohaṇāvataraṇe ca kuḍyasya vedhamupakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyamupadeśopalabhyamabhyantaracchedotkaraparimardopakaraṇamabhyantarakṛtaṃ vidyāt || KAZ_04.6.16 ||
viparyaye bāhyakṛtamubhayata ubhayakṛtam || KAZ_04.6.17 ||
abhyantarakṛte puruṣamāsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulāmanyaprasaktāṃ vā || KAZ_04.6.18a ||
paricārakajanaṃ vā tadvidhācāramatisvapnaṃ nidrāklāntamāvignaṃ śuṣkabhinnasvaramukhavarṇamanavasthitaṃ || KAZ_04.6.18b ||
atipralāpinamuccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ || KAZ_04.6.18c ||
pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodautahastapādaṃ vā || KAZ_04.6.18d ||
pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayorvā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta || KAZ_04.6.18e ||
coraṃ pāradārikaṃ vā vidyāt || KAZ_04.6.19 ||
sagopasthāniko bāhyaṃ pradeṣṭā coramārgaṇam || KAZ_04.6.20ab ||
kuryānnāgarikaścāntardurge nirdiṣṭahetubhiḥ || KAZ_04.6.20cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 4.6
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!