Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 2.4
[English text for this chapter is available]
trayaḥ prācīnā rājamārgāstraya udīcīnā iti vāstuvibhāgaḥ || KAZ_02.4.01 ||
sa dvādaśadvāro yuktodakabhramacchannapathaḥ || KAZ_02.4.02 ||
caturdaṇḍāntarā rathyāḥ || KAZ_02.4.03 ||
rājamārgadroṇamukhasthānīyarāṣṭravivītapathāḥ samyānīyavyūhaśmaśānagrāmapathāścāṣṭadaṇḍāḥ || KAZ_02.4.04 ||
caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ || KAZ_02.4.05 ||
pravīre vāstuni rājaniveśaścāturvarṇyasamājīve || KAZ_02.4.06 ||
vāstuhṛdayāduttare navabhāge yathoktavidhānamantaḥpuraṃ prānmukhamudanmukhaṃ vā kārayet || KAZ_02.4.07 ||
tasya pūrvottaraṃ bhāgamācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgṃ mahānasaṃ hastiśālā koṣṭhāgāraṃ ca || KAZ_02.4.08 ||
tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśamadhivaseyuḥ || KAZ_02.4.09 ||
dakṣiṇapūrvaṃ bhāgaṃ bhāṇḍāgāramakṣapaṭalaṃ karmaniṣadyāśca dakṣiṇapaścimaṃ bhāgaṃ kupyagṛhamāyudhāgāraṃ ca || KAZ_02.4.10 ||
tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśamadhivaseyuḥ || KAZ_02.4.11 ||
paścimadakṣiṇaṃ bhāgaṃ kharoṣṭraguptisthānaṃ karmagṛhaṃ ca paścimottaraṃ bhāgaṃ yānarathaśālāḥ || KAZ_02.4.12 ||
tataḥ paramūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśamadhivaseyuḥ || KAZ_02.4.13 ||
uttarapaścimaṃ bhāgaṃ paṇyabhaiṣajyagṛhamuttarapūrvaṃ bhāgaṃ kośo gavāśvaṃ ca || KAZ_02.4.14 ||
tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāścottarāṃ diśamadhivaseyuḥ || KAZ_02.4.15 ||
vāstucchidrānuśāleṣu śreṇīprapaṇinikāyā āvaseyuḥ || KAZ_02.4.16 ||
aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet || KAZ_02.4.17 ||
yathoddeśaṃ vāstudevatāḥ sthāpayet || KAZ_02.4.18 ||
brāhmāindrayāmyasaināpatyāni dvārāṇi || KAZ_02.4.19 ||
bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāścaityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ || KAZ_02.4.20 ||
uttaraḥ pūrvo vā śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām || KAZ_02.4.21 ||
tasyātikrame pūrvaḥ sāhasadaṇḍaḥ || KAZ_02.4.22 ||
pāṣaṇḍacaṇḍālānāṃ śmaśānānte vāsaḥ || KAZ_02.4.23 ||
karmāntakṣetravaśena kuṭumbināṃ sīmānaṃ sthāpayet || KAZ_02.4.24 ||
teṣu puṣpaphalavāṭāndhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ || KAZ_02.4.25 ||
daśakulīvāṭaṃ kūpasthānam || KAZ_02.4.26 ||
sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayānanekavarṣopabhogasahān kārayet || KAZ_02.4.27 ||
navenānavaṃ śodhayet || KAZ_02.4.28 ||
hastyaśvarathapādātamanekamukhyamavasthāpayet || KAZ_02.4.29 ||
anekamukhyaṃ hi parasparabhayātparopajāpaṃ nopaiti || KAZ_02.4.30 ||
etenāntapāladurgasaṃskārā vyākhyātāḥ || KAZ_02.4.31 ||
na ca bāhirikān kuryātpure rāṣṭropaghātakān || KAZ_02.4.32ab ||
kṣipejjanapade caitān sarvānvā dāpayetkarān || KAZ_02.4.32cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.4
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!