Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 3.4
[English text for this chapter is available]
patikulānniṣpatitāyāḥ striyāḥ ṣaṭpaṇo daṇḍaḥ anyatra viprakārāt || KAZ_03.4.01 ||
pratiṣiddhāyāṃ dvādaśapaṇaḥ || KAZ_03.4.02 ||
prativeśagṛhātigatāyāḥ ṣaṭpaṇaḥ || KAZ_03.4.03 ||
prātiveśikabhikṣukavaidehakānāmavakāśabhikṣāpaṇyadāne dvādaśapaṇo daṇḍaḥ || KAZ_03.4.04 ||
pratiṣiddhānāṃ pūrvaḥ sāhasadaṇḍaḥ || KAZ_03.4.05 ||
paragṛhātigatāyāścaturviṃśatipaṇaḥ || KAZ_03.4.06 ||
parabhāryāvakāśadāne śatyo daṇḍaḥ anyatrāpadbhyaḥ || KAZ_03.4.07 ||
vāraṇājñānayornirdoṣaḥ || KAZ_03.4.08 ||
pativiprakārātpatijñātisukhāvasthagrāmikānvādhibhikṣukījñātikulānāmanyatamamapuruṣaṃ gantumadoṣaḥ iti ācāryāḥ || KAZ_03.4.09 ||
sapuruṣaṃ vā jñātikulam || KAZ_03.4.10 ||
kuto hi sādhvījanasyacchalam || KAZ_03.4.11 ||
sukhametadavaboddhumiti kauṭilyaḥ || KAZ_03.4.12 ||
pretavyādhivyasanagarbhanimittamapratiṣiddhameva jñātikulagamanam || KAZ_03.4.13 ||
tannimittaṃ vārayato dvādaśapaṇo daṇḍaḥ || KAZ_03.4.14 ||
tatrāpi gūhamānā strīdhanaṃ jīyeta jñātayo vā chādayantaḥ śulkaśeṣam | iti niṣpatanam || KAZ_03.4.15 ||
patikulānniṣpatya grāmāntaragamane dvādaśapaṇo daṇḍaḥ sthāpyābharaṇalopaśca || KAZ_03.4.16 ||
gamyena vā puṃsā saha prasthāne caturviṃśatipaṇaḥ sarvadharmalopaśca anyatra bharmadānatīrthagamanābhyām || KAZ_03.4.17 ||
puṃsaḥ pūrvaḥ sāhasadaṇḍaḥ tulyaśreyasoḥ pāpīyaso madhyamaḥ || KAZ_03.4.18 ||
bandhuradaṇḍyaḥ || KAZ_03.4.19 ||
pratiṣedhe'rdhadaṇḍāḥ || KAZ_03.4.20 ||
pathi vyantare gūḍhadeśābhigamane maithunārthena śaṅkitapratiṣiddhāyāṃ vā pathyanusaraṇe saṃgrahaṇaṃ vidyāt || KAZ_03.4.21 ||
tālāvacaracāraṇamatsyabandhakalubdhakagopālakaśauṇḍikānāmanyeṣāṃ ca prasṛṣṭastrīkāṇāṃ pathyanusaraṇamadoṣaḥ || KAZ_03.4.22 ||
pratiṣiddhe vā nayataḥ puṃsaḥ striyo vā gacchantyāsta evārdhadaṇḍāḥ | iti pathyanusaraṇam || KAZ_03.4.23 ||
hrasvapravāsināṃ śūdravaiśyakṣatriyabrāhmaṇānāṃ bhāryāḥ saṃvatsarottaraṃ kālamākāṅkṣeranaprajātāḥ saṃvatsarādhikaṃ prajātāḥ || KAZ_03.4.24 ||
prativihitā dviguṇaṃ kālam || KAZ_03.4.25 ||
aprativihitāḥ sukhāvasthā bibhṛyuḥ paraṃ catvāri varṣāṇyaṣṭau vā jñātayaḥ || KAZ_03.4.26 ||
tato yathādattamādāya pramuñceyuḥ || KAZ_03.4.27 ||
brāhmaṇamadhīyānaṃ daśavarṣāṇyaprajātā dvādaśa prajātā rājapuruṣamāyuḥkṣayādākāṅkṣeta || KAZ_03.4.28 ||
savarṇataśca prajātā nāpavādaṃ labheta || KAZ_03.4.29 ||
kuṭumbarddhilope vā sukhāvasthairvimuktā yatheṣṭaṃ vindeta jīvitārthamāpadgatā vā || KAZ_03.4.30 ||
dharmavivāhātkumārī parigrahītāramanākhyāya proṣitamaśrūyamāṇaṃ sapta tīrthānyākāṅkṣeta saṃvatsaraṃ śrūyamāṇam || KAZ_03.4.31 ||
ākhyāya proṣitamaśrūyamāṇaṃ pañca tīrthānyākāṅkṣeta daśa śrūyamāṇam || KAZ_03.4.32 ||
ekadeśadattaśulkaṃ trīṇi tīrthānyaśrūyamāṇaṃ śrūyamāṇaṃ sapta tīrthānyākāṅkṣeta || KAZ_03.4.33 ||
dattaśulkaṃ pañca tīrthānyaśrūyamāṇam daśa śrūyamāṇam || KAZ_03.4.34 ||
tataḥ paraṃ dharmasthairvisṛṣṭā yatheṣṭaṃ vindeta || KAZ_03.4.35 ||
tīrthoparodho hi dharmavadha iti kauṭilyaḥ | iti hrasvapravāsaḥ || KAZ_03.4.36 ||
dīrghapravāsinaḥ pravrajitasya pretasya vā bhāryā sapta tīrthānyākāṅkṣeta saṃvatsaraṃ prajātā || KAZ_03.4.37 ||
tataḥ patisodaryaṃ gacchet || KAZ_03.4.38 ||
bahuṣu pratyāsannaṃ dhārmikaṃ bharmasamarthaṃ kaniṣṭhamabhāryaṃ vā || KAZ_03.4.39 ||
tadabhāve'pyasodaryaṃ sapiṇḍaṃ kulyaṃ vāsannam || KAZ_03.4.40 ||
eteṣāmeṣa eva kramaḥ || KAZ_03.4.41 ||
etānutkramya dāyādānvedane jārakarmaṇi || KAZ_03.4.42ab ||
jārastrīdātṛvettāraḥ samprāptāḥ saṃgrahātyayam || KAZ_03.4.42cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 3.4
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!