Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 4.3

[English text for this chapter is available]

daivānyaṣṭau mahābhayāni agnirudakaṃ vyādhirdurbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti || KAZ_04.3.01 ||

tebhyo janapadaṃ rakṣet || KAZ_04.3.02 ||

grīṣme bahiradhiśrayaṇaṃ grāmāḥ kuryuḥ daśamūlīsaṃgraheṇādhiṣṭhitā || KAZ_04.3.03 ||

nāgarikapraṇidhāvagnipratiṣedho vyākhyātaḥ niśāntapraṇidhau rājaparigrahe ca || KAZ_04.3.04 ||

balihomasvastivācanaiḥ parvasu cāgnipūjāḥ kārayet || KAZ_04.3.05 ||

varṣārātramānūpagrāmāḥ pūravelāmutsṛjya vaseyuḥ || KAZ_04.3.06 ||

kāṣṭhaveṇunāvaścopagṛhṇīyuḥ || KAZ_04.3.07 ||

uhyamānamalābudṛtiplavagaṇḍikāveṇikābhistārayeyuḥ || KAZ_04.3.08 ||

anabhisaratāṃ dvādaśapaṇo daṇḍaḥ anyatra plavahīnebhyaḥ || KAZ_04.3.09 ||

parvasu ca nadīpūjāḥ kārayet || KAZ_04.3.10 ||

māyāyogavido vedavido varṣamabhicareyuḥ || KAZ_04.3.11 ||

varṣāvagrahe śacīnāthagaṅgāparvatamahākacchapūjāḥ kārayet || KAZ_04.3.12 ||

vyādhibhayamaupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittairvā siddhatāpasāḥ || KAZ_04.3.13 ||

tena marako vyākhyātaḥ || KAZ_04.3.14 ||

tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet || KAZ_04.3.15 ||

paśuvyādhimarake sthānārthanīrājanaṃ svadaivatapūjanaṃ ca kārayet || KAZ_04.3.16 ||

durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryātdurgasetukarma bhaktānugraheṇa bhaktasaṃvibhāgaṃ deśanikṣepaṃ || KAZ_04.3.17 ||

mitrāṇi vyapāśrayeta karśanaṃ vamanaṃ kuryāt || KAZ_04.3.18 ||

niṣpannasasyamanyaviṣayaṃ sajanapado yāyātsamudrasarastaṭākāni saṃśrayeta || KAZ_04.3.19 ||

dhānyaśākamūlaphalāvāpānvā setuṣu kurvīta mṛgapaśupakṣivyālamatsyārambhānvā || KAZ_04.3.20 ||

mūṣikabhaye mārjāranakulotsargaḥ || KAZ_04.3.21 ||

teṣāṃ grahaṇahiṃsāyāṃ dvādaśapaṇo daṇḍaḥ śunāmanigrahe cānyatrāraṇyacarebhyaḥ || KAZ_04.3.22 ||

snuhikṣīraliptāni dhānyāni visṛjedupaniṣadyogayuktāni || KAZ_04.3.23 ||

mūṣikakaraṃ prayuñjīta || KAZ_04.3.24 ||

śāntiṃ siddhatāpasāḥ kuryuḥ || KAZ_04.3.25 ||

parvasu ca mūṣikapūjāḥ kārayet || KAZ_04.3.26 ||

tena śalabhapakṣikrimibhayapratīkārā vyākhyātāḥ || KAZ_04.3.27 ||

vyālabhaye madanarasayuktāni paśuśavāni prasṛjetmadanakodravapūrṇānyaudaryāṇi || KAZ_04.3.28 ||

lubdhakāḥ śvagaṇino kūṭapañjarāvapātaiścareyuḥ || KAZ_04.3.29 ||

āvaraṇinaḥ śastrapāṇayo vyālānabhihanyuḥ || KAZ_04.3.30 ||

anabhisarturdvādaśapaṇo daṇḍaḥ || KAZ_04.3.31 ||

sa eva lābho vyālaghātinaḥ || KAZ_04.3.32 ||

parvasu ca parvatapūjāḥ kārayet || KAZ_04.3.33 ||

tena mṛgapaśupakṣisaṃghagrāhapratīkārā vyākhyātāḥ || KAZ_04.3.34 ||

sarpabhaye mantrairoṣadhibhiśca jāṅgulīvidaścareyuḥ || KAZ_04.3.35 ||

sambhūya vāpi sarpān hanyuḥ || KAZ_04.3.36 ||

atharvavedavido vābhicareyuḥ || KAZ_04.3.37 ||

parvasu ca nāgapūjāḥ kārayet || KAZ_04.3.38 ||

tenodakaprāṇibhayapratīkārā vyākhyātāḥ || KAZ_04.3.39 ||

rakṣobhaye rakṣoghnānyatharvavedavido māyāyogavido karmāṇi kuryuḥ || KAZ_04.3.40 ||

parvasu ca vitardicchatrollopikāhastapatākācchāgopahāraiścaityapūjāḥ kārayet || KAZ_04.3.41 ||

caruṃ vaścarāmaḥ ityevaṃ sarvabhayeṣvahorātraṃ careyuḥ || KAZ_04.3.42 ||

sarvatra copahatānpitevānugṛhṇīyāt || KAZ_04.3.43 ||

māyāyogavidastasmādviṣaye siddhatāpasāḥ || KAZ_04.3.44ab ||

vaseyuḥ pūjitā rājñā daivāpatpratikāriṇaḥ || KAZ_04.3.44cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 4.3

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: