Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 2.8
[English text for this chapter is available]
kośapūrvāḥ sarvārambhāḥ || KAZ_02.8.01 ||
tasmātpūrvaṃ kośamavekṣeta || KAZ_02.8.02 ||
pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampatpaṇyabāhulyamupasargapramokṣaḥ parihārakṣayo hiraṇyopāyanamiti kośavṛddhiḥ || KAZ_02.8.03 ||
pratibandhaḥ prayogo vyavahāro'vastāraḥ parihāpaṇamupabhogaḥ parivartanamapahāraśceti kośakṣayaḥ || KAZ_02.8.04 ||
siddhīnāmasādhanamanavatāraṇamapraveśanaṃ vā pratibandhaḥ || KAZ_02.8.05 ||
tatra daśabandho daṇḍaḥ || KAZ_02.8.06 ||
kośadravyāṇāṃ vṛddhiprayogāḥ prayogaḥ || KAZ_02.8.07 ||
paṇyavyavahāro vyavahāraḥ || KAZ_02.8.08 ||
tatra phaladviguṇo daṇḍaḥ || KAZ_02.8.09 ||
siddhaṃ kālamaprāptaṃ karotyaprāptaṃ prāptaṃ vetyavastāraḥ || KAZ_02.8.10 ||
tatra pañcabandho daṇḍaḥ || KAZ_02.8.11 ||
klṛptam (kḷptam) āyaṃ parihāpayati vyayaṃ vā vivardhayatīti parihāpaṇam || KAZ_02.8.12 ||
tatra hīnacaturguṇo daṇḍaḥ || KAZ_02.8.13 ||
svayamanyairvā rājadravyāṇāmupabhojanamupabhogaḥ || KAZ_02.8.14 ||
tatra ratnopabhoge ghātaḥ sāropabhoge madhyamaḥ sāhasadaṇḍaḥ phalgukupyopabhoge tacca tāvacca daṇḍaḥ || KAZ_02.8.15 ||
rājadravyāṇāmanyadravyenādānaṃ parivartanam || KAZ_02.8.16 ||
tadupabhogena vyākhyātam || KAZ_02.8.17 ||
siddhamāyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ || KAZ_02.8.18 ||
tatra dvādaśaguṇo daṇḍaḥ || KAZ_02.8.19 ||
teṣāṃ haraṇopāyāścatvāriṃśat || KAZ_02.8.20 ||
pūrvaṃ siddhaṃ paścādavatāritam paścātsiddhaṃ pūrvamavatāritaṃ sādhyaṃ na siddhamasādhyaṃ siddhaṃ siddhamasiddhaṃ kṛtamasiddhaṃ siddhaṃ kṛtamalpasiddhaṃ bahu kṛtam bahusiddhamalpaṃ kṛtamanyatsiddhamanyatkṛtamanyataḥ siddhamanyataḥ kṛtaṃ || KAZ_02.8.21a ||
deyaṃ na dattamadeyaṃ dattaṃ kāle na dattamakāle dattamalpaṃ dattaṃ bahu kṛtam bahu dattamalpaṃ kṛtamanyaddattamanyatkṛtamanyato dattamanyataḥ kṛtaṃ || KAZ_02.8.21b ||
praviṣṭamapraviṣṭaṃ kṛtamapraviṣṭaṃ praviṣṭaṃ kṛtaṃ kupyamadattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ || KAZ_02.8.21c ||
saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārghamalpārgheṇa parivartitamalpārghaṃ mahārgheṇa vā || KAZ_02.8.21d ||
samāropito'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ || KAZ_02.8.21e ||
nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ || KAZ_02.8.21f ||
tatropayuktanidhāyakanibandhakapratigrāhakadāyakadāpakamantrivaiyāvṛtyakarānekaikaśo'nuyuñjīta || KAZ_02.8.22 ||
mithyāvāde caiṣāṃ yuktasamo daṇḍaḥ || KAZ_02.8.23 ||
pracāre cāvaghoṣayet amunā prakṛtenopahatāḥ prajñāpayantu iti || KAZ_02.8.24 ||
prajñāpayato yathopaghātaṃ dāpayet || KAZ_02.8.25 ||
anekeṣu cābhiyogeṣvapavyayamānaḥ sakṛdeva paroktaḥ sarvaṃ bhajeta || KAZ_02.8.26 ||
vaiṣamye sarvatrānuyogaṃ dadyāt || KAZ_02.8.27 ||
mahatyarthāpahāre cālpenāpi siddhaḥ sarvaṃ bhajeta || KAZ_02.8.28 ||
kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭhamaṃśaṃ labheta dvādaśamaṃśaṃ bhṛtakaḥ || KAZ_02.8.29 ||
prabhūtābhiyogādalpaniṣpattau niṣpannasyāṃśaṃ labheta || KAZ_02.8.30 ||
aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta na cānugrāhyaḥ || KAZ_02.8.31 ||
niṣpattau nikṣipedvādamātmānaṃ vāpavāhayet || KAZ_02.8.32ab ||
abhiyuktopajāpāttu sūcako vadhamāpnuyāt || KAZ_02.8.32cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.8
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!