Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.9

[English text for this chapter is available]

amātyasampadopetāḥ sarvādhyakṣāḥ śaktitaḥ karmasu niyojyāḥ || KAZ_02.9.01 ||

karmasu caiṣāṃ nityaṃ parīkṣāṃ kārayet cittānityatvānmanuṣyānām || KAZ_02.9.02 ||

aśvasadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate || KAZ_02.9.03 ||

tasmātkartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepamudayaṃ caiṣu vidyāt || KAZ_02.9.04 ||

te yathāsaṃdeśamasaṃhatā avigṛhītāḥ karmāṇi kuryuḥ || KAZ_02.9.05 ||

saṃhatā bhakṣayeyuḥ vigṛhītā vināśayeyuḥ || KAZ_02.9.06 ||

na cānivedya bhartuḥ kaṃcidārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ || KAZ_02.9.07 ||

pramādasthāneṣu caiṣāmatyayaṃ sthāpayeddivasavetanavyayadviguṇam || KAZ_02.9.08 ||

yaścaiṣāṃ yathādiṣṭamarthaṃ saviśeṣaṃ karoti sa sthānamānau labheta || KAZ_02.9.09 ||

alpāyatiścenmahāvyayo bhakṣayati || KAZ_02.9.10 ||

viparyaye yathāyativyayaśca na bhakṣayati ityācāryāḥ || KAZ_02.9.11 ||

apasarpeṇaivopalabhyeteti kauṭilyaḥ || KAZ_02.9.12 ||

yaḥ samudayaṃ parihāpayati sa rājārthaṃ bhakṣayati || KAZ_02.9.13 ||

sa cedajñānādibhiḥ parihāpayati tadenaṃ yathāguṇaṃ dāpayet || KAZ_02.9.14 ||

yaḥ samudayaṃ dviguṇamudbhāvayati sa janapadaṃ bhakṣayati || KAZ_02.9.15 ||

sa ced rājārthamupanayatyalpāparādhe vārayitavyaḥ mahati yathāparādhaṃ daṇḍayitavyaḥ || KAZ_02.9.16 ||

yaḥ samudayaṃ vyayamupanayati sa puruṣakarmāṇi bhakṣayati || KAZ_02.9.17 ||

sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yathāparādhaṃ daṇḍayitavyaḥ || KAZ_02.9.18 ||

tasmādasya yo yasminnadhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyamāyavyayau ca vyāsasamāsābhyāmācakṣīta || KAZ_02.9.19 ||

mūlaharatādātvikakadaryāṃśca pratiṣedhayet || KAZ_02.9.20 ||

yaḥ pitṛpaitāmahamarthamanyāyena bhakṣayati sa mūlaharaḥ || KAZ_02.9.21 ||

yo yad yadutpadyate tattadbhakṣayati sa tādātvikaḥ || KAZ_02.9.22 ||

yo bhṛtyātmapīḍābhyāmupacinotyarthaṃ sa kadaryaḥ || KAZ_02.9.23 ||

sa pakṣavāṃścedanādeyaḥ viparyaye paryādātavyaḥ || KAZ_02.9.24 ||

yo mahatyarthasamudaye sthitaḥ kadaryaḥ samnidhatte'vanidhatte'vasrāvayati samnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣamāgatiṃ gatiṃ ca dravyāṇāmupalabheta || KAZ_02.9.25 ||

yaścāsya paraviṣaye saṃcāraṃ kuryāttamanupraviśya mantraṃ vidyāt || KAZ_02.9.26 ||

suvidite śatruśāsanāpadeśenainaṃ ghātayet || KAZ_02.9.27 ||

tasmādasyādhyakṣāḥ saṃkhyāyakalekhakarūpadarśakanīvīgrāhakottarādhyakṣasakhāḥ karmaṇi kuryuḥ || KAZ_02.9.28 ||

uttarādhyakṣā hastyaśvarathārohāḥ || KAZ_02.9.29 ||

teṣāmantevāsinaḥ śilpaśaucayuktāḥ saṃkhyāyakādīnāmapasarpāḥ || KAZ_02.9.30 ||

bahumukhyamanityaṃ cādhikaraṇaṃ sthāpayet || KAZ_02.9.31 ||

yathā hyanāsvādayituṃ na śakyaṃ jihvātalasthaṃ madhu viṣaṃ || KAZ_02.9.32ab ||

arthastathā hyarthacareṇa rājñaḥ svalpo'pyanāsvādayituṃ na śakyaḥ || KAZ_02.9.32cd ||

matsyā yathāntaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ || KAZ_02.9.33ab ||

yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanamādadānāḥ || KAZ_02.9.33cd ||

api śakyā gatirjñātuṃ patatāṃ khe patatriṇām || KAZ_02.9.34ab ||

na tu pracchannabhāvānāṃ yuktānāṃ caratāṃ gatiḥ || KAZ_02.9.34cd ||

āsrāvayeccopacitānviparyasyecca karmasu || KAZ_02.9.35ab ||

yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti || KAZ_02.9.35cd ||

na bhakṣayanti ye tvarthānnyāyato vardhayanti ca || KAZ_02.9.36ab ||

nityādhikārāḥ kāryāste rājñaḥ priyahite ratāḥ || KAZ_02.9.36cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.9

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: