Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 2.7
[English text for this chapter is available]
akṣapaṭalamadhyakṣaḥ prānmukhamudanmukhaṃ vā vibhaktopasthānaṃ nibandhapustakasthānaṃ kārayet || KAZ_02.7.01 ||
tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgraṃ karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānāmarghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābhaṃ mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet || KAZ_02.7.02 ||
tataḥ sarvādhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣamāyavyayau nīvīmupasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet || KAZ_02.7.03 ||
uttamamadhyamāvareṣu ca karmasu tajjātikamadhyakṣaṃ kuryātsāmudayikeṣvavaklṛptikam (avakḷptikam) yamupahatya rājā nānutapyeta || KAZ_02.7.04 ||
sahagrāhiṇaḥ pratibhuvaḥ karmopajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāścāsya karmacchedaṃ vaheyuḥ || KAZ_02.7.05 ||
triśataṃ catuḥpañcāśaccāhorātrāṇāṃ karmasaṃvatsaraḥ || KAZ_02.7.06 ||
tamāṣāḍhīparyavasānamūnaṃ pūrṇaṃ vā dadyāt || KAZ_02.7.07 ||
karaṇādhiṣṭhitamadhimāsakaṃ kuryāt || KAZ_02.7.08 ||
apasarpādhiṣṭhitaṃca pracāram || KAZ_02.7.09 ||
pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayamajñānena parihāpayati utthānakleśāsahatvādālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhāyena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayāddarpeṇa tulāmānatarkagaṇitāntaropadhānāllobhena || KAZ_02.7.10 ||
teṣāmānupūrvyā yāvānarthopaghātastāvānekottaro daṇḍaḥ iti mānavāḥ || KAZ_02.7.11 ||
sarvatrāṣṭaguṇaḥ iti pārāśarāḥ || KAZ_02.7.12 ||
daśaguṇaḥ iti bārhaspatyāḥ || KAZ_02.7.13 ||
viṃśatiguṇaḥ ityauśanasāḥ || KAZ_02.7.14 ||
yathāparādhamiti kauṭilyaḥ || KAZ_02.7.15 ||
gāṇanikyāni āṣāḍhīmāgaccheyuḥ || KAZ_02.7.16 ||
āgatānāṃ samudrapustakabhāṇḍanīvīkānāmekatrāsambhāṣāvarodhaṃ kārayet || KAZ_02.7.17 ||
āyavyayanīvīnāmagrāṇi śrutvā nīvīmavahārayet || KAZ_02.7.18 ||
yaccāgrādāyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yatparihāpayettadaṣṭaguṇamadhyakṣaṃ dāpayet || KAZ_02.7.19 ||
viparyaye tameva prati syāt || KAZ_02.7.20 ||
yathākālamanāgatānāmapustakabhāṇḍanīvīkānāṃ vā deyadaśabandho daṇḍaḥ || KAZ_02.7.21 ||
kārmike copasthite kāraṇikasyāpratibadhnataḥ pūrvaḥ sāhasadaṇḍaḥ || KAZ_02.7.22 ||
viparyaye kārmikasya dviguṇaḥ || KAZ_02.7.23 ||
pracārasamaṃ mahāmātrāḥ samagrāḥ śrāvayeyuraviṣamamantrāḥ || KAZ_02.7.24 ||
pṛthagbhūto mithyāvādī caiṣāmuttamaṃ daṇḍaṃ dadyāt || KAZ_02.7.25 ||
akṛtāhorūpaharaṃ māsamākāṅkṣeta || KAZ_02.7.26 ||
māsādūrdhvaṃ māsadviśatottaraṃ daṇḍaṃ dadyāt || KAZ_02.7.27 ||
alpaśeṣalekhyanīvīkaṃ pañcarātramākāṅkṣeta || KAZ_02.7.28 ||
tataḥ paraṃ kośapūrvamahorūpaharaṃ dharmavyavahāracaritrasaṃsthānasaṃkalananirvartanānumānacāraprayogairavekṣeta || KAZ_02.7.29 ||
divasapañcarātrapakṣamāsacāturmāsyasaṃvatsaraiśca pratisamānayet || KAZ_02.7.30 ||
vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiścāyaṃ samānayet || KAZ_02.7.31 ||
vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiśca vyayaṃ samānayet || KAZ_02.7.32 ||
vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiśca nīvīṃ samānayet || KAZ_02.7.33 ||
rājārthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vājñāṃ nibandhādāyavyayamanyathā nīvīmavalikhato dviguṇaḥ || KAZ_02.7.34 ||
kramāvahīnamutkramamavijñātaṃ punaruktaṃ vā vastukamavalikhato dvādaśapaṇo daṇḍaḥ || KAZ_02.7.35 ||
nīvīmavalikhato dviguṇaḥ || KAZ_02.7.36 ||
bhakṣayato'ṣṭaguṇaḥ || KAZ_02.7.37 ||
nāśayataḥ pañcabandhaḥ pratidānaṃ ca || KAZ_02.7.38 ||
mithyāvāde steyadaṇḍaḥ || KAZ_02.7.39 ||
paścātpratijñāte dviguṇaḥ prasmṛtotpanne ca || KAZ_02.7.40 ||
aparādhaṃ sahetālpaṃ tuṣyedalpe'pi codaye || KAZ_02.7.41ab ||
mahopakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet || KAZ_02.7.41cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.7
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!