Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 3.10
[English text for this chapter is available]
karmodakamārgamucitaṃ rundhataḥ kurvato'nucitaṃ vā pūrvaḥ sāhasadaṇḍaḥ setukūpapuṇyasthānacaityadevāyatanāni ca parabhūmau niveśayataḥ || KAZ_03.10.01 ||
pūrvānuvṛttaṃ dharmasetumādhānaṃ vikrayaṃ vā nayato nāyayato vā madhyamaḥ sāhasadaṇḍaḥ śrotṛṛṇāmuttamaḥ anyatra bhagnotsṛṣṭāt || KAZ_03.10.02 ||
svāmyabhāve grāmāḥ puṇyaśīlā vā pratikuryuḥ || KAZ_03.10.03 ||
pathipramāṇaṃ durganiveśe vyākhyātam || KAZ_03.10.04 ||
kṣudrapaśumanuṣyapathaṃ rundhato dvādaśapaṇo daṇḍaḥ mahāpaśupathaṃ caturviṃśatipaṇaḥ hastikṣetrapathaṃ catuṣpañcāśatpaṇaḥ setuvanapathaṃ ṣaṭśataḥ śmaśānagrāmapathaṃ dviśataḥ droṇamukhapathaṃ pañcaśataḥ sthānīyarāṣṭravivītapathaṃ sāhasraḥ || KAZ_03.10.05 ||
atikarṣaṇe caiṣāṃ daṇḍacaturthā daṇḍāḥ || KAZ_03.10.06 ||
karṣaṇe pūrvoktāḥ || KAZ_03.10.07 ||
kṣetrikasyākṣipataḥ kṣetramupavāsasya vā tyajato bījakāle dvādaśapaṇo daṇḍaḥ anyatra doṣopanipātāviṣahyebhyaḥ || KAZ_03.10.08 ||
karadāḥ karadeṣvādhānaṃ vikrayaṃ vā kuryuḥ brahmadeyikā brahmadeyikeṣu || KAZ_03.10.09 ||
anyathā pūrvaḥ sāhasadaṇḍaḥ || KAZ_03.10.10 ||
karadasya vākaradagrāmaṃ praviśataḥ || KAZ_03.10.11 ||
karadaṃ tu praviśataḥ sarvadravyeṣu prākāmyaṃ syāt anyatrāgārāt || KAZ_03.10.12 ||
tadapyasmai dadyāt || KAZ_03.10.13 ||
anādeyamakṛṣato'nyaḥ pañcavarṣāṇyupabhujya prayāsaniṣkrayeṇa dadyāt || KAZ_03.10.14 ||
akaradāḥ paratra vasanto bhogamupajīveyuḥ || KAZ_03.10.15 ||
grāmārthena grāmikaṃ vrajantamupavāsāḥ paryāyeṇānugaccheyuḥ || KAZ_03.10.16 ||
ananugacchantaḥ paṇārdhapaṇikaṃ yojanaṃ dadyuḥ || KAZ_03.10.17 ||
grāmikasya grāmādastenapāradārikaṃ nirasyataścaturviṃśatipaṇo daṇḍaḥ grāmasyottamaḥ || KAZ_03.10.18 ||
nirastasya praveśo hyabhigamena vyākhyātaḥ || KAZ_03.10.19 ||
stambhaiḥ samantato grāmāddhanuḥśatāpakṛṣṭamupasālaṃ kārayet || KAZ_03.10.20 ||
paśupracārārthaṃ vivītamālavanenopajīveyuḥ || KAZ_03.10.21 ||
vivītaṃ bhakṣayitvāpasṛtānāmuṣṭramahiṣāṇāṃ pādikaṃ rūpaṃ gṛhṇīyuḥ gavāśvakharāṇāṃ cārdhapādikaṃ kṣudrapaśūnāṃ ṣoḍaśabhāgikam || KAZ_03.10.22 ||
bhakṣayitvā niṣaṇṇānāmeta eva dviguṇā daṇḍāḥ parivasatāṃ caturguṇāḥ || KAZ_03.10.23 ||
grāmadevavṛṣā vānirdaśāhā vā dhenurukṣāṇo govṛṣāścādaṇḍyāḥ || KAZ_03.10.24 ||
sasyabhakṣaṇe sasyopaghātaṃ niṣpattitaḥ parisaṃkhyāya dviguṇaṃ dāpayet || KAZ_03.10.25 ||
svāminaścānivedya cārayato dvādaśapaṇo daṇdaḥ pramuñcataścaturviṃśatipaṇaḥ || KAZ_03.10.26 ||
pālināmardhadaṇḍāḥ || KAZ_03.10.27 ||
tadeva ṣaṇḍabhakṣaṇe kuryāt || KAZ_03.10.28 ||
vāṭabhede dviguṇaḥ veśmakhalavalayagatānāṃ ca dhānyānāṃ bhakṣaṇe || KAZ_03.10.29 ||
hiṃsāpratīkāraṃ kuryāt || KAZ_03.10.30 ||
abhayavanamṛgāḥ parigṛhītā vā bhakṣayantaḥ svāmino nivedya yathāvadhyāstathā pratiṣeddhavyāḥ || KAZ_03.10.31 ||
paśavo raśmipratodābhyāṃ vārayitavyāḥ || KAZ_03.10.32 ||
teṣāmanyathā hiṃsāyāṃ daṇḍapāruṣyadaṇḍāḥ || KAZ_03.10.33 ||
prārthayamānā dṛṣṭāparādhā vā sarvopāyairniyantavyāḥ | iti kṣetrapathahiṃsā || KAZ_03.10.34 ||
karṣakasya grāmamabhyupetyākurvato grāma evātyayaṃ haret || KAZ_03.10.35 ||
karmākaraṇe karmavetanadviguṇam hiraṇyādāne pratyaṃśadviguṇam bhakṣyapeyādāne ca prahavaṇeṣu dviguṇamaṃśaṃ dadyāt || KAZ_03.10.36 ||
prekṣāyāmanaṃśadaḥ sasvajano na prekṣeta || KAZ_03.10.37 ||
pracchannaśravaṇekṣaṇe ca sarvahite ca karmaṇi nigraheṇa dviguṇamaṃśaṃ dadyāt || KAZ_03.10.38 ||
sarvahitamekasya bruvataḥ kuryurājñām || KAZ_03.10.39 ||
akaraṇe dvādaśapaṇo daṇḍaḥ || KAZ_03.10.40 ||
taṃ cetsambhūya vā hanyuḥ pṛthageṣāmaparādhadviguṇo daṇḍaḥ || KAZ_03.10.41 ||
upahantṛṣu viśiṣṭaḥ || KAZ_03.10.42 ||
brāhmaṇaścaiṣāṃ jyaiṣṭhyaṃ niyamyeta || KAZ_03.10.43 ||
prahavaṇeṣu caiṣāṃ brāhmaṇā nākāmāḥ kuryuḥ aṃśaṃ ca labheran || KAZ_03.10.44 ||
tena deśajātikulasaṃghānāṃ samayasyānapākarma vyākhyātam || KAZ_03.10.45 ||
rājā deśahitān setūn kurvatāṃ pathi saṃkramān || KAZ_03.10.46ab ||
grāmaśobhāśca rakṣāśca teṣāṃ priyahitaṃ caret || KAZ_03.10.46cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 3.10
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!