Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.36

[English text for this chapter is available]

samāhartṛvannāgariko nagaraṃ cintayet || KAZ_02.36.01 ||

daśakulīṃ gopo viṃśatikulīṃ catvāriṃśatkulīṃ || KAZ_02.36.02 ||

sa tasyāṃ strīpuruṣāṇāṃ jātigotranāmakarmabhiḥ jaṅghāgramāyavyayau ca vidyāt || KAZ_02.36.03 ||

evaṃ durgacaturbhāgaṃ sthānikaścintayet || KAZ_02.36.04 ||

dharmāvasathinaḥ pāṣaṇḍipathikānāvedya vāsayeyuḥ svapratyayāśca tapasvinaḥ śrotriyāṃśca || KAZ_02.36.05 ||

kāruśilpinaḥ svakarmasthāneṣu svajanaṃ vāsayeyuḥ vaidehakāścānyonyaṃ svakarmasthāneṣu || KAZ_02.36.06 ||

paṇyānāmadeśakālavikretāramasvakaraṇaṃ ca nivedayeyuḥ || KAZ_02.36.07 ||

śauṇḍikapākvamāṃsikāudanikarūpājīvāḥ parijñātamāvāsayeyuḥ || KAZ_02.36.08 ||

ativyayakartāramatyāhitakarmāṇaṃ ca nivedayeyuḥ || KAZ_02.36.09 ||

cikitsakaḥ pracchannavraṇapratīkārakārayitāramapathyakāriṇaṃ ca gṛhasvāmī ca nivedya gopasthānikayormucyeta anyathā tulyadoṣaḥ syāt || KAZ_02.36.10 ||

prasthitāgatau ca nivedayet anyathā rātridoṣaṃ bhajeta || KAZ_02.36.11 ||

kṣemarātriṣu tripaṇaṃ dadyāt || KAZ_02.36.12 ||

pathikotpathikāśca bahirantaśca nagarasya devagṛhapuṇyasthānavanaśmaśāneṣu savraṇamaniṣṭopakaraṇamudbhāṇḍīkṛtamāvignamatisvapnamadhvaklāntamapūrvaṃ gṛhṇīyuḥ || KAZ_02.36.13 ||

evamabhyantare śūnyaniveśāveśanaśauṇḍikāudanikapākvamāṃsikadyūtapāṣaṇḍāvāseṣu vicayaṃ kuryuḥ || KAZ_02.36.14 ||

agnipratīkāraṃ ca grīṣme || KAZ_02.36.15 ||

madhyamayorahnaścaturbhāgayoraṣṭabhāgo'gnidaṇḍaḥ || KAZ_02.36.16 ||

bahiradhiśrayaṇaṃ kuryuḥ || KAZ_02.36.17 ||

pādaḥ pañcaghaṭīnāṃ kumbhadroṇinihśreṇīparaśuśūrpāṅkuśakacagrahaṇīdṛtīnāṃ cākaraṇe || KAZ_02.36.18 ||

tṛṇakaṭacchannānyapanayet || KAZ_02.36.19 ||

agnijīvina ekasthānvāsayet || KAZ_02.36.20 ||

svagṛhapradvāreṣu gṛhasvāmino vaseyuḥ asampātino rātrau || KAZ_02.36.21 ||

rathyāsu kuṭavrajāḥ sahasraṃ tiṣṭheyuḥ catuṣpathadvārarājaparigraheṣu ca || KAZ_02.36.22 ||

pradīptamanabhidhāvato gṛhasvāmino dvādaśapaṇo daṇḍaḥ ṣaṭpaṇo'vakrayiṇaḥ || KAZ_02.36.23 ||

pramādāddīpteṣu catuṣpañcāśatpaṇo daṇḍaḥ || KAZ_02.36.24 ||

pradīpiko'gninā vadhyaḥ || KAZ_02.36.25 ||

pāṃsunyāse rathyāyāmaṣṭabhāgo daṇḍaḥ paṅkodakasamnirodhe pādaḥ || KAZ_02.36.26 ||

rājamārge dviguṇaḥ || KAZ_02.36.27 ||

paṇyasthānodakasthānadevagṛharājaparigraheṣu paṇottarā viṣṭādaṇḍāḥ mūtreṣvardhadaṇḍāḥ || KAZ_02.36.28 ||

bhaiṣajyavyādhibhayanimittamadaṇḍyāḥ || KAZ_02.36.29 ||

mārjāraśvanakulasarpapretānāṃ nagarasyāntarutsarge tripaṇo daṇḍaḥ kharoṣṭrāśvatarāśvapretānāṃ ṣaṭpaṇaḥ manuṣyapretānāṃ pañcāśatpaṇaḥ || KAZ_02.36.30 ||

mārgaviparyāse śavadvārādanyataśca śavanirṇayane pūrvaḥ sāhasadaṇḍaḥ || KAZ_02.36.31 ||

dvāḥsthānāṃ dviśatam || KAZ_02.36.32 ||

śmaśānādanyatra nyāse dahane ca dvādaśapaṇo daṇḍaḥ || KAZ_02.36.33 ||

viṣaṇṇālikamubhayatorātraṃ yāmatūryam || KAZ_02.36.34 ||

tūryaśabde rājño gṛhābhyāśe sapādapaṇaṃ akṣaṇatāḍanaṃ prathamapaścimayāmikaṃ madhyamayāmikaṃ dviguṇamantaścaturguṇam || KAZ_02.36.35 ||

śaṅkanīye deśe liṅge pūrvāpadāne ca gṛhītamanuyuñjīta || KAZ_02.36.36 ||

rājaparigrahopagamane nagararakṣārohaṇe ca madhyamaḥ sāhasadaṇḍaḥ || KAZ_02.36.37 ||

sūtikācikitsakapretapradīpayānanāgarikatūryaprekṣāgninimittaṃ mudrābhiścāgrāhyāḥ || KAZ_02.36.38 ||

cārarātriṣu pracchannaviparītaveṣāḥ pravrajitā daṇḍaśastrahastāśca manuṣyā doṣato daṇḍyāḥ || KAZ_02.36.39 ||

rakṣiṇāmavāryaṃ vārayatāṃ vāryaṃ cāvārayatāṃ kṣaṇadviguṇo daṇḍaḥ || KAZ_02.36.40 ||

striyaṃ dāsīmadhimehayatāṃ pūrvaḥ sāhasadaṇḍaḥ adāsīṃ madhyamaḥ kṛtāvarodhāmuttamaḥ kulastriyaṃ vadhaḥ || KAZ_02.36.41 ||

cetanācetanikaṃ rātridoṣamaśaṃsato nāgarikasya doṣānurūpo daṇḍaḥ pramādasthāne ca || KAZ_02.36.42 ||

nityamudakasthānamārgabhramacchannapathavapraprākārarakṣāvekṣaṇaṃ naṣṭaprasmṛtāpasṛtānāṃ ca rakṣaṇam || KAZ_02.36.43 ||

bandhanāgāre ca bālavṛddhavyādhitānāthānāṃ jātanakṣatrapaurṇamāsīṣu visargaḥ || KAZ_02.36.44 ||

paṇyaśīlāḥ samayānubaddhā doṣaniṣkrayaṃ dadyuḥ || KAZ_02.36.45 ||

divase pañcarātre bandhanasthānviśodhayet || KAZ_02.36.46ab ||

karmaṇā kāyadaṇḍena hiraṇyānugraheṇa || KAZ_02.36.46cd ||

apūrvadeśādhigame yuvarājābhiṣecane || KAZ_02.36.47ab ||

putrajanmani mokṣo bandhanasya vidhīyate || KAZ_02.36.47cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.36

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: