Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.21

[English text for this chapter is available]

śulkādhyakṣaḥ śulkaśālāṃ dhvajaṃ ca prānmukhamudanmukhaṃ mahādvārābhyāśe niveśayet || KAZ_02.21.01 ||

śulkādāyinaścatvāraḥ pañca sārthopayātānvaṇijo likheyuḥ ke kutastyāḥ kiyatpaṇyāḥ kva cābhijñānaṃ mudrā kṛtā iti || KAZ_02.21.02 ||

amudrāṇāmatyayo deyadviguṇaḥ || KAZ_02.21.03 ||

kūṭamudrāṇāṃ śulkāṣṭaguṇo daṇḍaḥ || KAZ_02.21.04 ||

bhinnamudrāṇāmatyayo ghaṭikāsthāne sthānam || KAZ_02.21.05 ||

rājamudrāparivartane nāmakṛte sapādapaṇikaṃ vahanaṃ dāpayet || KAZ_02.21.06 ||

dhvajamūlopasthitasya pramāṇamarghaṃ ca vaidehikāḥ paṇyasya brūyuḥ etatpramāṇenārgheṇa paṇyamidaṃ kaḥ kretā iti || KAZ_02.21.07 ||

triruddhoṣitamarthibhyo dadyāt || KAZ_02.21.08 ||

kretṛsaṃgharṣe mūlyavṛddhiḥ saśulkā kośaṃ gacchet || KAZ_02.21.09 ||

śulkabhayātpaṇyapramāṇa mūlyaṃ hīnaṃ bruvatastadatiriktaṃ rājā haret || KAZ_02.21.10 ||

śulkamaṣṭaguṇaṃ dadyāt || KAZ_02.21.11 ||

tadeva niviṣṭapaṇyasya bhāṇḍasya hīnaprativarṇakenārghāpakarṣaṇe sārabhāṇḍasya phalgubhāṇḍena praticchādane ca kuryāt || KAZ_02.21.12 ||

pratikretṛbhayādvā paṇyamūlyādupari mūlyaṃ vardhayato mūlyavṛddhiṃ rājā haretdviguṇaṃ śulkaṃ kuryāt || KAZ_02.21.13 ||

tadevāṣṭaguṇamadhyakṣasyacchādayataḥ || KAZ_02.21.14 ||

tasmādvikrayaḥ paṇyānāṃ dhṛto mito gaṇito kāryaḥ tarkaḥ phalgubhāṇḍānāmānugrāhikāṇāṃ ca || KAZ_02.21.15 ||

dhvajamūlamatikrāntānāṃ cākṛtaśulkānāṃ śulkādaṣṭaguṇo daṇḍaḥ || KAZ_02.21.16 ||

pathikotpathikāstadvidyuḥ || KAZ_02.21.17 ||

vaivāhikamanvāyanamaupāyikaṃ yajñakṛtyaprasavanaimittikaṃ devejyācaulopanayanagodānavratadīkṣādiṣu kriyāviśeṣeṣu bhāṇḍamucchulkaṃ gacchet || KAZ_02.21.18 ||

anyathāvādinaḥ steyadaṇḍaḥ || KAZ_02.21.19 ||

kṛtaśulkenākṛtaśulkaṃ nirvāhayato dvitīyamekamudrayā bhittvā paṇyapuṭamapaharato vaidehakasya tacca tāvacca daṇḍaḥ || KAZ_02.21.20 ||

śulkasthānādgomayapalālaṃ pramāṇaṃ kṛtvāpaharata uttamaḥ sāhasadaṇḍaḥ || KAZ_02.21.21 ||

śastravarmakavacaloharatharatnadhānyapaśūnāmanyatamamanirvāhyaṃ nirvāhayato yathāvaghuṣito daṇḍaḥ paṇyanāśaśca || KAZ_02.21.22 ||

teṣāmanyatamasyānayane bahirevocchulko vikrayaḥ || KAZ_02.21.23 ||

antapālaḥ sapādapaṇikāṃ vartanīṃ gṛhṇīyātpaṇyavahanasya paṇikāmekakhurasya paśūnāmardhapaṇikāṃ kṣudrapaśūnāṃ pādikāmaṃsabhārasya māṣikām || KAZ_02.21.24 ||

naṣṭāpahṛtaṃ ca pratividadhyāt || KAZ_02.21.25 ||

vaideśyaṃ sārthaṃ kṛtasāraphalgubhāṇḍavicayanamabhijñānaṃ mudrāṃ ca dattvā preṣayedadhyakṣasya || KAZ_02.21.26 ||

vaidehakavyañjano sārthapramāṇaṃ rājñaḥ preṣayet || KAZ_02.21.27 ||

tena pradeśena rājā śulkādhyakṣasya sārthapramāṇamupadiśetsarvajñakhyāpanārtham || KAZ_02.21.28 ||

tataḥ sārthamadhyakṣo'bhigamya brūyāt idamamuṣyāmuṣya ca sārabhāṇḍaṃ phalgubhāṇḍaṃ ca na nihūhitavyameṣa rājñaḥ prabhāvaḥ iti || KAZ_02.21.29 ||

nihūhataḥ phalgubhāṇḍaṃ śulkāṣṭaguṇo daṇḍaḥ sārabhāṇḍaṃ sarvāpahāraḥ || KAZ_02.21.30 ||

rāṣṭrapīḍākaraṃ bhāṇḍamucchindyādaphalaṃ ca yat || KAZ_02.21.31ab ||

mahopakāramucchulkaṃ kuryādbījaṃ ca durlabham || KAZ_02.21.31cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.21

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: