Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.14

[English text for this chapter is available]

sauvarṇikaḥ paurajānapadānāṃ rūpyasuvarṇamāveśanibhiḥ kārayet || KAZ_02.14.01 ||

nirdiṣṭakālakāryaṃ ca karma kuryuḥ anirdiṣṭakālaṃ kāryāpadeśam || KAZ_02.14.02 ||

kāryasyānyathākaraṇe vetananāśaḥ taddviguṇaśca daṇḍaḥ || KAZ_02.14.03 ||

kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ || KAZ_02.14.04 ||

yathāvarṇapramāṇaṃ nikṣepaṃ gṛhṇīyustathāvidhamevārpayeyuḥ || KAZ_02.14.05 ||

kālāntarādapi ca tathāvidhameva pratigṛhṇīyuḥ anyatra kṣīṇapariśīrṇābhyām || KAZ_02.14.06 ||

āveśanibhiḥ suvarṇapudgalalakṣaṇaprayogeṣu tattajjānīyāt || KAZ_02.14.07 ||

taptakaladhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ || KAZ_02.14.08 ||

tīkṣṇakākaṇī rūpyadviguṇaḥ rāgaprakṣepaḥ tasya ṣaḍbhāgaḥ kṣayaḥ || KAZ_02.14.09 ||

varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamaḥ tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca || KAZ_02.14.10 ||

sauvarṇikenādṛṣṭamanyatra prayogaṃ kārayato dvādaśapaṇo daṇḍaḥ || KAZ_02.14.11 ||

karturdviguṇaḥ sāpasāraścet || KAZ_02.14.12 ||

anapasāraḥ kaṇṭakaśodhanāya nīyeta || KAZ_02.14.13 ||

kartuśca dviśato daṇḍaḥ paṇacchedanaṃ || KAZ_02.14.14 ||

tulāpratimānabhāṇḍaṃ pautavahastātkrīṇīyuḥ || KAZ_02.14.15 ||

anyathā dvādaśapaṇo daṇḍaḥ || KAZ_02.14.16 ||

ghanaṃ suṣiraṃ samyūhyamavalepyaṃ saṃghātyaṃ vāsitakaṃ ca kārukarma || KAZ_02.14.17 ||

tulāviṣamamapasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaśceti haraṇopāyāḥ || KAZ_02.14.18 ||

samnāminyutkīrṇikā bhinnamastakopakaṇṭhī kuśikyā sakaṭukakṣyā parivelyāyas kāntā ca duṣṭatulāḥ || KAZ_02.14.19 ||

rūpyasya dvau bhāgāvekaḥ śulbasya tripuṭakam || KAZ_02.14.20 ||

tenākarodgatamapasāryate tattripuṭakāpasāritam || KAZ_02.14.21 ||

śulbena śulbāpasāritam vellakena vellakāpasāritaṃ śulbārdhasāreṇa hemnā hemāpasāritam || KAZ_02.14.22 ||

mūkamūṣā pūtikiṭṭaḥ karaṭukamukhaṃ nālī saṃdaṃśo joṅganī suvarcikālavaṇaṃ tadeva suvarṇamityapasāraṇamārgāḥ || KAZ_02.14.23 ||

pūrvapraṇihitā piṇḍavālukā mūṣābhedādagniṣṭhāduddhriyante || KAZ_02.14.24 ||

paścādbandhane ācitakapattraparīkṣāyāṃ rūpyarūpeṇa parivartanaṃ visrāvaṇam piṇḍavālukānāṃ lohapiṇḍavālukābhirvā || KAZ_02.14.25 ||

gāḍhaścābhyuddhāryaśca peṭakaḥ samyūhyāvalepyasaṃghātyeṣu kriyate || KAZ_02.14.26 ||

sīsarūpaṃ suvarṇapattreṇāvaliptamabhyantaramaṣṭakena baddhaṃ gāḍhapeṭakaḥ || KAZ_02.14.27 ||

sa eva paṭalasampuṭeṣvabhyuddhāryaḥ || KAZ_02.14.28 ||

pattramāśliṣṭaṃ yamakapattraṃ vāvalepyeṣu kriyate || KAZ_02.14.29 ||

śulbaṃ tāraṃ garbhaḥ pattrāṇāṃ saṃghātyeṣu kriyate || KAZ_02.14.30 ||

śulbarūpaṃ suvarṇapattrasaṃhataṃ pramṛṣṭaṃ supārśvam tadeva yamakapattrasaṃhataṃ pramṛṣṭaṃ tāmratārarupaṃ cottaravarṇakaḥ || KAZ_02.14.31 ||

tadubhayaṃ tāpanikaṣābhyāṃ nihśabdollekhanābhyāṃ vidyāt || KAZ_02.14.32 ||

abhyuddhāryaṃ badarāmle lavaṇodake sādayanti | iti peṭakaḥ || KAZ_02.14.33 ||

ghane suṣire rūpe suvarṇamṛnmālukāhiṅgulukakalpo tapto'vatiṣṭhate || KAZ_02.14.34 ||

dṛḍhavāstuke rūpe vālukāmiśraṃ jatu gāndhārapaṅko tapto'vatiṣṭhate || KAZ_02.14.35 ||

tayostāpanamavadhvaṃsanaṃ śuddhiḥ || KAZ_02.14.36 ||

saparibhāṇḍe rūpe lavaṇamulkayā kaṭuśarkarayā taptamavatiṣṭhate || KAZ_02.14.37 ||

tasya kvāthanaṃ śuddhiḥ || KAZ_02.14.38 ||

abhrapaṭalamaṣṭakena dviguṇavāstuke rūpe badhyate || KAZ_02.14.39 ||

tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati paṭalāntareṣu sūcyā bhidyate || KAZ_02.14.40 ||

maṇayo rūpyaṃ suvarṇaṃ ghanasuṣirāṇāṃ piṅkaḥ || KAZ_02.14.41 ||

tasya tāpanamavadhvaṃsanaṃ śuddhiḥ | iti piṅkaḥ || KAZ_02.14.42 ||

tasmādvajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta || KAZ_02.14.43 ||

kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre catvāro haraṇopāyāḥ parikuṭṭanamavacchedanamullekhanaṃ parimardanaṃ || KAZ_02.14.44 ||

peṭakāpadeśena pṛṣataṃ guṇaṃ piṭakāṃ yatpariśātayanti tatparikuṭṭanam || KAZ_02.14.45 ||

yaddviguṇavāstukānāṃ rūpe sīsarūpaṃ prakṣipyābhyantaramavacchindanti tadavacchedanam || KAZ_02.14.46 ||

yadghanānāṃ tīkṣṇenollikhanti tadullekhanam || KAZ_02.14.47 ||

haritālamanaḥśilāhiṅgulukacūrṇānāmanyatamena kuruvindacūrṇena vastraṃ samyūhya yatparimṛdnanti tatparimardanam || KAZ_02.14.48 ||

tena sauvarṇarājatāni bhāṇḍāni kṣīyante na caiṣāṃ kiṃcidavarugṇaṃ bhavati || KAZ_02.14.49 ||

bhagnakhaṇḍaghṛṣṭānāṃ samyūhyānāṃ sadṛśenānumānaṃ kuryāt || KAZ_02.14.50 ||

avalepyānāṃ yāvadutpāṭitaṃ tāvadutpāṭyānumānaṃ kuryāt || KAZ_02.14.51 ||

virūpāṇāṃ tāpanamudakapeṣaṇaṃ ca bahuśaḥ kuryāt || KAZ_02.14.52 ||

avakṣepaḥ pratimānamagnirgaṇḍikā bhaṇḍikādhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā svakāyekṣā dṛtirudakaśarāvamagniṣṭhamiti kācaṃ vidyāt || KAZ_02.14.53 ||

rājatānāṃ visraṃ malagrāhi paruṣaṃ prastīnaṃ vivarṇaṃ duṣṭamiti vidyāt || KAZ_02.14.54 ||

evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bhāṇḍakam || KAZ_02.14.55ab ||

parīkṣetātyayaṃ caiṣāṃ yathoddiṣṭaṃ prakalpayet || KAZ_02.14.55cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.14

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: