Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 3.16

[English text for this chapter is available]

dattasyāpradānamṛṇādānena vyākhyātam || KAZ_03.16.01 ||

dattamavyavahāryamekatrānuśaye varteta || KAZ_03.16.02 ||

sarvasvaṃ putradāramātmānaṃ pradāyānuśayinaḥ prayacchet || KAZ_03.16.03 ||

dharmadānamasādhuṣu karmasu cāupaghātikeṣu arthadānamanupakāriṣvapakāriṣu kāmadānamanarheṣu ca || KAZ_03.16.04 ||

yathā ca dātā pratigrahītā ca nopahatau syātāṃ tathānuśayaṃ kuśalāḥ kalpayeyuḥ || KAZ_03.16.05 ||

daṇḍabhayādākrośabhayādanarthabhayādvā bhayadānaṃ pratigṛhṇataḥ steyadaṇḍaḥ prayacchataśca || KAZ_03.16.06 ||

roṣadānaṃ parahiṃsāyāṃ rājñāmupari darpadānaṃ ca || KAZ_03.16.07 ||

tatrottamo daṇḍaḥ || KAZ_03.16.08 ||

prātibhāvyaṃ daṇḍaśulkaśeṣamākṣikaṃ saurikaṃ ca nākāmaḥ putro dāyādo rikthaharo dadyāt | iti dattasyānapākarma || KAZ_03.16.09 ||

asvāmivikrayastu naṣṭāpahṛtamāsādya svāmī dharmasthena grāhayet || KAZ_03.16.10 ||

deśakālātipattau svayaṃ gṛhītvopaharet || KAZ_03.16.11 ||

dharmasthaśca svāminamanuyuñjīta kutaste labdhamiti || KAZ_03.16.12 ||

sa cedācārakramaṃ darśayeta na vikretāraṃ tasya dravyasyātisargeṇa mucyeta || KAZ_03.16.13 ||

vikretā ceddṛśyeta mūlyaṃ steyadaṇḍaṃ ca dadyāt || KAZ_03.16.14 ||

sa cedapasāramadhigacchedapasaredāpasārakṣayāt || KAZ_03.16.15 ||

kṣaye mūlyaṃ steyadaṇḍaṃ ca dadyāt || KAZ_03.16.16 ||

nāṣṭikaśca svakaraṇaṃ kṛtvā naṣṭapratyāhṛtaṃ labheta || KAZ_03.16.17 ||

svakaraṇābhāve pañcabandho daṇḍaḥ || KAZ_03.16.18 ||

tacca dravyaṃ rājadharmyaṃ syāt || KAZ_03.16.19 ||

naṣṭāpahṛtamanivedyotkarṣataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ || KAZ_03.16.20 ||

śulkasthāne naṣṭāpahṛtotpannaṃ tiṣṭhet || KAZ_03.16.21 ||

tripakṣādūrdhvamanabhisāraṃ rājā haretsvāmī svakaraṇena || KAZ_03.16.22 ||

pañcapaṇikaṃ dvipadarūpasya niṣkrayaṃ dadyāt catuṣpaṇikamekakhurasya dvipaṇikaṃ gomahiṣasya pādikaṃ kṣudrapaśūnām || KAZ_03.16.23 ||

ratnasāraphalgukupyānāṃ pañcakaṃ śataṃ dadyāt || KAZ_03.16.24 ||

paracakrāṭavīhṛtaṃ tu pratyānīya rājā yathāsvaṃ prayacchet || KAZ_03.16.25 ||

corahṛtamavidyamānaṃ svadravyebhyaḥ prayacchetpratyānetumaśakto || KAZ_03.16.26 ||

svayaṃ grāheṇāhṛtaṃ pratyānīya tanniṣkrayaṃ prayacchet || KAZ_03.16.27 ||

paraviṣayādvā vikrameṇānītaṃ yathāpradiṣṭaṃ rājñā bhuñjīta anyatrāryaprāṇebhyo devabrāhmaṇatapasvidravyebhyaśca | ityasvāmivikrayaḥ || KAZ_03.16.28 ||

svasvāmisambandhastu bhogānuvṛttirucchinnadeśānāṃ yathāsvaṃ dravyāṇām || KAZ_03.16.29 ||

yatsvaṃ dravyamanyairbhujyamānaṃ daśa varṣāṇyupekṣeta hīyetāsya anyatra bālavṛddhavyādhitavyasaniproṣitadeśatyāgarājyavibhramebhyaḥ || KAZ_03.16.30 ||

viṃśativarṣopekṣitamanavasitaṃ vāstu nānuyuñjīta || KAZ_03.16.31 ||

jñātayaḥ śrotriyāḥ pāṣaṇḍā rājñāmasaṃnidhau paravāstuṣu vivasanto na bhogena hareyuḥ upanidhimādhiṃ nidhiṃ nikṣepaṃ striyaṃ sīmānaṃ rājaśrotriyadravyāṇi ca || KAZ_03.16.32 ||

āśramiṇaḥ pāṣaṇḍā mahatyavakāśe parasparamabādhamānā vaseyuḥ || KAZ_03.16.33 ||

alpāṃ bādhāṃ saheran || KAZ_03.16.34 ||

pūrvāgato vāsaparyāyaṃ dadyāt || KAZ_03.16.35 ||

apradātā nirasyeta || KAZ_03.16.36 ||

vānaprasthayatibrahmacāriṇāmācāryaśiṣyadharmabhrātṛsamānatīrthyā rikthabhājaḥ krameṇa || KAZ_03.16.37 ||

vivādapadeṣu caiṣāṃ yāvantaḥ paṇā daṇḍāstāvatī rātrīḥ kṣapaṇābhiṣekāgnikāryamahākacchavardhanāni rājñaścareyuḥ || KAZ_03.16.38 ||

ahiraṇyasuvarṇāḥ pāṣaḍhāḥ sādhavaḥ || KAZ_03.16.39 ||

te yathāsvamupavāsavratairārādhayeyuḥ anyatra pāruṣyasteyasāhasasaṃgrahaṇebhyaḥ || KAZ_03.16.40 ||

teṣu yathoktā daṇḍāḥ kāryāḥ || KAZ_03.16.41 ||

pravrajyāsu vṛthācārān rājā daṇḍena vārayet || KAZ_03.16.42ab ||

dharmo hyadharmopahataḥ śāstāraṃ hantyupekṣitaḥ || KAZ_03.16.42cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 3.16

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: